________________
शुभवि.
नादिमत्त्वादिति २ । विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः अनित्यः शब्दः प्रमेयत्वात् । यस्यान्यथानुपपत्तिः सन्दियते । स्याद्वादमा. सोध्नैकान्तिकः स च द्वेषा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । निीता विपक्षे वृत्तिर्यस्य स निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वादिति । सन्दिग्धा विपक्षे वृत्तिर्यस्य स सन्दिग्धविपक्षवृत्तिको यथा विवादपदापनः पुरुषः सर्वज्ञो न भवति वक्तृत्वादिति अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः अपौरुपैयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ।। विपरीतान्वयश्च यदपौरुषेयं तदमूर्त विद्युदादिनातिप्रसङ्गात् । व्यतिरकेऽसिद्धतद्वयतिरेकाः परमाण्विन्द्रियसुखाकाशवत् विपरीतव्यतिरेकश्च यत्रामूर्त तन्नापौरुषेयमिति । साधर्म्यण दृष्टान्ताभासो नवधा तत्र साध्यधविकलः १ । साधनधविकलः २ । उभयधविकलः ३ । सन्दिग्धसाध्यधर्मा ४ । सन्दिग्धसाधनध
५ । सन्दिग्धोभयधर्मा ६ । अनन्वयः ७ । अप्रदर्शितान्वयः ८ । विपरीतान्वयश्च ९ । तत्र साध्यधर्मविकलो यथाऽपौरुपेयः शब्दोऽमूर्त्तत्वात् दुःखवदिति ? । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ परमाणुवादिति साधनधर्मविकलः २ । मूर्त्तत्वात्परमाणोः कलशवदित्युभयधर्मविकलः इति । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाच्च साध्यसाधनोभयधर्मविकलता ३ । तथा रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ४ । मरणधर्मायं रागादिमत्त्वान्मैत्रवदिति सन्दिग्धसाधनधर्मा५ । नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा ६ । रागादिमान् विवक्षितः पुरुषो क्तृत्वादित्यनन्वयः ७। अनित्यः शब्दः कृतकत्वाद् घटवदित्यप्रदर्शितान्वयः ८ । अनित्यः शब्दः कृतकत्वाद्यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः ९ । इति । वैध
Jain Education
For Personal & Private Use Only
brary.org