________________
भवि. कृ.पिण्डखर्जूराः सन्ति त्वरितं गच्छत गच्छत शावकाः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभ्यासः । सामान्यमेव विशेष एव । स्याादमा. ॥७॥ तवयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः॥ अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति ॥ प्रमाणप्र
तिपन्नार्थैकदेशपरामर्शो नयः । स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः । स व्याससमासाभ्यां विभकारः ।व्यासतोऽनेकविकल्पः ! समासतस्तु विभेदो द्रव्यार्थिक पर्यायार्थिकश्च । आद्यो नैगमसङ्ग्रहव्यवहारभेदात्रेधा । तत्र अन्यान्यगु
णप्रधानभूतभेदाभेदप्ररूपणो नैगमः। धर्मयोर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नेगमः ॥ पर्यापाययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा वोधमार्गा यस्यासौ नैगमो नाम नयः प्रवचनप्रसिद्धनि
लयनप्रस्थदृष्टान्तव्यगम्यः । उदाहृतिर्यथा सञ्चैतन्यमात्मनीति धर्मयोः १ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः २ क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ३ इति । धर्मद्वयादीनामेकान्तिकप्रार्थक्याभिसन्धि गमाभासः । यथात्मनि सत्त्वचेतन्ये परस्परमत्यन्तं पृथग्भृते इत्यादि । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । सामान्यमात्रमशेषविशेषरहितं सचद्रव्यत्वादिकं गृहातीत्येवंशीलः समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्गहः । अयमुभयविकल्पः । परोऽपरश्च । क्वाशेपाविशेपेवादासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषानिराचक्षाणस्तदाभासः यथा सत्तेव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तरेदेषु गजानिमीलिकामवलं
Jain Educa
t
ional
For Personal & Private Use Only
elainelibrary.org