SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सानदाई जानानदाय मीन चास्ती फलं व्यवस्थापनीयमिति ॥ अयोत्पादव्ययौव्ययुक्ताः पदार्थाः । ते चादीपमाव्योम समस्वभावाः । तत्र चैतन्यलक्षणः परिणामी ज्ञानादिधर्मभिन्नामिन्नःकर्ता साक्षागोक्ता स्वदेहपरिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः । चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्यासौ चैतन्यलक्षणः । परिणमनं सुरनारकादिष्वपरापरपर्यायेषु गमनं प्रतिसमयमपरापरपर्यायेषु गमनं वा परिणामः स नित्यमस्यास्तीति परिणामीनाये ज्ञानदर्शनचारित्रसुखदुःखवीर्यभव्याभव्यत्वद्रव्यत्वप्रमेयत्वप्राणधारित्वक्रोधादिपरिणतत्वसंसारित्वसिद्धत्वपरवस्तुव्यात्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, तेभ्यो जीवो न भिन्नो नाप्यभिन्नः किं तु जात्यन्तरतया भिन्नाभिन्नः।यदि हि ज्ञानादिधर्मेभ्यो जीवो भिन्नः स्यात्तदाहं जानामि अहं पश्यामि अहं ज्ञाताऽहं द्रष्टाहं सुखितोऽहं भव्यश्चेत्याद्यभेदप्रतिभासो : न स्यादस्ति च सर्वप्राणिनांसोऽभेदप्रतिभासः।तथा यद्यभिन्नः स्यात्तदायं धर्मी एते धर्मा इति भेदबुद्धिर्न स्यादस्ति च सा । अथवा अभिन्नतायां ज्ञानादिसर्वधर्माणामैक्यं स्यादेकजीवाभिन्नत्वात् । तथा च मम ज्ञानं मम दर्शनं चास्तीत्यादिज्ञानादिमिथोभेदबुद्धिर्न स्यादस्ति च सा ततो ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः ३ । करोत्यदृष्टादिकमिति कर्ता ४ । साक्षादनुपचरितच्या भुते मुखादिकमिति साक्षाभोक्ता ५ । स्वोपात्तवपुर्व्यापकः स्वदेहपरिमाणः ६ । प्रतिक्षेत्रं पृथक् प्रतिशरीरं भिन्नः ७ । पुद्गलघटितकर्मपरतन्त्रः पौगालिकाऽदृष्टवान् जीवः प्राणभाक्, प्राणाश्च द्रव्यभावभेदाद् द्विभेदाः, तत्र द्रव्यप्राणाः पञ्चेन्द्रियत्रिविधवलोच्छासनिःश्वासायूरूपाः। भावप्राणास्तु ज्ञानदर्शनोपयोगरूपाः । एभिः प्राणैरजीवद् जीवति जीविष्यति चेति जीवः आत्मा प्रत्यक्षादिगम्यः गुणप्रत्यक्षत्वात् । प्रयोगश्च । आत्मा प्रत्यक्षः स्मृतिजिज्ञासाचिकीजिगमिपासंशयविज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो यथा घट इति प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः । अनुमानगम्योऽपि । यथा जीवच्छरीरं प्रयत्नवताधिष्ठितमिच्छानुविधायिक्रियाश्रयत्वात् क Jain Educatioll ational For Personal & Private Use Only Minelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy