________________
00
शुमवि.क. बान्तरात् स्वरूपव्यावृत्तिरितरेतराभावो यथा पटस्वभावाद्घटस्वभावव्यावृत्तिरिति । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावो यया स्या
चेतनाचेतनयोरिति "क्षीरे दध्यादि यत्रास्ति पागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । १। गवयेऽश्वाद्यभावस्तु सोड न्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः । २ । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते । इति " उपलब्धेरपि दैविध्यमविरुद्धोपलब्धिर्विद्धोपलब्धिश्च, तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा, साध्येनाविरुद्धव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् । ततो व्याप्याविरुद्धोपलब्धिः ॥ १ ॥ कार्याविरुद्धोपलब्धिः ॥ २ ॥ कारणाविरुद्धोपलब्धिः। ३ । पूर्वचराविरुद्धोपलब्धिः । ४ । उत्तरचराविरुद्धोपलब्धिः। ५ । सहचराविरुद्धोपलब्धि । ६ । श्चेति । यथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी दृष्टो यथा घटः कृतकश्चायं तस्मात्परिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः कृतकश्चायं तस्मात्परिणामी । १ । अस्त्यत्र पर्वते वह्निः धूमसमुपलभात् । २ । अस्त्यत्र छाया छत्रात् । ३ ।। उदेष्यति शकटं कृत्तिकोदयात् । ४ । उदगाद्भरणः माक्कृत्तिकोदयात् । ५ । अस्त्यत्र सहकारफले रूपं रसात् । ६ । इति । विरुद्धव्याप्यायपलब्धिः प्रतिषधे षोढा । तत्र विरुद्धव्याप्योपलाब्धियेथा नास्त्यत्र शीतस्पर्श उष्णात् । १। विरुद्धकाsोपलब्धिर्यथा नास्त्यस्य क्रोधाद्युपशान्तिर्वदनविकारात् । द्वितीयोदाहरणं यथा नास्त्यत्र शीतस्पर्शो धूमात् । २। विरुद्धकारणोपलब्धिर्यRथा नात्र शरीरिण मुखमस्ति हृदयशल्यात् । ३ । विरुद्धपूर्वचरोपलब्धिर्यथा नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ४ । विरुद्धोत्तरच-14
रोपलब्धिर्यथा नोदगाद भरणिर्मुहुर्तात्पूर्व पुष्योदयात् । ५ । विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति । ६॥
॥
४
॥
Jain Educatio
For Personal & Private Use Only
nelibrary.org