________________
शुभवि. कृ.
दकत्वाद्विकलं । तद्विपरीतं नु सकलं । तत्र विकलमवधिमनःपयायज्ञानरूपतया देवा। अवीधज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं स्याद्वादभा. सपिद्रव्यगोचरमवधिज्ञानम् । संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालंबनं मनःपर्यायज्ञानम् । सकलं नु सामग्रीविशेपतः समुद्भूतसमस्तावरणक्षयापेक्षं निग्विलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवलज्ञानमिति । तद्वानहन्निर्दोषत्वान्निदोषोऽसौ प्रमाणाविरोधिवारत्वात्तदिष्टम्य प्रमाणेनावाध्यमानत्वात्तद्वाचस्तनाविरोधसिद्धिरिति ।। | अस्पष्टं परोक्षं। प्राक्मृचितस्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्परोक्ष, तच्च स्मरणप्रत्यभिज्ञानत
गमभे-18 दात्पञ्चप्रकारम् । तत्र संस्कारप्रबोधसंभृतार्थविषयं तदित्याकारं ज्ञानं स्मरणं, नत्तीर्थकरविवामिति यथति । अनुभवस्मृतिहेतुकं तिर्य-13 गृ-वतामामान्यादिगोचरं सडुलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा तज्जातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्तः इत्यादि। उपलंभानुपलंभमंभवं त्रिकालीकलिनसाध्यसाधनसंवन्धद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तर्कः । यथा यावान् कश्चिमः स सर्वो वहाँ सन्येव भवतीति तस्मिन्नसति असी न भवत्येवेति । अनमानं द्विप्रकारं स्वार्थ परार्थं च। तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वाथै । निश्चितान्यथानुपपत्येकलक्षणो हेतुः। इष्टमवाधितमसिद्ध साध्यं । नविशिष्टः प्रसिद्धो धर्मी पक्षः । धर्मिणः प्रसिद्धिः कचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्पप्रमाणाभ्यां । विकल्पाभ्यवसायमात्र । विकल्पसिद्ध धर्मिणि सत्तेतरे साध्ये । अस्ति सर्वज्ञो नास्ति खरविषाणं । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानयं दशः. परिणामी शब्दा यथा । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् । पक्षहेतुवचनात्मकत्वं च पराथा
॥३
॥
Jain Educat
i
onal
For Personal & Private Use Only
Lainelibrary.org