SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः । रसाः तिक्तकटुकषायाम्लमधुराः लवणो मधुरान्तर्गत इत्येके संसर्गज इत्यपरे। गन्धौ सुरभ्यसुरभी । कृष्णादयो वर्णाः । तद्वन्तः पुद्रला इति । न केवलं पुद्गलानां स्पर्शादयो धर्मः शब्दादयश्चेति दर्श्यन्ते । शब्दबन्धसोक्षम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः ।। अत्र पुदलपरिणामाविष्कारी मतुप्प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविस्रसादिजानितः। औदारिकादिशरीरजतुकाष्ठादिश्लेषक्त परमाणुसंयोगजवद्वेति २। सौक्ष्यं सूक्ष्मता ३। स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५। भेदः खण्डशो भवनं ६ । तमश्छायादयः प्रतीताः सर्वएवैते स्पर्शादयः शब्दादयश्च पुद्गलेप्वेव भवन्तीति। पुद्गला द्वेधा परमाणवः स्कन्धाश्च । तत्र परमाणोर्लक्षणमिदं "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च । १।" एते धर्माधर्माका शकालपुद्गला जीवैः सह षड् द्रव्याणि । एष्वाधानि चत्वार्येकद्रव्याणि जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्तानि । कापुदलास्तु मूर्ता एवेति २ । सत्कर्मपुद्गलाः पुण्यं । सन्तस्तीर्थकरत्वस्वर्गादिफलनिर्वर्तकत्वात्प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्म-13 वर्गणाः पुण्यमित्यर्थः ३। तद्विरीतंत पापं । तर्भिन्नक्रमे तस्मात्पुण्याविपरीतं नरकादिफलनिवर्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ४ । बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आस्रवः । असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वं। माहिंसापनिवृत्तिरविरतिः। प्रमादो मद्यविषयादिः । कषायाः क्रोधादयः । योगा मनोवाकायव्यापाराः । बन्धस्य ज्ञानावरणीयादिकमबन्धस्य बादतषः कारणानि आस्रवति कर्म येभ्यः स आस्रवस्ततो मिथ्यात्वादिविषया मनोवाकायव्यापारा एवाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः५। Jain Educatie - Wational For Personal & Private Use Only Finelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy