________________
परंपरा प्रवृत्तेत्यादि । तस्मात्सिधान्तप्रामाण्यमन्युपगचह्निः परंपराप्रामाण्यमेवानुसर्तव्यमिति मिथ्यात्वमोहनीयकर्मोदयवशाधिपरीतप्ररूपणाप्रवणा दिगंबराः तन्मतानुयायिनश्चाध्यात्मिका दूरतः परिहरणीया इत्यस्माकं हितोपदेश इति ॥ १६ ॥ एवं सांप्रतमुम्नवदाध्यात्मिकमतनिर्दसनदक्षमारचितमिदं स्थलममलं विकचयतु सतां हृदयकमसम्१७ समजनि यत्स्थसमेतत्सुकृतं सृजतोऽनुसृत्य वृक्षवचः।मम तेन जव्यसोको बोधिमणेः सुखनतां सजताम् । | टीका-सुगममिदमार्याध्यम् ॥ १७ ॥१०॥ ॥ ॥
विवुधनिकरसेन्यः शोजते प्रौढिमाधिस्तपगणसुरशाखी रिशाखानिरामः । श्रजनि रजनिनायसद्दिकीर्तिप्रतानो मतिजितसुरसूरिहीरसूरिस्तदीशः॥१॥श्रकखयदथ खीखां तस्य पट्टोदयाजी महति विजयसेनः सूरिराजः सजानोः।प्रसपरति घनगारे यस्य कीर्तिप्रताने विधुरजवडूनां खममात्रोपलक्ष्यः॥२॥विजयिविजयदेवः सूरिराट् तस्य पट्टे स जयति।
यतिकोटीमौखिकोटीरकल्पः । कलयति न सपनीवर्वीक्ष्य गौरीकृता यविधुधवखयशोनिः शैलपुत्रीदिशः किम् ॥ ३॥ श्रीविजयसिंहसूरिस्तत्पट्टवियन्ननोमर्जियति । यस्य प्रतापपूषा दितमः शमं नयति ॥४॥ वाचकपरिषत्तिखकश्रीम-4 कल्याणविजयशिष्याणाम् । गंगाजखविमखधियां शिष्या बुधवाजविजयानाम् ॥।॥ श्रीजीतविजयविबुधास्तेषां गळे जयंति । शुधियः । राजति तत्सताः श्रीनयविजयानिषा विबुधाः ॥६॥ तचरणकमखसेवामधुकरकरपेन यशोविजयगणिना। स्वोपकाध्यात्मिकमतसंम्नचिर्विरचितेवम् ॥७॥ . .
Jain Education International
For Personal & Private Use Only
ww.italibrary.org