SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ भवि. कृ.पिण्डखर्जूराः सन्ति त्वरितं गच्छत गच्छत शावकाः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभ्यासः । सामान्यमेव विशेष एव । स्याादमा. ॥७॥ तवयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः॥ अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति ॥ प्रमाणप्र तिपन्नार्थैकदेशपरामर्शो नयः । स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः । स व्याससमासाभ्यां विभकारः ।व्यासतोऽनेकविकल्पः ! समासतस्तु विभेदो द्रव्यार्थिक पर्यायार्थिकश्च । आद्यो नैगमसङ्ग्रहव्यवहारभेदात्रेधा । तत्र अन्यान्यगु णप्रधानभूतभेदाभेदप्ररूपणो नैगमः। धर्मयोर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नेगमः ॥ पर्यापाययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा वोधमार्गा यस्यासौ नैगमो नाम नयः प्रवचनप्रसिद्धनि लयनप्रस्थदृष्टान्तव्यगम्यः । उदाहृतिर्यथा सञ्चैतन्यमात्मनीति धर्मयोः १ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः २ क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ३ इति । धर्मद्वयादीनामेकान्तिकप्रार्थक्याभिसन्धि गमाभासः । यथात्मनि सत्त्वचेतन्ये परस्परमत्यन्तं पृथग्भृते इत्यादि । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । सामान्यमात्रमशेषविशेषरहितं सचद्रव्यत्वादिकं गृहातीत्येवंशीलः समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्गहः । अयमुभयविकल्पः । परोऽपरश्च । क्वाशेपाविशेपेवादासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषानिराचक्षाणस्तदाभासः यथा सत्तेव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तरेदेषु गजानिमीलिकामवलं Jain Educa t ional For Personal & Private Use Only elainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy