SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 00 शुमवि.क. बान्तरात् स्वरूपव्यावृत्तिरितरेतराभावो यथा पटस्वभावाद्घटस्वभावव्यावृत्तिरिति । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावो यया स्या चेतनाचेतनयोरिति "क्षीरे दध्यादि यत्रास्ति पागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । १। गवयेऽश्वाद्यभावस्तु सोड न्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः । २ । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते । इति " उपलब्धेरपि दैविध्यमविरुद्धोपलब्धिर्विद्धोपलब्धिश्च, तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा, साध्येनाविरुद्धव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् । ततो व्याप्याविरुद्धोपलब्धिः ॥ १ ॥ कार्याविरुद्धोपलब्धिः ॥ २ ॥ कारणाविरुद्धोपलब्धिः। ३ । पूर्वचराविरुद्धोपलब्धिः । ४ । उत्तरचराविरुद्धोपलब्धिः। ५ । सहचराविरुद्धोपलब्धि । ६ । श्चेति । यथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी दृष्टो यथा घटः कृतकश्चायं तस्मात्परिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः कृतकश्चायं तस्मात्परिणामी । १ । अस्त्यत्र पर्वते वह्निः धूमसमुपलभात् । २ । अस्त्यत्र छाया छत्रात् । ३ ।। उदेष्यति शकटं कृत्तिकोदयात् । ४ । उदगाद्भरणः माक्कृत्तिकोदयात् । ५ । अस्त्यत्र सहकारफले रूपं रसात् । ६ । इति । विरुद्धव्याप्यायपलब्धिः प्रतिषधे षोढा । तत्र विरुद्धव्याप्योपलाब्धियेथा नास्त्यत्र शीतस्पर्श उष्णात् । १। विरुद्धकाsोपलब्धिर्यथा नास्त्यस्य क्रोधाद्युपशान्तिर्वदनविकारात् । द्वितीयोदाहरणं यथा नास्त्यत्र शीतस्पर्शो धूमात् । २। विरुद्धकारणोपलब्धिर्यRथा नात्र शरीरिण मुखमस्ति हृदयशल्यात् । ३ । विरुद्धपूर्वचरोपलब्धिर्यथा नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ४ । विरुद्धोत्तरच-14 रोपलब्धिर्यथा नोदगाद भरणिर्मुहुर्तात्पूर्व पुष्योदयात् । ५ । विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति । ६॥ ॥ ४ ॥ Jain Educatio For Personal & Private Use Only nelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy