SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ देवधर्म परीक्षा. मणुस्सा जहा जीवा वाणमंतरजोसियवमाणिया जहानेरझ्या" इति जगवतीसप्तदशशतकक्तिीयोद्देशकवचनस्य का गतिरिति चेद्देवाशातनया वर्गतिकमणां जवतां न काचिदस्ति गतिः अस्माकं तु सम्यगुपासितगुरुकुलानामस्ति समीचीनैव गतिः । तथाहि-उपक्रमे चात्र धर्मशब्दः संयमपर्यायो धर्माधर्मशब्दश्च देशविरतिपर्यायः “स्था"धात्वर्थश्चानन्युपगम उक्तोऽधर्मस्थितत्वं च तदन्यतरप्रतिज्ञानावादविरतिप्रतिपत्तिमात्रमुक्तम् यथाश्रुतश्च स्थाधात्वर्थः कंठत एवाविष्य निषिध इति किमनुपपन्नम् । एवं हि संमुग्धार्थ विवरणेन साधारणोपदर्शन च देवेषु निष्ठुरजापाप्रसंगोऽपि न जवति। सचायं पाठः- “से नूणं जंते संजयविरयपमिहयपच्चरकायपावकम्मे धम्मै विते असंजयअविरयअप्पमिहयअपच्चरकायपावकम्मे अधम्मे विते संजयासंजए धम्माधम्मे ठित हंता गोयमा सं जाय । एयंसि जंते धम्मंसि वा अधम्मंसि वा धम्माधम्म सि वा चक्किया के आसश्त्तए वा जाव तुयट्टित्तए वा नो ऽण सम से कणं खाणं ते एवं वुच्चई जाव धम्माधम्मे लिए गोयमा संजयविरय जाव धम्मे लिए धम्मं चेव नवसंपत्तिाणं विहर असंजय जाव पावकम्मे अधम्मे वित अधम्मं चेव नवसंपक्रित्ताणं विहर संजयासंजए धम्माधम्म विए धम्माधम्मं नवसंपक्रित्ताणं विहर से तेणणं जाव विएत्ति"॥४॥ एतेन "नेरयाणं पुवा गोयमा नेरड्या वाला नो पंमिया नो वालपंमिया एवं जाव चउरिदियाएं पंचिंदियतिरिरकजोणियाणं पुवा गोयमा पंचिंदियतिरिरक जोणिया वाला नो पंमिया वालपंमिया वि मणुस्सा जहा जीवा वाणमंतरजोइसियवेमाणिया जहा नेरश्या" इत्यग्रेतनसूत्रमपि व्याख्यातम् । पूर्वसूत्रादस्यार्थतोऽनेदात् व्यवहारमात्रे च परं जेदात् । तथा च वृत्तिः-ग्रागुक्तानां संयतादीनामिहोक्तानां च पंमितादीनां यद्यपि शब्दत एव लेदो नाप्यर्थतस्तयापि ॥ Jain Educa t ional For Personal & Private Use Only I magibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy