SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मुद्घाटितं जवति तत्र गह।" ततश्च सोऽपि कोपाहंकारप्रेरितो निगतः । पर्यटताच तेनोद्घाटितधारः साधूपाश्रयो । दृष्टः । तत्र च तेन साधवः काखग्रहणं कुर्वन्तो वंदित्वा व्रतग्रहणं याचिताः । तैश्च मात्रादिजिरननुज्ञातोऽयमिति कृत्वा व्रतं न दत्तं ततः खेलमनकापक्षां गृहीत्वा स्वयमेव सोचमकरोत् । साधवश्च लिंगं समर्पयामासुः सर्वेऽपि च ते साधवोबन्यत्र विहताः। कालांतरेण पुनरपि तत्रागताः । राज्ञा च शिवजूतये कंबलरत्नमर्पितं गुरुनिश्च शिवजूर्ति प्रत्युक्तं “साधू नामध्वादिष्वनर्थसार्थनिबंधनं किमर्थमेतहीतमिति" । ततस्तेन गुर्वाज्ञामनादृत्यापि मूया प्रचन्नतया तध्धृितम् । प्रत्यहं पाच तदयं संजासयति न च कस्यचिदने प्रदर्शयति । ततश्च “मूर्वितोऽयमिति" गुरुजिरवगत्य तमनापृष्ठाचैव तत्कंबखर विदार्य साधूनां प्रोजनकानि कृतानि । सोऽप्यवगतव्यतिकरः प्रचन्नकषायकलुषितहृदयस्तिष्ठति । एकदा च सुरयो जिनकहिपकान वर्णयति । तथा हि-"जिणकप्पिश्रा य 5विहा पाणीपाया पमिग्गहधरा य । पाउरणमपाजरणा किक्का ते नवे सुविहा ॥ १॥ युग ति चनक्क पणगं नव दस कारसेव बारसगं । एए अ विगप्पा जिणकप्पे इंति उबहिस्स ॥३॥ इत्यादि । तदेतन्निशम्य शिवजूतिरुवाच-"हन्त यद्येवं तर्हि किमिदानीमतावानुपधिः परिगृह्यते स एव जिनकपः किं नाभियते" । गुरुजिरुक्तं-"जंबूस्वामिनि व्युचिन्नोऽसौ सांप्रतं तथाविधसंहननाद्यनावात्कर्तुं न शक्यते"। ततः शिवजूतिरखपत्-"मयि जाग्रति कयमयं व्युविद्यते नन्वहमेव तं करिष्यामि । परलोकार्थिना हि स एव निष्परिग्रहो जिनकट्पोऽङ्गीकार्यः किमनेन मू दिदोषहेतुना परिग्रहेणेति ।" सूरिनिरुक्तं-"धर्मोपकरणमेवैतन्न तु परिग्रहः । तथा-"जन्तवो बहवः सौन्त उदृश्या मांसचक्षुषाम् । तेन्यः स्मृतं दयार्थ तु रजोहरणधारणम् ॥१॥आसने शयने स्थाने निदेपे ग्रहणे Jain Educa t ional For Personal & Private Use Only 1. elibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy