SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ शुभवि. कृ. दकत्वाद्विकलं । तद्विपरीतं नु सकलं । तत्र विकलमवधिमनःपयायज्ञानरूपतया देवा। अवीधज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं स्याद्वादभा. सपिद्रव्यगोचरमवधिज्ञानम् । संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालंबनं मनःपर्यायज्ञानम् । सकलं नु सामग्रीविशेपतः समुद्भूतसमस्तावरणक्षयापेक्षं निग्विलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवलज्ञानमिति । तद्वानहन्निर्दोषत्वान्निदोषोऽसौ प्रमाणाविरोधिवारत्वात्तदिष्टम्य प्रमाणेनावाध्यमानत्वात्तद्वाचस्तनाविरोधसिद्धिरिति ।। | अस्पष्टं परोक्षं। प्राक्मृचितस्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्परोक्ष, तच्च स्मरणप्रत्यभिज्ञानत गमभे-18 दात्पञ्चप्रकारम् । तत्र संस्कारप्रबोधसंभृतार्थविषयं तदित्याकारं ज्ञानं स्मरणं, नत्तीर्थकरविवामिति यथति । अनुभवस्मृतिहेतुकं तिर्य-13 गृ-वतामामान्यादिगोचरं सडुलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा तज्जातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्तः इत्यादि। उपलंभानुपलंभमंभवं त्रिकालीकलिनसाध्यसाधनसंवन्धद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तर्कः । यथा यावान् कश्चिमः स सर्वो वहाँ सन्येव भवतीति तस्मिन्नसति असी न भवत्येवेति । अनमानं द्विप्रकारं स्वार्थ परार्थं च। तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वाथै । निश्चितान्यथानुपपत्येकलक्षणो हेतुः। इष्टमवाधितमसिद्ध साध्यं । नविशिष्टः प्रसिद्धो धर्मी पक्षः । धर्मिणः प्रसिद्धिः कचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्पप्रमाणाभ्यां । विकल्पाभ्यवसायमात्र । विकल्पसिद्ध धर्मिणि सत्तेतरे साध्ये । अस्ति सर्वज्ञो नास्ति खरविषाणं । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानयं दशः. परिणामी शब्दा यथा । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् । पक्षहेतुवचनात्मकत्वं च पराथा ॥३ ॥ Jain Educat i onal For Personal & Private Use Only Lainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy