Page #1
--------------------------------------------------------------------------
________________ सुविहितकोटिकोटिरचिरन्तनाचार्यप्रणीतम् सिद्धप्राभूतं सटीकम् ( ससंस्कृत छाया + गुर्जरानुवादः ) Xun णन् णन् छाया-अनुवाद एवं संपादकः मुनि पार्श्वरत्नसागरः
Page #2
--------------------------------------------------------------------------
________________ A. OMkArasUrijJAnamaMdira ग्रंथावली - 76 सुविहितकोटिकोटिरचिरन्तनाचार्यप्रणीतम् सिद्धप्राभृतं सटीकम् (ससंस्कृत छाया + गुर्जरानुवादः) : पूर्व सम्पादक : मुनिश्री चतुरविजयः. छाया-अनुवाद एवं संपादक मुनि पार्श्वरत्नसागरः प्रकाशकः श्री OMkArasUri जैन ज्ञानमंदिर गोपीपुरा, सुरत
Page #3
--------------------------------------------------------------------------
________________ ग्रंथ : सिद्धप्राभृतं सटीकम् आवृत्ति : प्रथमा (2069) प्रकाशक : OMkArasUri जैन ज्ञानमंदिर गोपीपुरा, सुरत नकल : 500 मूल्य : 350-00 'प्राप्तिस्थान : (1) आचार्य zrIOMkArasUri ज्ञानमंदिर आचार्य zrIOMkArasUri आराधना भवन, सुभाषचोक, गोपीपुरा, सुरत फोन : 9824152727 E-मैल् : omkarsuri@rediffmail.com mehta_sevantilal@yahoo.co.in आचार्य zrIOMkArasUriguru मंदिर वावपथकनी वाडी, दशापोरवाड सोसायटी, पालडी चार रस्ता, अमदावाद-380 007 फोन : (079) 26586293 विजयभद्र चेरिटेबल ट्रस्ट पार्श्वभक्तिनगर, नेशनल हाईवे नं. 14, भीलडीयाजी, जि. बनासकांठा-385535 फोन : (02744) 233129, 234129 मुद्रक : किरीट ग्राफिक्स, अमदावाद (मो.) 9898490091 : आगामी साहित्य :ज्योतिष वैविध्यम् (हिन्दी)
Page #4
--------------------------------------------------------------------------
________________ प्रकाशकिय 'श्रीसिद्धप्राकृत' ग्रंथ चिरंतनाचार्य रचित प्राचीन टीका अने मुनि पार्श्वरत्नसागरजीए करेल ग्रंथ अने टीकाना अनुवाद साथे प्रगट करतां आनंद अनुभवीए छीए. पूर्वे तो अत्यारे उपलब्ध नथी पण प्राकृतग्रंथोमां पूर्वनी केटलीक बाबतो जळवायेली छे. आ सिद्धप्राकृतग्रंथ बीजा आग्रायणीय नामना पूर्वमांथी पूर्वीर्षए उद्धृत करेल छे. प्राचीन टीका पण आ ग्रंथ उपरनी मळे छे. विर्य मुनिराज श्री चतुरविजयजी म.sA.e ताडपत्रीय वगेरे पांच हस्तलिखितप्रतोना आधारे आनुं संपादन करेलुं आत्मानंदसभा द्वारा वि.सं. 1997मां प्रकाशित आ ग्रंथनुं पुनर्मुद्रण जिनशासन आराधना ट्रस्ट द्वारा वि.सं. 2058मां थयुं छे. गुजराती अनुवाद साथे प्रथमवार आ ग्रंथरत्न प्रगट थाय छे. pU.A.bha.श्री अरविंदसूरीश्वरजी म.सा.ना आज्ञावर्तीनी पू.सा.श्री महायशाश्रीजीना शिष्या पू.साध्वी श्री सिद्धियशाश्रीजीए सा.जिनयशाश्रीजीना शिष्या सा.श्री भक्तिधराश्रीजीए अने पू.सा.श्री कुलचन्द्राश्रीजीना शिष्या पू.सा.श्री विनयपूर्णाश्रीए श्रुतभक्तिथी प्रेराईने आ ग्रंथना प्रुफो जोई आप्या छे. खूब खूब अनुमोदना. आ ग्रंथनी प्रस्तावना pU.A.bha.श्री मुनिचन्द्रसूरि म.sA.e लखी आपीने ग्रंथनी उपादेयतामां वधारो कर्यो छे. अधिकारी विद्वानो सिद्धभगवंतना वर्णन स्वरूप आ ग्रंथनुं अध्ययन करी आत्मकल्याणने वरे एज अभिलाषा. फा.व.15 वि.सं. 2069 ली. प्रकाशक
Page #5
--------------------------------------------------------------------------
________________ यत्किञ्चिनिवेदनम् । ) इदं गम्भीरार्थसार्थं सिद्धवक्तव्यताप्रधानं सिद्धप्राभृताभिधानं चिरत्नं प्रकरणरत्नं कैः सूरिशिरोमणिभिः कदा च निर्मितम् ? इति जिज्ञासा तु एतेषां नामाधुपलम्भाभावेन शास्त्रान्तरेऽपि कापि तथाविधोल्लेखादर्शनेन च न परिशाम्यति । अस्य प्रकरणस्य विज्ञातानेकजिनागमरहस्या विवृतिकारका अपि कतमं भूमण्डलं मण्डयामासुः किं नामधेयाश्चाभूवन् ? इत्येतद्विषयो निर्णयोऽप्यनन्तरोदितकारणेन कर्तुं न शक्यते, किन्तु 1138 मितसंवत्सरे तालपत्रोपरिलिखितपुस्तकोपलम्भानतेऽर्वाचीना इति निर्न्नीय्ते। अस्य प्रकरणस्य मुद्रितविवृतितोऽपरा चिरन्तनाचार्यसन्दर्भिता टीकाप्यासीदिति मुद्रितविवृतिमध्यवर्तिसाक्ष्युपदर्शनेन स्पष्टं स्पष्टीभवति, परं सा सांप्रतं क्वापि दृष्टिपथपान्थतां न स्मायाति। सान्वर्थस्यास्य विषयविवेचनं तु विद्वद्वर्यैरस्य परिभावनेन स्वयमेवावभोत्स्यत इति । अस्य मुद्रणवैषयिकं द्रव्यसाहाय्यं तु श्रीमद्वल्लभविजयमुनिवर्यप्रशिष्येण प्रज्ञांसेत्युपाधिधारिणा श्रीमता उमङ्गविजयगणिना तखतगढनिवासिश्रावकेभ्य उपदेशद्वारा कारितम् । यैः तखतगढवास्तव्यैः पुस्तकोद्धाररसिकमानसैर्महाशयैरस्य मुद्रणे द्रव्यसाहाय्यं दत्तं तेषां नामावली अध उपन्यस्यते श्रीतखतगढसङ्घ, श्रेष्ठि-गुमानमल लखमाजी, श्रेष्ठि-सेसमल इंदाजी, श्रेष्ठिस्वरूपचंद्र फूआजी। ___ अस्य संशोधनसमये पुस्तकानां पञ्चकं समासादितम् । तत्राद्यं कसंज्ञकं परमगुरुप्रवर्तकः-श्रीमत्कान्तिविजयमुनिचित्कोशसंबन्धि नूतनमशुद्धं च । द्वितीयं पुनः खसंज्ञकं प्रवर्तकश्रीमत्कान्तिवियान्तेवासमुनिश्रीभक्तिविजयसत्कं प्राचीनं नात्यशुद्धम् । तृतीयचतुर्थे च गद्य संज्ञके श्रीमद्विजयवीरसूरिसत्के नूतनप्रायेऽशुद्धे च । पञ्चमं तु ङ संज्ञकं पालीताणान्तर्वतिश्रेष्ठि-आनन्दजी-कल्याणजी इत्येतस्य चित्कोशसत्कं 'सं. 1138 वैशाखशुदि 14 गुरौ लिखितं श्रीमदणहिलपाटके वालभ्यान्वये कायस्थभाइलेन' इत्येतत्संवत्सरे लिखितं शुद्धप्रायं जीर्णं च । ___ एभिः पुस्तकैः संशोधनकर्मणि साहाय्यमुपलभमानः पुस्तकप्रदातॄणां महाशयानां परोपकृति स्मरणगोचरतां नयामि । ___एतदनन्तरोक्तपुस्तकाधारेण सावधानतया महता प्रयासेन संशोधितेऽशुद्धिरवशिष्टा यदि वाचकमहाशयानां दृष्टिपथं समवतरेत् तदा तत्र संशोध्य वाचनीयमिति प्रार्थयते प्रवर्तकश्रीमत्कान्तिविजयचरणसेवाहेवाकः चतुरविजयो मुनिः
Page #6
--------------------------------------------------------------------------
________________ श्रुतलाभ श्री भवानीपुर जैन संघ कलकत्ता मुकामे प.पू. मालवभूषण आचार्य भगवंत श्री नवरत्नसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. गणिवर्यश्री वैराग्यरत्नसागरजी म.सा., प.पू. मुनिराजश्री मोक्षरत्नसागरजी म.सा. तथा प.पू. मुनिराजश्री पार्श्वरत्नसागरजी म.सा. आदि ठाणानी पावननिश्रामां संपन्न थनार आगामी वि.सं. 2069ना ___ चातुर्मासनी स्मृति अर्थे श्री भवानीपुर मूर्तिपूजक जैन श्वेतांबर संघ कलकत्ता * श्री राजकुमार बैद रायपुर * श्री खेमराजजी धर्मचंदजी तातेड हुबली * श्री सुरजमल त्रीलोकचंद बैद rAjanAMdagA~va * मासक्षमण तपस्या निमित्ते गुरुभक्त rAjanAMdagA~va * श्री पीन्की लुणिया rAjanAMdagA~va * श्री अशोककुमार आदित्यकुमार कोचर - rAjanAMdagA~va * श्री लुणकरणजी पारसमलजी बैद - rAjanAMdagA~va * श्री हर्षदभाई बेलावाला rAjanAMdagA~va
Page #7
--------------------------------------------------------------------------
________________ ग्रंथ संपादनना शुभ अवसरे हृदयना उद्दगारो एकथी एक दुर्लभ ग्रंथोनी रचना द्वारा पूर्वमहर्षिओए वर्तमान कालिन तेमज अनागत कालिन अध्येताओ उपर अनहद उपकार कर्यो छे. आ महर्षिओए पोताना अमूल्य ज्ञाननो वारसो आवा ग्रंथोना माध्यमे आपणा सुधी पहोंचाड्यो छे. ए ज्ञानानंदिओने शत शत वंदन. प्रस्तुत ग्रंथ "सिद्ध पाहूड' विषे सांभळेलुं हतुं. पण ग्रंथ वांचननो अवसर नहोतो मळ्यो. शास्त्रसंशोधक प.पू. A.bha.श्री मुनिचन्द्रसूरीश्वरजी म.सा.ना मार्गदर्शनथी अगाउ पउमरिय" तेमज "आख्यानकमणिकोश" बंने महाकाय प्राकृत ग्रंथोना संस्कृतिकरणनो अमुल्य अवसर प्राप्त थयो त्यारबाद जैन शासनना अप्रतिम ज्योतिष ग्रंथ स्वरूप "ज्योतिषकरंडक उपांग sUtra'no गुजराती अनुवाद तेमज विशेष संशोधन - संपादन करवानो पण अवसर मळ्यो. एक पछी एक ग्रंथोना संशोधन - संपादन - अनुवाद आदिनी प्रेरणा pU.A.bha.श्री तरफथी सतत मळती रही एमां, पूज्यश्रीए प्रस्तुत ग्रंथ "सिद्ध pAhuDa'nI संस्कृत छाया तेमज सरळ अनुवाद करवानी भलामण करी मारा मनमां पण आ ग्रंथ वांचननी इच्छा तो हती ज अने एमां दुधमां साकरनी जेम आ नाना छतां अमुल्य ग्रंथनुं कार्य करवानुं मळ्युं एटले खुशीनो पार न रह्यो. उत्साह पूर्वक ग्रंथना अनुवादनो प्रारंभ कर्यो अने मात्र एक महिनाना गाळामां अनुवाद तेमज प्राकृत रचनानी संस्कृत छायानुं कार्य पूर्ण थई गयुं. पूजय आचार्य भगवंते जोया पछी ए ग्रंथनी मूळ बे हस्तलिखित प्रतो मोकली जरूरी सुधारा नोंधवानुं जराव्युं.
Page #8
--------------------------------------------------------------------------
________________ पुस्तकमां टीप्पणमां (1) पाताहम : पाटण ताडपत्रीय हेमचंद्रसूरि ग्रंथालय (2) पातासंपाः पाटण ताडपत्रीय संघवीना पाडानो ग्रंथालय आ बे ज्ञानभंडारोनी प्रत अनुसार सुधारा जणाव्या छे. वाचकवर्गने उपयोगी थई पडशे, त्यारबाद पूज्यश्रीए "सिद्धदंडिका' तेमज "सिद्ध पच्चविंशिका बे ग्रंथो मोकली ने जोवा कह्युं. ए ग्रंथो जोया पछी ग्रंथमां पाछळ परिशिष्टोमां मूक्या छे. विशेष जिज्ञासुओए त्यांथी जोई लेवा. सिद्धनुं संपूर्ण स्वरूप अनेक द्वारो - पेटा द्वारो द्वारा विस्तृत रीते ग्रंथमां सुंदर शैलीमां टांकेलुं छे. टीकानुं वांचन अघरुं होवाथी अनुवादमां फक्त भावानुवाद न करतां ज्यां योग्य लाग्युं त्यां भाषांतर सरळ बने तेम विशेष उमेरो पण करेलो छे. जेथी वाचक वर्गने आ ग्रंथ सरळताथी समजाई शके. अनेक प्रयत्नो पूर्वक ग्रंथनुं संपादन कार्य कर्युं छे. तेम छतां घणी त्रुटिओ रही जवा पामी हशे तो विद्वर्य पूज्यो क्षति तरफ ध्यान दोरवानो प्रयत्न करी कृपा वरसावे एवी अभिलाषा छे. ग्रंथ सर्जन वेळाए जेमनी ज्ञानामृतधारा मारा पर सतत वरसती रही छे एवा अमारा संसारी वतन श्रीवातीर्थना मूळनायक अमीझरा पार्श्वनाथ परमात्माना पावन चरणोमां हृदय सुमन अर्पण.... श्री धानेरा नगरनी धन्यभूमि के जेमां अनेक रत्नो उत्पन्न थई आ शासनने समर्पित थया छे एना मूळ श्रोतरूप शांतिदायक परमात्मा शांतिनाथ दादानो असीम उपकार छे. ए परमात्माने पण आ अवसरे कोटिश नमन, वंदन. जे भूमिमां मारो जन्म थयो ए पावनतीर्थ श्री नवसारी नगरना मूळनायक तेमज 108 पार्श्वतीर्थना आदि एवा सर्व चिताने हरनारा श्री चिंतामणी पार्श्वनाथ दादाने भावभीना हृदयथी वंदना.... प्रातः स्मरणीय पूज्य गुरु भगवंतो... कर्मसाहित्य निष्णांत प.pU.A.bha.श्री प्रेमसूरीश्वरजी म.सा. आगमोद्धारक प.pU.A.bha.श्री सागरानंदसूरीश्वरजी म.सा.
Page #9
--------------------------------------------------------------------------
________________ युवाशिबिरना आद्यप्रणेता papU.A.bha.श्री भुवनभानुसूरीश्वरजी म.सा. मालवभूषण प.pU.A.bha.श्री नवरत्नसागरसूरीश्वरजी म.सा. प.pU.A.bha.श्री पुण्यरत्नसूरीश्वरजी म.सा. प.pU.A.bha.श्री यशोरत्नसूरीश्वरजी म.सा. मालवरत्नाकर प.पू.गणिवर्यश्री वैराग्यरत्नसागरजी म.सा.ना चरणोमां कोटि कोटि नमन... श्री भवानीपुर मूर्तिपूजक जैन संघ - कलकत्ताए प्रस्तुत ग्रंथना प्रकाशन माटे उदार दिलथी लाभ लीधेल छे. ते माटे भूरि भूरि अनुमोदना. ग्रंथ रचना समये सहवर्ती महात्माओ, प.pU.A.bha.श्री मुनिचन्द्रसूरीश्वरजी म.सा, तेमज किरीट ग्राफीक्सना किरीटभाई तेमज श्रेणिकभाइए मने अवसरे अवसरे सहकार पूरो पाड्यो छे ए दरेकनो आभार व्यक्त करुं छुं. ग्रंथ संपादनमां जरूरी ज्ञानोपकारणना भक्ति द्वारा अनेक श्रावक भाईओए पोतानुं आर्थिक योगदान आप्युं ए कई रीते भुलाय? अंतमां सुंदर - आकर्षक ग्रंथना प्रिन्टींग - बाईडींग आदिमां 'किरीट ग्राफीक्स' सुधारा-वधारा आदी वारंवार थवा छतां क्यारेय पण कार्यमां ओछास आववा दीधा वगर कार्य कर्युं छे एमनो विशेष आभार... अने, अंतमां ग्रंथ लेखनमां जिनाज्ञा विरुद्ध कांई पण लखायुं होय अथवा कांईपण विपरित प्ररूपणा थई होय तो त्रिविध त्रिविध मिच्छामि दुक्कडम्. वै.सु. 13 धनबाद, झारखंड - मुनि पार्थरत्नसागर
Page #10
--------------------------------------------------------------------------
________________ प्रस्तावना -A. विजय मुनिचन्द्रसूरि सिद्धप्राकृत' नामनो चिरन्तनाचार्ये पूर्वमांथी उद्भूत ग्रंथरत्न तेनी प्राचीन टीका अने बंनेना मुनि पार्जरत्नसागरजीए करेला गुजराती अनुवाद साथे प्रगट थई रह्यो छे ते घणां हर्षनो विषय छे. सटीक आ ग्रंथनुं संपादन - संशोधन सं. 1138मां लखायेली ताडपत्रीय अने अन्य चार प्रतिओना आधारे विद्धवर्य मुनिश्री चतुरविजय म.sA.e करेलुं. प्रकाशन 1921मां जैन आत्मानंदसभा भावनगर तरफथी थयेलुं. आनुं पुनःमुद्रण जिनशासन आराधना ट्रस्टे वि.सं. 2058मां कर्युं छे. प्राभृत ग्रंथो विशे A. पद्मसूरिजी म.sA.e प्रवचन किरणावलीमां) 5. कल्याणविजयजी म.sA.e ("आपणां प्राभूतो' लेखमां) श्री हिरालाल कापडिया ('A History of The canonical Literature of the Jains' mAM) vageree vivecana कर्युं छे. अहीं एमांथी केटलीक बाबतो जोईए. प्राभूत ग्रंथो पाहुड (प्राभृत) शब्दनो अर्थ "पूर्वान्तत कृवषे" विशे.स. आ प्रमाणे पूर्वगतऋतविशेष एवो मळे छे. (जुओ अभिधान राजेन्द्र कोश भा.5 "पाहुड' शब्द) बारमुं अंग "दृष्टिवाद' सेंकडो वर्षोथी अप्राप्य छे. आनो परिचय नंदिसूत्र' आदिमां मळे छे. दृष्टिवादना पांच भेदो परिकर्म, सूत्र, पूर्वगत, अनुयोग अने चूलिका आ प्रमाणे che.
Page #11
--------------------------------------------------------------------------
________________ 10 त्रीजा पूर्वगतश्रुतना 14 भेद छे. ते 14 पूर्वमां बीजुं आग्रणीय नामनुं पूर्व छे. आमां सर्वद्रव्यो पर्यायो अने जीवोनुं अग्र एटले के परिमाण बताव्युं छे माटे आनुं आग्रयणीय नाम पड्युं छे. आ पूर्वमां 96 लाख पदो, 14 वस्तुओ अने 12 चूलिकाओ हती. विवक्षित विषयनुं वर्णन जेटला भागमां पूरुं थाय ते भाग के आलावो ते पद कहेवाय छे. पूर्वनो श्रुतस्कंध जेवो मोटो विभाग ते वस्तु. तेना प्रामृत, प्राकृतप्रामृत, प्राकृतिका, प्राकृतिकाप्राकृतिका, अध्ययन, उद्देश ए प्रमाणे क्रमशः नाना नाना प्रतिविभागो होय छे. (जुओ तत्त्वार्थसूत्र (1/20)नी आ सिद्धसेनसूरिष्कृत टीका रृ. 94) 'karmaprakRti'no उद्धार आ शिवशर्मसूरिए 'cyavanalabdhiprAmRta'mAMthI कर्यो छे. सिद्धप्राकृत अने संसक्तनियुक्तिनो उद्धार अग्रायणीय पूर्वमांथी थयो छे. A. जिनप्रभसूरि विविधतीर्थकल्पमां जणावे छे के-- श्रीभद्रबाहुस्वामिए कल्पप्राभूतमांथी श्रीशत्रुंजयकल्पनो उद्धार कर्यो. कुमारपालप्रबंधमां जणाव्युं छे के-- विद्याप्राभूतमां शत्रुंजयना एकवीस नामोनुं वर्णन हतुं. स्वरप्राभूतमां स्वरो अने अलंकारोनुं वर्णन हतुं. नाट्यविधि प्राभृतमां नाट्योनुं वर्णन हतुं. A. सिद्धसेनसूरि म. तत्त्वार्थसूत्र (2/28)नी टीकामां जणावे छे के निरुक्तप्रामृत मुजब पुद्गलस्कंध वधे छे अने घटे छे. नमोडस्तु वर्धमानाय ... अने विशाललोचनदलं पूर्वमांथी उधृत che.
Page #12
--------------------------------------------------------------------------
________________ 11 दिगंबर जैनोना मते कषायप्राभूत अने महाकर्मप्रकृतिप्रामृतनो उद्धार अनुक्रमे पांचमा अने बीजा पूर्वमांथी थयो छे. कुंदकुंदाचार्ये 84 प्रामृत बनावेला तेमांथी अत्यारे आठ उपलब्ध छे एवुं पण दिगंबरो माने छे. श्री हिरालाल कापडियाए विविध उल्लेखोना आधारे आ प्रमाणे 14 'pAhuDa'nI नोंध आपी छे. 1 आयारपाहुड, 2 कप्पपाहुड, 3 कम्मपयडीपाहुड, 4 जयपाहुड, 5 जोणीपाहुड, 6 दुक्खम पाहुड, 7 नाड्यविहिपाहुड, 8 निमित्तपाहुड, 9 पैढापाहुड, 10 विज्जापाहुड, 11 विन्नाणपाहुड, 12 सद्घपाहुड, 13 सरपाहुड, 14 सिद्घपाहुड. निर्वाणकलिकाना प्रारंभमां श्री भद्रबाहुस्वामिना समयमां पाहुडोनी रचना थयानुं जणाव्युं छे. सूर्यप्रज्ञप्ति, ज्योतिष्कदंडक वगेरे ग्रंथोमां जे प्राकृत शब्द छे ते प्रकरणना अर्थमां समजवानो छे. छेदसूत्रनी जेम प्राभूतो रहस्य-श्रुत गणातां होवाथी आचार्यो योग्यशिष्यने एकांतमां भणावता. (जुओ निशीथचूर्णि 18, 469) पं. कल्याणविजय म. लखे छे के - "दिगंबराचार्योनी पेठे श्वेतांबर जैनाचार्योए 'प्राभूत' शब्द हरकोईनी कृति साथे जोड्यो नथी. पण पूर्वशास्त्रना अमुक एक अंशने माटे अथवा पूर्वथी उद्धरेला प्रकरणने माटे ज प्रायः 'प्रामृत' शब्दनो उपयोग कर्यो छे." ('आपणा प्राभूतो' 'जैनयुग' कारतक 1982 पृ. 87) योनिपाड भांडारकर इनस्टिट्यूटमां आजे 'योनिपाहुड' नामनो हस्तलिखित ग्रंथ विद्यमान छे. श्री हिरालाल कापडियाए आनो परिचय संस्थाए प्रगट करेला केटलोक (D.C. J.M. Vol. XVII, pt. 1, peja 383-384)मां आप्यो छे. पहपवण के प्रश्नश्रवण नामना कर्ताए आनी रचना करी छे अने वि.सं. 1582मां लखवामां आवेल छे. आवी नोंध त्यां che.
Page #13
--------------------------------------------------------------------------
________________ 12 सिद्धसेनदिवाकरसूरि जेवाए जे "yonipAhuDa'nA आधारे अश्वोनुं सैन्य तैयार करेल, निशीथचूर्णि) प्रभावकचरित्रमां प्रसंग आवे छे- "yoniprAbhRta'nuM रात्रे अध्ययन गुरु म. करावता हता. तेमांनी मत्स्यनी उत्पत्ति करवाने लगता चूर्णनी विगत कोई माछीमार जाणी गयो. आचार्य मने खबर पडतां एने अटकाव्यो. वगेरे. चूर्णथी सिंहनी उत्पत्तिनी वात पण त्यां छे. कापडिया जणावे छे के- भांडारकरमां उपलब्ध "योनिपाहुडमां आवी बधी विगतो नथी. (प्रायः A.pra. पुण्यविजय म.sA.e आनी प्रतिलिपि करावी छे.) निमित्तपाहुड A. भद्रेश्वरसूरि "कहावलीमां जणावे छे के- जेमां केवली, ज्योतिष, स्वप्नादि निमित्त जणाववामां आवे ते निमित्तप्राभृत श्रीभद्रबाहु स्वामि अने श्रीकालकाचार्य वगेरेने आ "निमित्तप्राभूतनुं ज्ञान हतुं. गोशाळो पण निमित्तकथनमां कुशळ हतो एवुं भगवती सूत्रमां जणाव्युं छे. सूत्रकृतांग टीकामां जणाव्युं छे के निमित्तशास्त्रनुं प्रमाण 1300 श्लोक प्रमाण, तेनी वृत्तिनुं प्रमाण 13 हजार अने तेनी परिभाषानुं प्रमाण 13 लाख श्लोक जेटलुं हतुं. A. भद्रेश्वरसूरि "कहावलीमां जणावे छे के- वाराणसी निवासी वासुकि श्रावक पासेथी याकिनी महत्तरासुनु A. हरिभद्रसूरिजीने वर्ग केवली नामनो ग्रंथ मळ्यो हतो. आचार्यश्रीए तेनी वृत्ति पण रचेली. एमां जणाव्या प्रमाणे वातो साची पडती हती. पण, दुःषमकालमां आवा रहस्यग्रंथोना स्पष्टविवरणनी जरूर नथी एम संघना आगेवानोनी विनंतीथी वृत्तिनो लोप कराव्यो हतो. कहावलीमां A. पादलिप्तसूरिए चूडामणि जातक वगेरे ग्रंथ द्वारा मृत्युसमय जाणी अणसण कर्यानो उल्लेख पण che.
Page #14
--------------------------------------------------------------------------
________________ सिद्धपाहुड - सिद्धप्राभूत A. जिनप्रभसूरिजीए सर्वसिद्धांतस्तवमां बधा आगमोनी स्तुति करी छे. अने ए सिवाय केटलाक अगत्यना प्राचीन ग्रंथोने वंदन कर्या छे. तेमां सिद्धप्राभूतनो पण समावेश कर्यो छे. सर्वसिद्धांत स्तवनो 4रमो श्लोक आ प्रमाणे छे वन्दे विशेषणवती सम्मति-नयचक्रवाल-तत्त्वार्थान् । ज्योतिष्करण्डक-सिद्धप्राभृत-वसुदेवहिण्डीश्च ॥ 42 ॥ siddhaprAbhRta'nuM ज्ञान आर्य समित, सुस्थितसूरि, A. पादलिप्तसूर वगेरेने हतुं. A. भद्रेश्वरसूरिए "kahAvalI'mAM सिद्धपाहुड विशे लख्युं छे के- "स्थ पायलेवंजणगुडियाईहिं सिद्धा स(प?) रुविज्जति तं सिद्धपाहुडं" ज्यां पादलेप, अंजन, गुटिका अने आदि शब्दथी योग, चूर्ण आदिथी सिद्धोनुं स्वरूप जणाववामां अथवा सिद्धोनी प्ररूपणा करवामां आवे ते सिद्धप्राभृत. आर्य समितसूरिए योगचूर्णथी नदीनो प्रवाह रोकी ब्रह्मद्विईपना पांचसो तापसीने प्रतिबोध पमाडेल. * A. सुस्थितसूरिना बे बालमुनिओ दुष्काळ प्रसंगे अंजन प्रयोगथी अदश्य थई चन्द्रगुप्त मौर्यना महेलमां भिक्षा माटे प्रवेश करता. ग्रंथ-ग्रंथकार kahAvalI'mAMthI उपर जे "सिद्धप्राभूतनुं वर्णन कर्युं तेवो पादलेप, अंजन के गुटिकानुं स्वरूप वर्णवतो ग्रंथ आजे मळतो नथी, दिगंबर जैन विद्वान पं. हिरालाल जैन शास्त्रीए अनेकांत वर्ष 2 किरण 3 (वी.ति.सं. 2465 प्रथमश्रावण) मां "सिद्धप्राभृत' नामनो लेख लख्यो छे. लेखकने प्रस्तुत सिद्धप्राभृत ग्रंथ जोवा मळ्यो नथी पण नंदिसूत्र उपरनी A. मलयगिरिसूरिजीनी वृत्तिमां सिद्धप्राभूतमांथी अने टीकामांथी अनेक उद्धरणो जोईने लेख लख्यो छे. एमणे अनुमान कर्युं छे के "सिद्धप्राभृत"
Page #15
--------------------------------------------------------------------------
________________ 14 उपर विस्तृत टीका हशे. केम के संनिकर्षना विशेषविवेचन माटे सिद्धप्राभृत टीका जोवा भलामण करी छे. ग्रंथगौरवना भयथी पोते जणावता नथी एम मलयगिरिसूरि महाराजे जणाव्युं छे. मनभेदो बाबत पं. हिरालाल लखे छे के "एक दो उल्लेख कुछ महत्त्वपूर्ण मतभेदों के लिए हुए भी देखने को मिल रहे है, पर उन्हें यहा~ जानुबुझकर छोर्3a रहा हूं, क्योंकि ये उल्लेख स्वयं एक स्वतंत्र लेखके विषय है, जिन पर कभी लिखुण्गा|" अहीं जे प्रगट थई रह्यो छे ते सिद्धप्राकृत' 119 गाथानो छे. जो के एक गाथा कदाच लुप्त थई होय. छेल्ली 119मी गाथामां जेसलमेरना केटलोगमां सिद्धप्राभृतमां 121 गाथा होवानुं बे-त्रण प्रतोमां नोंध छे. वीत्युत्तर नाथावंधेळ पुद्गनिसंवं.. ए प्रमाणे 120 गाथात्मक आ ग्रंथ पूर्वनिणंद छे एवुं स्पष्ट जणाव्युं छे. आ ग्रंथमां सिद्धभगवंतोनुं जे विविध रीते वर्णन छे ते विगत विषयानुक्रममां आपवामां आवी छे. जिन रत्नकोशमां आ सिद्धपाहुड' ग्रंथ उपर रचायेली टीकाओनी विगत आ प्रमाणे मळे छे. 1. टीका सनमुवनेश.. थी शरू थती (प्रस्तुत मुद्रित टीका आ ज छे.) 2. हरिभद्र (?) कृत टीका जेसलमेर नं. 722 3. A. मलयगिरिसूरि कृत टीका जुओ अनेकांत वोल्युम । पृ. 549. (A. मलयगिरिसूरिजीए नंदिसूत्र उपरनी टीकामां सिद्धपाहुडनी अनेक गाथाओ साक्षी तरीके टांकी छे. सिद्धप्राभृत टीकामांथी पण अवतरणो आव्या छे. आ मलयगिरिसूरिए टीका रची होय एवुं अमारा ध्यानमां आव्युं नथी. अनेकांतना लेखमांथी पण आवुं फलित थतुं नथी.) 4. प्राकृत टीका A. मलयगिरिए अवतरण आप्या छे ते जुओ अनेकांत 2 पृ. 549.
Page #16
--------------------------------------------------------------------------
________________ मद्रित टीकामां चिरंतन टीकानो उल्लेख छे एटले एकथी वधु टीकाओ रचाई हशे. A. देवसूरिए सिद्धप्राभृत उपर वृत्ति रच्योना उल्लेख A. रत्नशेखरसूरिए श्राद्धप्रतिक्रमणवृत्ति पृ. 8 मां कर्यो छे. (जुओ जैन साहित्यनो संक्षिप्त इतिहास पारा-583) . मुनिश्री पार्श्वरत्न सागरजीए आ ग्रंथनी गाथाओनी संस्कृत छाया करी छे ने अंते ग्रंथ अने टीकानो गुजराती अनुवाद करी गुजराती भाषा वाचको उपर उपकार कर्यो छे. आ ग्रंथना प्रफो सा. विनयपूर्णाश्री, सा. भक्तिधराश्री, सा. सिद्धियशाश्री vageree श्रुतभक्तिथी प्रेराईने जोई आप्या छे. अनुमोदना. नंदिसूत्रनी टीकामां A. मलयगिरिसूरिजीए सिद्धप्राभृत अने तेनी टीकाना आधारे सिद्धनुं स्वरूप वर्णव्युं छे. वर्णनना अंते तेओश्रीए जणाव्युं छे के- "सिद्ध मृतकूवएं तर्ज वोझीव्य मतरि ! सिद्धस्वरूपमेतन्निरवोचच्छिष्यबुद्धिहितः ॥ " / नंदीसूत्रनी टीकामां अनेक स्थळे सिद्धप्राभूतनी गाथाओ अने तेनी टीकाना पाठो साक्षी तरीके अपाया छे. सा. विनयपूर्णाश्रीए आ बधा संदर्भो प्रस्तुत सिद्धप्राभूत अने तेनी टीका जोडे मेळवी पाठभेदो नोंध्या हता. मोटाभागना पाठभेदो प्राकृत भाषामां आवतां व्यंजन-स्वरना फेरफारवाळा हता. कोईक उपयोगी जणाया ते टिप्पणमां आप्या पण छे. पाटणनी सिद्धप्राभूत सटीकनी हस्तलिखित प्रतनी झेरोक्षना आधारे पाठभेदो पण सा. विनयपूर्णाश्रीए नोंध्या हता. एना आधारे क्यांक मूळमां पाठपरिवर्तन कर्युं छे. अधिकारी जिज्ञासुओ आ ग्रंथनुं अध्ययन करी सिद्धिसुखना भोक्ता बने एज मंगल कामना.
Page #17
--------------------------------------------------------------------------
________________ 1133 322 97 विषयानुक्रम विषय पृष्ठ नं. विषय पृष्ठ नं. मंगला चरणः 1-6/4. कालद्वार (मूल) 70-75 निक्षेपादयः 75. अंतरद्वार (मूल) 75-91 निरुक्तिः 1. गतिद्वार अनुयोग द्वाराणि 11-19 2. वेदद्वार मार्गणा द्वाराणि 21-29 3. तीर्थद्वार 1. सत्पद प्ररुपणाद्वार (मूल) 31-52| 4. लिंगद्वार 1. क्षेत्रद्वार 31 5. चारित्रद्वार 2. कालद्वार, संहरण प्रभेदो 32,37 6. बुद्धद्वार 3. गति मार्गणा, 7. ज्ञानद्वार 4. वेद मार्गणा सिद्ध 8. अवगाहनाद्वार 5. तीर्थद्वार 9. उत्कृष्टद्वार 6. लिंगद्वार 10-11-12. अंतरादि त्रण द्वार 91 7. चारित्रद्वार 43 6. भावद्वार (मूल) 92-93 8. बुद्धद्वार 44 7. अल्पबहुत्वद्वार (मूल) 93-101 9. ज्ञानद्वार 45 परंपरसिद्धनी प्ररुपणा 10. अवगाहद्वार 46/8. विभागद्वार (मूल) 101-127 11. उत्कृष्टद्वार 1. क्षेत्रद्वार 101 12-13. अंतर-अनुसमय द्वार 48 2. कालद्वार 14-15. गणनाद्वार-अल्पबहुत्व द्वार 49 तत्कालसिद्ध 2. द्रव्य प्रमाणद्वार (मूल)' 52-66 तदकालसिद्ध 108 1. क्षेत्रद्वार, संहरण विभाग 52, 54 3. गतिद्वार 110 2. कालद्वार 4. वेदद्वार 3. गतिद्वार 5. तीर्थद्वार 4. वेदद्वार 6. लिंगद्वार-7. चारित्रद्वार 5. तीर्थद्वार 8. बुद्धद्वार-9. ज्ञानद्वार 118 6. लिंगद्वार 10. अवगाहनाद्वार 7. चारित्रद्वार 11. उत्कृष्टद्वार 123 8. बुद्धद्वार 12. अंतरद्वार 9. ज्ञानद्वार 13. गणनाद्वार 124 10. अवगाहना द्वार 63 स्थान अल्पबहुत्वद्वार 11. उत्कृष्टद्वार 64 9. संनिकर्षद्वार (मूल) 127-151 12-13. अंतर-अनुसमय द्वार 64] 1. तत्त्वथी व्याख्या, भेद 127, 128 14. गणनाद्वार 66 अंतरद्वार - बे श्रेणी । 136 15. अल्पबहुत्वद्वार 66 * परिशिष्ट-1 152-179 3. क्षेत्र स्पर्शनाद्वार (मूल) 67-70/. परिशिष्ट-2 180-186 47 105 107 114 115 116 119 123 126
Page #18
--------------------------------------------------------------------------
________________ अर्हम् सुविहितकोटिकोटीरचिरन्तनाचार्यप्रणीतः सिद्धप्राभृत : सटीकः सकलभुवनेशभूतानिखिलातिशयान् जिनान् गुरुन् स्तुत्वा । 'सिद्धप्राभृत टीका, तंदर्थिहितकाम्यया क्रियते ॥ 1 ॥ सकल भुवनना ईश्वर स्वरूप अने सर्व अतिशयोथी युक्त जिनेश्वर परमात्मा तेमज गुरूदेवनी स्तवना करीने सिद्धप्राभृत नामना ग्रंथनी टीका तेना अर्थीओना - अभ्यासीओना हितनी ईच्छाथी करुं छुं. / इह परमपुरुषाभिव्यक्ताप्तागमप्रतिबद्धसिद्धवक्तव्यताभिधित्सया प्रवृत्यङ्गत्वान्मङ्गलादिचतुष्टयप्रतिपादकमिदं गाथात्रयमाह, तत्राप्याद्यगाथया मङ्गलं गुरुपर्वक्रमसंबन्धं चाह आ ग्रंथमां परमपुरुष श्री जिनेश्वर भगवंते कहेली तथा आप्त आगमथी प्रतिबद्ध थयेली "सिद्धनी वक्तव्यता कहेवानी ईच्छाथी तथा प्रवृत्तिना अंग स्वरूप मंगलादि चतुष्टयने (मंगल-अभिधेय1. 'तदर्थ' इति क-ग-घ-ङ पुस्तकेषु । 2. प्रवृत्ताङ्गत्वा0 पातासंपा ।
Page #19
--------------------------------------------------------------------------
________________ सिद्धप्राभृत: सटीक : संबंध-प्रयोजन) बनावनारी आ त्रण गाथाओ जणावे छे. तेमां प्रथम गाथा द्वारा मंगल अने गुरुपर्वक्रम रूप संबंधने जणावे छे. (mU0 ) तिहुयणपणए तिहुयण- गुणाहिए तिहुयणातिंसयणाणे [ NI ] उसभातिवीरचरिमे, तमरयरहिए पणमिऊणं ॥ 1 ॥ सुणिउण आगमणिहसे, सुणिउणपरमत्थसुत्तगंथधरे । चोद्दसपुव्विगमाई, कमेण सव्वे पणमिऊणं ॥ 2 ॥ णिक्खेवणिरुत्तीहि य छहिं अट्ठहिं चाणुओगदारेहिं । खेत्तातिमग्गणेसु य सिद्धाणं वण्णिया भेया ॥ 3 ॥ ( chA0) त्रिभुवनप्रणतांस्त्रिभुवनगुणाधिकांस्त्रिभुवनातिशयज्ञानिनः । ऋषभादिवीरचरिमांस्तमोरजोरहितान् प्रणम्य ॥ 1 ॥ सुनिपुणागमनिकषान् सुनिपुणपरमार्थसूत्रग्रन्थधरान् । चतुर्दशपूर्वीकादीन् क्रमेण सर्वान् प्रणम्य ॥ 2 ॥ 2 निक्षेपनिर्युक्तिभिश्च षड्भिरष्टाभिश्चानुयोगद्वारैः । क्षेत्रादिमार्गणासु च सिद्धानां वर्णिता भेदाः ॥ 3 ॥ (TI0) " तिहुयणपणए" इत्यादि । त्रिभुवनप्रणतान् इत्यनेनाचिन्त्यफलसंपादकत्वेन पूजार्हत्वादुत्तमोत्तमत्वमाह । अथ कस्मात्त एव नत्वा ? इत्याह- त्रिभुवनगुणाधिका यत इति, अनेनापि गुणद्वारकं पूजार्हत्वमुत्तमोत्तमत्वं च दर्शयति । कुतः ? इत्याह- 'त्रिभुवनातिशयज्ञानिनः' त्रिभुवनेऽतिशया ज्ञानं च येषां ते त्रिभुवनातिशयज्ञानिन इति, अनेनापि अतिशयसंदोहत्वात्परमदेवतात्वं ख्याप्यते । क एते एवं - विधा: ? इत्याह - 'उसभातिवीरचरिमे' ऋषभादिवीरचरिमान् इति, एतदपि अतीतानागतजिनोपलक्षणार्थं, गुरुपर्वक्रमसंबन्धं चानेनाह । किं 1. 'इसय' - G पुस्तके । 2. उसभादि - G पुस्तके । 3. 'खेत्ताइमग्गणासु' ङ पुस्तके । 4. ' एवं ' - पातासंपा ।
Page #20
--------------------------------------------------------------------------
________________ मंगला चरणः नमस्कारार्हत्व पदार्थाउणआगमणि विशिष्यस्ते? इत्याह- 'तमरयरहिए' तमोरजोरहितान् इति, अत्र तमःछादकत्वात् संसारप्रतिबन्धकृत्त्वाच्च ज्ञानावरणादिघातिचतुष्टयं परिगृह्यते, रजो - भवोपग्राहि कर्म अथवा पूर्वबद्धं तमः बध्यमानं तु रजः ताभ्यां रहितास्तमोरजोरहिता इति, अनेनापि मुक्त्यवस्थितेः भूतावस्था कथ्यते अर्थतः प्रयोजनं सूचयति, तदर्थत्वात्सकलप्रयासस्येति । तान् प्रणम्य, किम् ? इत्युपरिष्टात्संबध्यत इति गाथार्थः ॥ 1 ॥ ___ एवं तावद् येभ्यः समुद्भवत्यागमस्तान् गुरुनभिधाय सांप्रतं येभ्यः परंपरयाऽऽगतस्तेषामपि नमस्कारार्हत्वात्स्तवमाह____ "सुणिउणआगमणिहसे" इत्यादिः सुनिपुणो - जीवाद्यशेषपदार्थाभिधाने कुशलो य आगमः - आप्तवचनं तस्य निकषभूताः - कषपट्टका ये ते सुनिपुणागमनिकषा इति, अनेन युगप्रधानागमत्वं कथ्यते । तथा 'सुनिपुण परमार्थसूत्रग्रन्थधरान्' इत्यत्र परमः - पूजितोऽनन्तगमपर्यायात्मकत्वाद् [वा] अर्थः परमार्थः, सकलप्रमाणनयपरिच्छेदित्वात्सुनिपुणः परमार्थो ययोः सूत्रग्रन्थयोः तौ धारयन्तीति सुनिपुणपरमार्थसूत्रग्रन्थधरा इति, एतत् सकलोपाध्यायाचार्य-संग्रहार्थम् । किमाद्यास्ते ? इत्याह- 'चोदसपुव्विगमाई' यावज्जघन्यसूत्रधरा इति, क्रमेण - आनुपूर्व्या सर्वान् प्रणम्येति । पुनः क्रियाभिधानं स्थविरावलिकादिभेदप्रतिपादनार्थमिति गाथार्थः ॥ 2 ॥ इदानीमभिधेयप्रतिपादनार्थमाह "णिक्खेवणिरुत्तीहि य" इत्यादि । निक्षेपनिरुक्तिभ्यां किमादिभिश्च षड्भिरनुयोगद्वारैः सत्पदप्ररूपणादिभिः अष्टाभिश्चानुयोगद्वारैः क्षेत्रादिमार्गणाद्वारेषु चाधारेषु 'सिद्धानां' प्राभृताभिधेयतया प्रक्रान्तानां 1. 'च' ख पुस्त्के। 2. किलावस्था' इति पातास्ण्पा। 3. निक्षेपनिरुक्तीत्यादिगाथोक्तान् भेदान् वर्णयामीति तृतीयगाथया संबध्यत इति। 4. 'संग्रहार्थे' पातास्ण्पा। 5. वातासंपा नास्ति।
Page #21
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः भगवत्यागमे द्रव्यार्थादेशादनाद्यपर्यवसानतया ये वर्णिता भेदास्तीर्थकरगणधरैस्तान् वर्णयामीति क्रियाध्याहारः । किमेवं वाक्यार्थो विवक्षितः ? इति चेदुच्यते, वाक्यवैचित्र्यप्रदर्शनेन अनन्तवाक्यार्थगति प्रदर्शनार्थम् । उक्तं च - "कत्थइ देसग्गहणं, कत्थइ भण्णंति न्निर्व्सेलारुं . 32ममवाडुं सारवानो नितारुं II II" आदि मध्यावसानेषु क्वचित्पदादेर्देशस्यार्थलभ्यत्वादित्यलं प्रसङ्गेनेति गाथात्रय वाक्यार्थः ॥ 3 ॥ एवं तावत्प्राभृतशरीरं मङ्गलादिचतुष्टयमुक्तम्, इदानीं सिद्धभेदा अभिधेयतया निर्दिष्ठा निक्षेपनिरुक्त्यादिभिस्तत्र निक्षेपाभिधित्सयाऽऽह (अनु) "तिहुचळवळ' त्रिभुवन द्वारा निमायेला एवा पदथी अचिंत्य फळ संपादक तरीके पूजाने अई - योग्य होवाथी परमात्मा उत्तमोत्तम छे ए दर्शावे छे. शा माटे परमात्माने ज नमस्कार करवाना ? कारण के त्रिभुवनमां तेओ ज गुणोमां अधिक छे आ वाक्य द्वारा पण गुणना माध्यमथी पूजाने योग्यपणुं अने उत्तमोत्तमपणुं बतावे छे. कई रीते ? त्रिभुवनमां अतिशयोवाळा अने परम ज्ञानवाळा आ पद द्वारा अतिशयोनो संदोह-भंडार एम करीने परम देवपणुं बताव्युं छे. आवा कोण छे ? ऋषभदेव परमात्माथी महावीर स्वामी सुधीना जिनेश्वर भगवंतो आवा लक्षणोथी युक्त छे एना द्वारा अतीत-अनागत चोवीशी वगेरेनो पण समावेश थई जाय छे. अने गुरुपर्वक्रम संबंध पण दर्शावायो छे. आवा परमात्मामां शुं विशेष छे ? ते बतावे छे. तम: रन: रहित - एम आ अर्थथी ज्ञानादि गुणोने ढांकी राखवामां अने संसार प्रत्ये तीव्र राग कराववा द्वारा रागांध बनाववामां 2. (40) मुत्रविद्रग्रह, लुत्रविद्धत्ति निरवशेषण । समक्रमवानि, कारणवशतो निरुक्तानि ॥ 1 ॥ 2. 'निउत्ताई' पातास्ण्पा।
Page #22
--------------------------------------------------------------------------
________________ मंगला चरणः ज्ञानावरणादि कर्मो प्रबळ कारण होवाथी तेमने तेमना स्वरूप मानीने ज्ञानावरणादि चारे घातिकर्मनुं अहीं तम: शब्दथी ग्रहण कर्युं छे अने रज: अर्थात् वेदनीयादि चारे भवोपग्राहि कर्मोनो एमां समावेश कर्यो छे. भवोपग्राहि एटले के भव-संसारमां जकडी राखवा जे निमित्त बने छे तेवा वेदनीय-आयुष्य-नाम-गोत्र कर्म. अथवा बीजी रीते अर्थ करे छे, जे पूर्वबद्ध कर्म छे ते तमः अने जे बध्यमान कर्म छे ते रज - अनादि काळथी आत्मा पर अनेक कर्मो बंधायेला छे ते पूर्वबद्ध तथा वर्तमानमां प्रतिसमय आत्मा साते कर्मो (आयुष्य सिवाय) बांधी रहेल छे ते बध्यमान अवस्था - आ बंनेथी जे रहित छे ते तम रज रहित समजवा एना द्वारा पण तेमने मोक्ष प्राप्त थयो ते पहेलांनी अवस्था के जेमां तेओ पण बद्ध अने बध्यमान कर्मोवाळा हता अने वर्तमानमां सिद्ध होवाना कारणे पूर्वनी (भूतकाळनी) आ बंने अवस्थाओथी रहित छे एटले एने मुक्ति प्राप्तिनी भूतकाळनी अवस्था कहे छे अने आत्माए बधा प्रयत्न मुक्तिने माटे करवा जोईए. एटले अर्थथी मुक्तिनुं प्रयोजन अंते मोक्ष प्राप्ति एज आत्मानुं लक्ष्य छे एम सूचव्युं छे. आ रीते उक्त गाथा द्वारा मंगलादि त्रणनी वात जणावी, आवा जे छे तेओने नमस्कार करीने शुं करवुं? ते आगळ संबंध कराशे. / 1 ॥ आ रीते हवे जेमनाथी आगमनो समुद्दभव थयो छे अर्थात् जेओए आगम शास्त्रोनी रचना करी छे ते गणधरादि भगवंतोने कहीने जेमनी पासेथी वर्तमान परंपराए ते श्रत आवेलुं छे ते आचार्य भगवंतो/गुरुभगवंतो पण नमस्कार योग्य छे एटले तेमनी स्तवना करे छे. निपुण त्याति' सुनिपुण-जीवादि समग्र पदार्थोने कहेवामां कुशळ जे आगम अर्थात् आप्त वचन, तेना माटे कसोटीना पथ्थर
Page #23
--------------------------------------------------------------------------
________________ che. tamane che. to अनंत आवा सिद्धप्रामृत : सटीकः समान ज होय छे तेमने सुनिपुणागमनिकषा कहेवाय छे एना द्वारा गुरु युगप्रधान छे एवुं बताव्युं छे. तथा "सुनिपुण परमार्थ सूत्र ग्रंथ धरोए पदथी परम एटले के पूजायेलो-अनंत गम अने पर्यात्मक होवाथी थयेलो जे अर्थ ते परमार्थ. कारण आवा लक्षणवाळा ज सकल प्रमाण नयोनो परिच्छेद (परीक्षा) करी शके छे एटले आवा सूत्र-ग्रन्थनो सुनिपुण परमार्थ जे धारण करे छे एम कहेवाथी बधा उपाध्याय अने आचार्यनो संग्रह थई जाय छे. चौद पूर्वथी मांडीने छेक जघन्य सूत्रने सामायिक सूत्र) धारण करनारा दरेकनो आमां समावेश थई जाय छे. एटले अनुक्रमे ए बधाने नमस्कार करीने एम अहीं जे फरीथी क्रिया बतावी छे ते विरावलीका आदिना भेद बताववा mATe che. । 2 | have abhidheya बतावीने - ग्रंथमां शुं कहेवानुं छे? ते जणावे छे- 'निक्षेपनि4i रूरि । निक्षेप-निरुक्ति द्वारा छे अनुयोगद्वारोथी अने सत्पद प्ररूपणादि आठ अनुयोग द्वारोथी आधार स्वरूप एवा क्षेत्रादि मागणा द्वारोमां आ प्राभूतमां अभिधेय तरीके जेनी वात छे एवा "सिद्धोनां' भगवती सूत्रमां द्रव्य अने अर्थना आदेशथी अनादि-अपर्यवसान पणाथी जे भेदोनुं तीर्थंकर-गणधरोए वर्णन करेलुं छे तेने वर्णवीशुं. आवो वाक्यर्थ शा माटे ? वाक्योनी विचित्रता बताववा द्वारा "सुत्तापामता अनाए न्यायथी एवी वाक्योना अर्थोनी अनंत गति बताववा माटे आवा वाक्यर्थनी अहीं विवक्षा करी छे. कह्युं छे - क्यांक देशग्रहण, क्यांक निरवशेष - सर्वनुं ग्रहण कहेवाय छे, कारणवशथी निरुक्तिओ उत्कम अने क्रम बद्ध पण होय छे. अर्थात् क्यारेक क्रमसर निरुक्ति कराय छे अने क्यारेक क्रम विना पण निरुक्ति कराय छे. / 1 / वाक्यना आदि-मध्य अने अंतमां क्यांक पदादिनो देशार्थ पण प्राप्त थाय छे एटले हवे अहीं घणुं कहेता नथी. / 3 ॥
Page #24
--------------------------------------------------------------------------
________________ निक्षेपादयः आ रीते प्राभृतना शरीर स्वरूप मंगलादि चार जणाव्या, हवे जे अभिधेय तरीके सिद्धना भेदोनो निक्षेप-निरुक्ति आदि द्वारा निर्देश करायेल छे, त्यां सर्वप्रथम निक्षेपने जणावे छे. (mU0) णाम ठवणा दविए, भावम्मि चउव्विहो हवै सिद्धो । णोआगमओ दुविहो, भावे खयौवसमखए य ॥ 4 ॥ (chA0) नाम स्थापना द्रव्ये, भावे चतुर्विधो भवति सिद्धः । नोआगमतो द्विविधः, भावे क्षयोपशमक्षये च ॥ 4 ॥ (TI0) "णामं ठवणे" त्यादि ॥ नामस्थापने गतार्थे । द्रव्यसिद्ध आगमतो नोआगमतश्च । 'नोआगमतो दुविहो' ज्ञशरीर-द्रव्यसिद्धस्तव्यतिरिक्तश्चेत्येवं द्विविधः प्रतिद्वन्द्विपदापेक्षया भावाभाववद्, अन्यथा त्रिविधः स्यात्, भव्यशरीरद्रव्यसिद्धश्चेति । तत्थ वैरित्तदव्वसिद्धो उवक्खडणाओ, संसेयणाओ पालिपागाओ, उवक्खडणाओ जहा ओयणादीणं पागो, संसेयणाओ णिप्फावचणगादीणं, पालिपगाओ जहा भूमिघडाइसु पलालाइणा अंबांबाडयतेंदुसयमादीणं ॥ "क्रियाक्रियावतोश्चाभेदमाश्रित्य चिरन्तनटीकाकृता सिद्धि आख्यातेति । भावसिद्धोऽपि नोआगमतो द्विविधः, 'खयौवसमखएऽत्ति क्षायिकं भावं क्षायोपशमिकं चाधिकृत्येति गाथार्थः ॥ 4 ॥ अधुना निरुक्तिमाह (अनु.) "नमस्थापना" त्याहि । नाम-स्थापन तार्थ छे. द्रव्यसिद्ध-आगमतः अने नोआगमत, नोआगमतः ज्ञशरीर द्रव्यसिद्ध अने ज्ञ-भव्य शरीरथी व्यतिरिक्त एम बे प्रकारथी प्रतिद्वन्द्र (विरोधी) पदनी अपेक्षाए भावाभावनी जेम छे. नहि तो त्रिविध 1. (chA0) तत्र व्यतिरिक्तद्रव्यसिद्ध उपस्करणातः संसेचनातः पालिपाकतः, उपस्करणतो यथोदनादीनां पाकः, संसेचनतो निष्पाव-चनकादीनां, पालिपाको यथा भूमिघटादिषु पलालादिना आम्राभ्राटकर्तिदुरुकादीनाम् ॥ 2. 'भूमिघ्राइसु-पातास्ण्पा|' 3. 'तिंदुरुय' G पुस्तके 'तेंदुरुय' kha pustake ।
Page #25
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः होय त्रीजो प्रकार भव्यशरीर द्रव्यसिद्ध छे. "त्यां व्यतिरिक्त द्रव्यसिद्ध उपस्करण - रांधवाथी, संसेचन - शेकवाथी अने पालिपाक-पकववाथी थाय छे. 752425 - bha3 मोहनहिनो 15, संसेयन - हेम पाल्चणादिने भट्टा वगेरेमां शेकवामां आवे छे पालिपाक - जेमके भूमिघटादिमां घास वगेरेथी केरी-आंबळा-तिंदुरुक आदि पकववामां आवे छे." क्रिया-क्रियावा-क्रिया करनारना अभेदने आश्रयीने चिरंतन टीकाकार द्वारा सिद्धिनी अहीं व्याख्या करायेली छे. भावसिद्ध पण नोआगमतः बे प्रकारे छे. क्षायिकभाव अने क्षायोपथमिक भावने माश्रयाने. ॥ 4 ॥ वे, निरुति छ - (mU0) ओदरयाई भावे, अत्येणं सव्वहा खवित्ताणं । साहियवं जं खतियं, भावं तो भावसिद्धो उ ॥ 5 ॥ (chA0) औदयिकादीन् भावानर्थेन सर्वथा क्षपयित्वा । साधितवान् यत् क्षायिकं भावं ततो भावसिद्धस्तु ॥ 5 ॥ (TI0) "ओदइयाई" गाहा । औदयिकादीन् भावान्, आदिग्रहणात् क्षायोपशमिकज्ञानादिपरिग्रहः, 'अत्थेणं' ति अर्यमाणेन सम्यग्दर्शनज्ञान चारित्ररूपेण सर्वथा क्षपयित्वा साधितवान् 'यद्' यस्मात्क्षायिकं भावं ततोऽसौ क्षायिकभावसिद्धः । क्षायोपशमिकभावसिद्धस्तु "विज्जा मंते जोगे" इत्यादि चतुर्दशधा । तु शब्दो विशेषणार्थः, स एव भावसिद्ध इहाधिकृतः अतिशया(य्य) सर्वसिद्धान् यो वर्तत इति गाथार्थः ॥ 5 ॥ प्रकारान्तरेण निरुक्तिमाह1. 'खवेत्ताणं' G पुस्तके 'खवित्तूणं' ग पुस्तके । 2. 'खइयं' ङ पुस्तके । 3. (chA0) विद्या-मंत्र-योगे । 4. पातासंपा नास्ति । 5. 'इह किंभूतः अतिशयान्' कख-ग पुस्तकेषु ।
Page #26
--------------------------------------------------------------------------
________________ निरुक्तिः । (अनु.) औदयिकादि भावोने- आदि ग्रहणथी क्षायोपथमिक ज्ञानादिनो परिग्रह करेलो छे. सम्यग्रदर्शन - ज्ञान - चारित्र स्वरूप अर्थथी सर्वथा खपावीने जे कारणथी क्षायिक भावने साधनार बन्यो छे तेथी ए क्षायिकभावसिद्ध छे एम कहेवाय. अने क्षायोपथमिकभाव सिद्ध तो "विद्या-मंत्र-योग" अर्थात विद्यासिद्धमंत्रसिद्ध योगसिद्ध वगेरे चौद प्रकारनो छे. तुं' शब्द विशेषण अर्थनो द्योतक छे, ते भावसिद्धनो ज अहीं अधिकार छे के जे आवा सर्व प्रकारना सिद्धोने अतिशयित करीने रहे छे." । 5 | (mU0) सिद्धाणि सव्वकज्जाणि जेण ण य से असाहियं किंचि । विज्जासुहइच्छाती, तम्हा सिद्धो त्ति से सहो ॥ 6 ॥ (छ) सितानि सर्वाळियेर आथित शिरित् आ विद्यासुखेच्छादयस्तस्मात् सिद्ध इति तस्य शब्दः ॥ 6 ॥ () सिळि सबक्नाळि" महि सिद्धार सर्वकार्यानि, र पुनः साधनाय व्यप्रिय, "येन' कारेळन न र "' तस्य सिद्धस्यासाधितं किञ्चिदस्ति । किं तत् ? - विद्यासुखेच्छादि, तस्मात् सिद्ध इत्ययं 'से' तस्य मुक्तात्मनः शब्द इति गाथार्थः ॥ 6 ॥ इदानीं निरुक्त्प्द्म्धिकृत्याः(अनु.) जेनां सर्व कार्यो सिद्ध थई चूक्या छे, जे कारणथी ते सिद्धने माटे असाधित - साध्याविनानुं कांई रहेतुं नथी. ते शुं? विद्या-सुख-ईच्छा वगेरे जेमके, कोई शिल्पी पोतानी सर्वकळामां निपुण थई जाय अने एना माटे हवे, एकेय कला साधवानी बाकी नथी ते शिल्यसिद्ध कहेवाय छे एम मोक्षमां गयेल आत्मा माटे हवे संसार संबंधी कोई कार्य साधवानुं रहेतुं नथी. ते माटे "सिद्ध एवो शब्द ते मुक्त थयेल आत्मा माटे वपरायेलो छे. 6 / हवे, निरुकत पदने आश्रयीने सिद्धनी व्याख्या जणावे छे. 2. "री' रूपुद् I 2. "शब्दो पथार्थ:'- पतासंपा ।
Page #27
--------------------------------------------------------------------------
________________ 10 सिद्धप्रामृत : सटीकः (mU0) दीहकालरयं जं तु, कम्मं सेसियमट्ठहा । सियं धंतं त्ति सिद्धस्स, सिद्धत्तमुवजायै ॥ 7 ॥ दारं ॥ (chA0) दीर्घकालरजो यत्तु कर्म शेषितमष्टया । सितं ध्मातमिति सिद्धस्य, सिद्धत्वमुपजायते ॥ 7 ॥ द्वारं ॥ (TI0) "दीहकालरयं" गाहा ॥ दीर्घः अनाद्यनुपरतप्रबन्धत्वादीर्घः कालो यस्य रजसस्तद्दीर्घकालम्, दीर्घकालं रजो-रञ्जकस्वभावो यस्य कर्मणः, रयो-वेगो वा यस्य, "लाउयएरंडफले, अग्गीधूमे ये usudhaNuvimukke"tti वचनात् । तत्र गतः सिध्यतीति, कर्मकृतो वेग इति भावार्थः । तदेवंविधं यत्कर्म क्षीणशेषं किञ्चिन्मात्रमित्येतद् विशेषयति तुशब्दः, तत्कर्म 'शेषितं' स्थितिघात-रसघातादिभिः स्वल्पीकृतं सद्यदष्टधा 'सितं' पूर्वं बद्धमासीत्, "षिञ् बन्धने' इत्यस्य क्तान्तस्य सितमिति रूपम्, 'ध्मा' इत्यस्यापि निष्ठान्तस्य ध्मातमिति, 'ध्मा शब्दाग्निसंयोगयोः' इति धात्वर्थात् सितं-बद्धं कर्म ध्मातंव्युच्छिन्नक्रियध्यानानलसंयोगमापादितं यतस्तेन भगवता अतो निरुक्तपदविधिना वर्णलोपलक्षणेन सिद्धोऽसावुच्यते, तस्य सिद्धस्येत्थं 'सिद्धत्वमुपजायते' सिद्धक्षेत्रप्राप्तस्य सिद्धभावो भवतीति गाथार्थः ॥ 7 ॥ इदानीं 'षड्भिरनुयोगद्वारैः सिद्धानां वर्णिता भेदाः' इति यदुक्तं तदभिधानायाह (अनु.) "दीहकालरयं" था। 1 मनाहि-अनंत छ भने कमर प्रतिसमय बंधाती रहे छे एटले अनादिकाळथी प्रबन्ध होवाथी जे रजनो काळ दीर्घ छे ते दीर्घकाळजक स्वभाववाळा कर्मनो रय अथवा वेग ते दीर्घकाळ रज/रय. "आलाबुक = तुंबडुं 1. 'दीघोऽना0' पातास्ण्पा। 2. "आलाबुकैरण्डफले, अग्निधूमे चेषुधनुर्विमुक्त इति" / 3. 'न्यसुघणु' पातास्ण्पा। 4. '0सा ध्मात' पातास्ण्पा। 5. 'सिद्धक्षेत्रं' पातास्ण्पा।
Page #28
--------------------------------------------------------------------------
________________ 11 अनुयोग द्वाराणि एरंड फळ, अग्नि-धूम, धनुष्यथी छूटेल बाणनी जेम गति करे छे." ए वचनथी त्यां गयेलो सिद्ध थाय छे. ए पूर्वकर्म द्वारा करायेलो वेग अथवा दीर्धकाळ संबंधी कर्मथी करायेलो जे वेग-रय ते दीर्धकाळ रय. आवा प्रकारनुं जे क्षणशेष - कांईक मात्र रहेलुं कर्म, एटलो अहीं विशेष छे ते कर्म "शेषित' - स्थितिघात - रसघातादिथी अत्यंत अल्प करायेलुं छतुं जे आठ प्रकारनुं सित पूर्वे बांधेल हतुं अहीं बिग धातु बंधन अर्थमां होवाथी रु प्रत्ययातथी सित रूप थाय छे. बा एनो पण निष्ठांत प्रत्ययथी बति थाय छे. बा शब्दानसंयोडायोः' एवा धात्वार्थरूपथी सितम् = बद्ध कर्म अने ध्यातिम् = बुच्छिन्नक्रिया प्रतिपाति ध्यानरूपी अग्निना संयोगने प्राप्त करायो छे जे कारणथी भगवान द्वारा - अर्थात् जे भगवान बुच्छिन्नक्रिया प्रतिपाति नामना शुक्ल ध्यानना चरम समयने प्राप्त करीने सिद्ध थया एटले निरुक्तपद विधिथी वर्णलोप लक्षणथी ए सिद्ध कहेवाय छे. ते सिद्धनुं आम, सिद्धत्व उत्पन्न थाय छे. अर्थात् सिद्धक्षेत्र प्राप्त करनारनो सिद्धभाव थाय छे. अर्थात् एमां सिद्धत्व आवे छे. हवे, "छ अनुयोग द्वारोथी सिद्धोना भेदो वर्णवायेला छे एम जे कहेल हतुं ते दर्शावे छे - (mU0) किं कस्स केण कत्थ व, केवैकालं कई व सिं भेया । जियात्तपरीणामा, आया साई अणंत दुहा ॥ 8 ॥ (0) इच न रूझ आवा विचार्ज रति वा तेषां देवा ! जीवात्मपरिणामाः, आत्मा साधनन्तो द्विधा ॥ 8 ॥ (TI) " इरू केळ" रूत्यति विमर्थतदुपचास: ? इति चेदुच्यते - विप्रतिपत्तिसंभवात् । तद्यथा सांख्या:-निःसुखदुःखा मुक्तात्मानः निर्गुणाश्च प्रकृतेर्गुणवत्त्वात् । ततः "द्रव्यमाः सिद्धः" इति
Page #29
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः प्रतिपन्नाः, बौद्धास्तु "गुणमात्रः" इति शुद्धविज्ञानमात्रत्वात्, केचित्तु "क्रियामात्रः" इति अभावक्रियारूपत्वात् प्रदीपनिर्वाणकल्पो मोक्ष इति संदेहे सति किं द्रव्यम् ? उत गुणः ? उत कर्मसिद्धः ? इति prshnH। अस्य प्रतिवचनमुच्यते - न गुणो नापि कर्ममात्रम्, किंतु ज्ञानदर्शनसुखाद्यनन्तगुणपर्यायकलापान्वितो जीवो द्रव्यं सिद्ध इति स्थिते कैश्चिदीश्वर-कारणिकादिभिरीश्वरादिस्वामिक इष्यते तत्फलस्यापि च । यथाऽऽहुः - "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा ॥ 1 ॥ " अतः स्वस्वामित्वे सत्याह - कस्यासौ कस्य वा स्वामी ? इत्युच्यते - स्वत एव स्वस्य सुखादेः स्वतन्त्राचिन्त्यपरमैश्वर्ययोगादसौ स्वामीति । यद्येवंप्रकारोऽसौ कृतकत्वात् कृतकत्वविवक्षायां किं स्वभावोऽसौ ? कुतोऽयं विकल्पः ? इति चेदुच्यते "ईसरेण कडे लोगे" इत्यादेरभूतभावेन सिद्धत्वाभ्युपगमात् । अतः कर्तृविवक्षायां तावदाह - केन ? इति प्रश्नः, अस्योत्तरम्द्रव्यास्तिकनयापेक्षया न केनचित्सिद्धः कृतः, अशेषकर्ममलापगमेन स्वरूपलाभात् । कृतकविवक्षायां केन हेतुना ? इत्युच्यते - सम्यग्दर्शनादिना सर्वसंवररूप-शैलेशीक्रियापर्यन्तेन हेतुकलापेन निर्वर्त्यत्वात् कृतकः सिद्ध इति । अथ कोऽस्याधारः ? कुतोऽयं विकल्पः ? इति तदुच्यते - कैश्चित्सांख्यादिभिः सर्वगत इष्यते बौद्धैश्च कैश्चिदत्र मुक्तः कैश्चिन्नित्यगः, इति संशये आह - 'कत्थ व' कुत्र वाऽसौ ? इत्युच्यतेलोकमूर्धनि सिद्धक्षेत्रे नान्यत्र, सर्वगतस्यानिर्मोक्षादि - प्रसङ्गाद्य(द)त्र मुक्तस्य सतो लघुत्वाद् ऊर्ध्वगौरवधर्मत्वाच्च । "यथाऽधस्तिर्यगूर्वं च लोष्ठवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनः ॥ 1 ॥ " परतोऽपि न गतिः प्लवक इवोपग्रहाभावादिति । तथा कैश्चिदिष्यते 'दग्धेन्धनः पुनरुपैति भवं प्रमाथ्यापि स्वतीर्थपरिभवादेः' 1. 'अहाव' पातासंपा । 2. 'कलया' क-ख-ग पुस्तकेषु । 3. "इश्वरेण कृते लोके" / 4. 'कुंतो विकल्प' पातासंपा । 5. 'सिद्धि' पातास्ण्पा।
Page #30
--------------------------------------------------------------------------
________________ अनुयोग द्वाराणि 13 अत: संदिहान आह - 'केवैकालं' कियन्तं कालमसौ सिद्ध: ? इत्युच्यते - भवोपादानाभावात्साद्यपर्यवसानमिति । किमसावेकः ? उतानेकः सन्? कुत इयमारेका ? यतः केचिदाहुः - " एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ 1 ॥ " इत्याह - 'कई व सिं bherya'tti कति वा 'सिं' तेषां परमगुरूणां 'भेदा: ' विकल्पा इत्युच्यते - गणनाप्रमाणेन तावदनन्तरसिद्ध-परंपरसिद्धादिना अनन्ताः, एकस्याप्यनन्तद्रव्यपर्यायविकल्पापेक्षया । यतः pazcArdhamAha'jiyaattaparINAmetyAdi / जीवः शुद्धं द्रव्यं तदाश्रिताः द्रव्यास्तिका - 'भिमताश्चेतनात्वद्रव्यत्वप्रमेयत्वप्रमाणत्वज्ञेयत्वज्ञानित्व दर्शनित्वदृश्यत्वसुखित्वादयोऽनन्ताः, पर्यायास्तिकाभिमतास्तु 'अत्तपरीणामा' आत्मनः परिणामाः आत्मपरिणामाः केवलज्ञानदर्शन वीर्यसुखादि पर्यायास्तेऽप्यनन्ताः । आत्मशब्दः परिणामानां विशेषणतयोपात्तः, तद्भावः परिणाम इति दर्शनार्थम्, न तु यथा वैशेषिकाणां द्रव्यादत्यन्तमन्ये रूपादय इति, स्वपर्यायख्यापनार्थं च । कुतोऽवसीयते जीवो द्रव्यम् ? यदाश्रिता अनन्ता इति उच्यते यतः आत्मा " अत सातत्यगमने " अतति - सततं संदेधाति तांस्तान् पर्यायानित्यात्मा । अनेनैतद्दर्शयति अनुपरतप्रबन्धेन प्रतिक्षणवर्तिनस्ते चेतनात्वादय इति । आत्मपरिणामास्तु सादय:, "डैप्पज्जंति वयंति य, भावा णियमेण पज्जवणयस्स । " त्ति वचनात् । एवमनन्तरोदितनीत्या, किम् ? अत आह 'anaMta'tti, एवमेतेऽन्योऽन्यानुगमादात्मनो द्रव्यपर्यायास्तिकापेक्षयाऽनन्ताः । कथं ? 'दुह 'त्ति सप्रतिपक्षयुगलितधर्मप्रकारेण द्विधा । तद्यथा अस्ति नास्ति, नित्यः अनित्यः, वक्तव्यः अवक्तव्यः, इत्यादिना । द्रव्यक्षेत्र - कालभावप्रतिबन्धेनेत्येवं न केवलं सिद्धभट्टारकः सर्वमपि सचेतना - चेतनं वस्तु मन्तव्यमित्येवं परमार्थसदिति । केचित्तु षण्णामप्येषां 1. 'हेयत्ति तेषां' - पातासंपा । 2. 'संदेहति' पातासंपा । 3. " उत्पद्यन्ते व्रजन्ति च भावा नियमेन पर्यवनयस्य । " - - -
Page #31
--------------------------------------------------------------------------
________________ सिद्धप्राभूत : सटीकः किमादीनामनुयोगद्वाराणामिदं पश्चाधू यथासंख्येन संबन्धयन्ति - किं सिद्धः ? इति प्रश्नस्योत्तरं जीवः, कस्यात्मपरीणामाः ? सिद्धस्येत्यादि, एवं तु न सुष्ठ प्रतीमः । यतः कस्य संदेहः सिद्धो जीवः अजीव इति वा, एतावता च संदर्भेण किं फलमनुयोगद्वारोपन्यासस्येत्यलं प्रसङ्गेनेति गाथार्थः ॥ 8 ॥ सांप्रतं यदुक्तं 'कै व सिं भेदा' इत्येषां गणनाप्रमाणोपलक्षणार्थं स्वत एव ग्रन्थकार आह (अनु) प्र. छ अनुयोगद्वारोथी सिद्धोना भेदो वर्णव्या छे एवो उपन्यास शा माटे कर्यो छे? ज. विप्रतिपत्ति - विपरित पतिनो संभव होवाथी आ रीते उपन्यास कर्यो छे. ते आ रीते विपरितता संभवे छे जेम के - सांख्यदर्शनकारो मुक्तात्माओने सुख-दु:ख रहित अने निर्गुण माने छे. कारण के, गुणवत्त्वए प्रकृतिनुं लक्षण छे आत्मानुं लक्षण नथी तेथी तेओ "सिद्धोने द्रव्यमात्र ज माने छे. सिद्ध द्रव्यमात्र होवाथी तेमां गुण-क्रिया आदिना उपचारनी के सुख-दुःख आदि आत्माना गुणोनी आवश्यकता नथी रहेती एम मानी सांख्यदर्शनकारो आत्माने निर्गुणनिष्क्रिय माने छे. अने बौद्धो आत्माने मुक्तात्मासिद्धने "गुणमात्र' माने छे, कारण ते शुद्धविज्ञान मात्र छे, अने ए ज्ञान आत्मानो गुण होवाथी मुक्तात्मा पण "गुणमात्र छे एम तेमनुं मानवुं छे. अने केटलाक अन्य मतवाळाओ "क्रियामात्र तरीके स्वीकारे छे एटले मोक्ष ए अभावक्रियारूप होवाथी बुझाई गयेला प्रदीप समान छे. प्रदीप ज्यारे जले छे त्यारे तेमां क्रियानो भाव होवाथी तेमां जलनरूप क्रिया देखाय छे ज्यारे बुझाई गयेला प्रदीपमां ज्वलनक्रियानो अभाव स्पष्ट जणाय छे एम मानी दिपकमां तेओ भावरूपक्रिया न मानी अभावरूप क्रियानो स्वीकार करे छे एज उपचार आत्मामां पण करे छे. अर्थात ते समये
Page #32
--------------------------------------------------------------------------
________________ अनुयोग द्वाराणि आत्मामां अभावरूप 'क्रियामात्रत्व' ज रहेलुं hoya che. ema temano mata che. आवा प्रकारना अनेक संदेह ऊभा थता होवाथी आत्मासिद्धात्मा द्रव्य छे ? के गुण छे ? के क्रिया छे ? एम प्रश्न थाय छे. एनो जवाब आपतां कहे छे - सिद्ध ए गुण मात्र के कर्ममात्र नथी परंतु भविष्यकाळमां सिद्ध थवानी अपेक्षाए वर्तमानमां ज्ञानदर्शन-सुखादि अनंत गुणपर्यायोना समूहथी युक्त जे जीव छे ते द्रव्य सिद्ध छे. एम छतां केटलाक ईश्वर कर्तृत्ववादिओ ईश्वरादिने स्वामी तरीके ईच्छे छे अने तेना फळ पण ईश्वराधीन छे एम माने छे. जेम के कह्युं छे - "जीव अज्ञ छे आत्माना सुख अने दुःखथी पराधीन आ जीव ईश्वर द्वारा स्वर्ग के नरकमां मोकलाय छे." एटले स्वस्वामित्व hote chate kahe che - e' kono che arthAt eno स्वामी कोण छे ?- अने आत्मा कोनो स्वामी छे ? ते पोतानी मेळे ज पोताना सुखादिनो स्वतंत्र - अचिंत्य परम ऐश्वर्यना योगथी स्वामी छे. जो ए प्रकारे एमां कृतकत्व रहेलुं होवाथी कृतकत्वनी विवक्षाए ए कया स्वभाववाळो छे ? अर्थात् आत्मानो स्वभाव शुं छे ? ए विकल्प क्यांथी थाय ? एम होय तो जवाब आपे छे. 'ईश्वर द्वारा लोक कराते छते' एवा अभूतभावथी सिद्धत्वनो पण स्वीकार ईश्वरमां कर्दू अपेक्षाए मनातो होवाथी जेम के, ईश्वर आ लोकनी रचना करे छे तेम सिद्धनी पण रचना करे छे एम मानीने कर्तृ-करनार व्यक्तिनी विवक्षाथी ए सिद्ध कोना द्वारा करायेल छे ? एवो प्रश्न थाय छे एनो जवाब - द्रव्यास्तिक नयनी अपेक्षाए कोई द्वारा सिद्ध करायेल नथी, कारण के संपूर्ण कर्ममलनो नाश थवाथी जीवने स्वस्वरूपनो अर्थात् सिद्धत्वनो लाभ थाय छे. कृतकनी विवक्षामां कया हेतुथी करायो ? एना जवाबमां कहे छे. सम्यग्दर्शनादिथी मांडीने सर्वसंवरूप शैलेशीकरणनी क्रिया सुधीना 15
Page #33
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः हेतुओना समूह वडे थतुं होवाथी कृतक सिद्ध थाय छे. एनो आधार कोण छे ? आ विकल्प क्यांथी आव्यो ? उत्तर - केटलाक सांख्यादिओ आत्माने सर्वगत माने छे, केटलाक बौद्धो अहीं ज मुक्त माने छे. केटलाक नित्यग (आत्मा नित्य छे एम) माने छे एवो संशय थतां जवाब आपे छे. ए क्यां छे ? लोकना मस्तक उपर सिद्धक्षेत्रमां सिद्धो रहेला छे अन्य कोई स्थानमां नहि. जो सर्वगत होय तो तेनो निर्माण थवानी आपत्ति आवे अर्थात् तेनो क्यारेय मोक्ष संभवे ज नहि अने अहीं ज मुक्त मानवामां आवे तो लघुहोवाथी अने उर्ध्वगौरव धर्मवाळो - स्वरूपथी लघु स्वभाववाळो तेमज उर्ध्वगमन स्वभाववाळो - होवाथी अहीं न रही शकवानी आपत्ति आवे छे." जेमके - पत्थर - वायु अने अग्निनी ज्वाळा जेम नीचे - तीरछी - उपर तरफ पोतपोताना स्वभावथी प्रवर्ते छे तेम आत्मानी उर्ध्वगति स्वभावथी ज छे" ए तत्वार्थसूत्रना वचनथी पण आत्मानी अहीं मुक्ति संभवती नथी. पाछळ पण आत्मानी गति नथी उपग्रहाभावे प्लवकनी गति जेम पाछळ थती नथी तेम, तथा केटलाक माने छे के - "दधंधन - अर्थात् कर्म रूपी इंधण जेना बळी गयेला छे एवो आत्मा-ईश्वर भवनुं मंथन करीने पोताना तीर्थना परिभवादिना कारणथी फरीथी पाछो आवे छे. अर्थात एकवार संसारनुं मंथन करी सिद्ध थया पछी फरी पाछो पोताना तीर्थ पर कोई आपत्ति आवे छे त्यारे पाछो संसारमां आवे छे. जेम के भगवद् गीतामां कृष्ण अर्जुनने कहे छे - "वला यादि धर्मस्थ.." इत्यादि. एनी शंकाथी कहे छे - केटलो काळ ए सिद्ध छे ? संसारना उपादानना अभावे सादि - अनंतकाळनी सिद्धनी स्थिति छे. शुं ए एक छे के अनेक ? आवी शंका केम थई? कारण के केटलाक एकात्मवादीओ कहे छे - "एक ज भूतात्मा भूत-भूतमां रहेलो छे ते एक प्रकारे के बहुप्रकारे
Page #34
--------------------------------------------------------------------------
________________ 17 अनुयोग द्वाराणि पाणीमां पडेला चंद्रना प्रतिबिंबनी जेम जणाय - देखाय छे." एटले कहे छे - ते परमगुरुओनां केटला भेदो-विकल्पो छे? गणना प्रमाणथी अनंतरसिद्ध - परंपरसिद्ध आदिथी अनंत छे. एकना पण अनंत द्रव्य-पर्याय विकल्पोनी अपेक्षाए अनंत भेदो छे. पश्चाई जणावे छे. कारण के जीव-शुद्ध द्रव्य छे तेने आश्रित एवा द्रव्यास्तिकनयने अभिमत चेतनात्व - द्रव्यत्व - प्रमेयत्व - प्रमाणत्व - यत्व - ज्ञानित्व - दर्शनित्व - दश्यत्व - सुखित्वादि अनंत परिणामो छे. पर्यायास्तिक मतने अभिप्रेत तो आत्माना परिणामो केवलज्ञान - दर्शन - वीर्य - सुखादि पर्यायो छे ते पण अनंत छे. आत्म शब्द परिणामोना विशेषण तरीके ग्रहण करायेलो छे. तेनो भाव = परिणाम ए बताववा माटे. नहि के जे रीते वैशेषिकोना मते रूपादि पर्यायो द्रव्यथी अत्यंत भिन्न छे एम स्वपर्याय जणाववा माटे. आत्मा नामनो शब्द विशेषण तरीके लीधो छे. जीव ए द्रव्य छे एम कई रीते जणाय ? अने जेने आश्रित अनंत पर्यायो छे? अहीं आत्मा शब्दनी व्युत्पत्ति "अतसातत्य अने गमन" अर्थमां वपराय छे एने तिफ प्रत्यय लगाडतां मति - सतत ते ते पर्यायोने धारण करे छे एटले आत्मा. एना द्वारा एम जणावे छे के अविनाशना योगथी ते चेतनात्वादि पर्यायो प्रतिक्षण वर्तनारा छे. पर्याय नयना मते सर्वेभावो नियमा उत्पन्न थाय छे. नाश थाय छे ए वचनथी आत्म परिणामो बधा सादि छे. ए रीते आगळ कहेल नीतिथी अन्योन्यना अनुगमथी द्रव्यास्तिक - पर्यायास्तिकनी अपेक्षाए आत्माना अनंत पर्यायो che. e be rIte kema ? sapratipakSa yugaladharmanA prakAre te be rIte che. je dravya-क्षेत्र-काल-भावना प्रतिबंधथी अस्ति-नास्ति, नित्य-अनित्य, वक्तव्य-अवफतव्य वगेरे. आ रीते फक्त सिद्धभट्टारको ज नहि परंतु सर्व चेतन - अचेतन वस्तु मानवी आ ज वास्तविक satya che.
Page #35
--------------------------------------------------------------------------
________________ 18 सिद्धप्रामृत : सटीकः केटलाक तो आ किसादि छए अनुयोगद्वारोना आ पश्चाईने यथासंख्य संबंध करे छे. किंसिद्ध ? ए प्रश्ननो उत्तर - जीव, कोना आत्म परिणामो ? सिद्धना. वगेरे आ रीते सारुं लागतुं नथी. कारण के कोने संदेह छे के सिद्ध ए जीव छे के अजीव ? अने आटला संदर्भथी अनुयोगद्वारना उपन्यासनुं फळ शुं आवे ? एटले वे विस्तारथी सर्यु ॥ 8 ॥ हवे, जे कह्युं हतुं के "तेमना केटला भेदो छे' ए एमना गणना प्रमाणना उपलक्षण माटे ग्रंथकार स्वयं ज जणावे छे - (mU0) ते तु अणंतरसिद्धा, परंपरा चेव होंति नायव्वा । संतादीहि य अट्ठहि, एक्ककपरूवणा भणिया ॥ 9 ॥ संतपयपरूवणया, दव्वपमाणं च खेत्तफुसणा य । कालो य अंतरं भाव-अप्पबहु सण्णिगासे y॥10॥द्वार्0॥ (chA0) ते त्वनन्तरसिद्धाः परंपराश्चैव भवन्ति ज्ञातव्याः । सदादिभिश्चाष्टाभिरेकैकप्ररूपणा भणिता ॥ 9 ॥ सत्पदप्ररूपणा, द्रव्यप्रमाणं च क्षेत्रस्पर्शना च । कालश्चान्तरं भावाल्पबहुत्वं सन्निकर्षश्च ॥ 10 ॥ (TI0) "ते उ अणंतरसिद्धा" इत्यादि प्रागर्3a कण्ठ्यम् । पश्चार्द्धन यदुक्तं "अट्ठहिं चाणुओगदारेहि" इत्यस्य संबन्धं लगयति । 'संतादीहि य अट्ठहि एकेक्कपरूवणा' एकैकं-सत्पद प्रेरूपणा एकं द्रव्यप्रमाणं चेति द्वितीय क्षेत्रमिति तृतीयं स्पर्शनेति चतुर्थं कालश्च पञ्चमं अन्तरं षष्ठं भावः सप्तमम् अल्पबहुत्वमष्टमम् । अष्टाभिश्चेत्यत्र च शब्देनान्वावयशिष्टः सन्निकर्षो नवमम्, न तु परमार्थाद्, यतोऽल्प1. व्याख्यानोपलम्भेऽपि प्रक्षेपरूपेयमिति प्रतीये व्याख्यानुसारेन्न्। 2. 'संतादीहि अट्ठहि' / - पातासंपा । 3. 'परूपणता' ख- पुस्तकयोः ।
Page #36
--------------------------------------------------------------------------
________________ अनुयोग द्वाराणि बहुत्वद्वारात्संनिकर्षो न भिद्यत इत्यक्षरार्थः । भावार्थस्त्वयम् - षडनुयोगद्वारोपलक्षितं यत्सिद्धतत्त्वं तस्य परमार्थसतः सत्पदप्ररूपणभावोऽनन्तः क्षेत्रकालगत्यादिमार्गणाद्वारेषु विस्तरेण कथ्यते । पुनस्तेनैव क्षेत्रादिमार्गणानुक्रमेण सिद्धद्रव्यमानमुच्यते । कुत्र ? भरतैरावतवर्षधरपर्वतादौ किं परिमाणाः सिध्यन्ति ?, अन्यत्र नेति । ततस्तेषामेव द्रव्यतया मितानां यदुक्तं सामान्यतः 'कत्थ व' कुत्र वा क्षेत्रे ? इत्येतदेवाधुना पञ्चचत्वारिंशद्योजनलक्षप्रमाणं विस्तरतः क्षेत्रादि विभागेनाख्यायते । तथा-"तिण्णि सया तित्तीसा, धणुत्तिभागो य होइ बोद्धव्वो । " यावत् "एंगा य होइ रयणी, अद्वैव य अंगुलाई साहि(ही)या" इत्यादि । पुनरवगाहनानन्तरं स्पर्शना तेनैव क्षेत्रात्कथञ्चिद्भिना । यथा-"फुसइ अणंते सिद्धे, सव्वपएसेहिं णियमसो सिद्धो । ते उ असंखेज्जगुणा, देशपएसेसु जे पुट्ठा ॥ 1 ॥ " इत्यादि । तदनन्तरं यदुक्तं सामान्यतः 'केवैकालं' स एव काल इह क्षेत्रादिविशेषेणोच्यते । यथा सिद्धा अन्योऽन्यावगाहिनः सर्वदेशप्रदेशस्पर्शवृत्त्या साद्यपर्यवसानं सर्वकालं तिष्ठन्तीत्यादि । शेषान्तरादिद्वाराणामप्यनेनैव क्षेत्रादिमार्गणानुक्रमेण भावार्थोऽवसेयो यावत्सन्निकर्षः । सन्निकर्ष इति सर्वद्वारसंबन्धेन सम्-एकीभावेनाल्पबहुत्वचिन्तनमिति गाथार्थः ॥ 9-10 ॥ सांप्रतं क्षेत्रादिमार्गणाद्वारोपन्यासार्थमाह (अनु) पूर्वाद्ध सरळ छे, ते अनन्तर सिद्ध अने परंपर सिद्ध एम बे प्रकारना सिद्धो जाणवा तेमां जे विशेष छे ते पश्चाईथी कहेवा अनुसार "अट्टहिं चाणुओगदारेहि" मेनो saM5 सतावे . संतादीहि य' 1. 'परमार्थसत्पदप्ररूपणाभावो' क-ख-ग-घ पुस्तकेषु । 2. 'वेति G पुस्तके । 3. "त्रिणि शतानि त्रयस्त्रिंशद्धनुत्रिभागश्च भवति बोधव्यः । " 4. "एका च रत्नी भवति, अष्टौ चामुलानि साधिकानि|" 5. "स्पृशत्यनंतान् सिद्धान् सर्वप्रदेशैनियमा सिद्धः । ते तु असंख्येयगुणा देशप्रदेशैर्ये स्पृष्टाः । " 6. पातासंपा - नास्ति ।
Page #37
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः एकैक - सत्पद प्ररूपणा प्रथम द्वार, द्रव्यप्रमाण बीजुं, क्षेत्र त्रीजुं, स्पर्शना चोथुं, काळ पांचमुं, अंतर छठुं, भाव सातमुं, अल्पबदुत्व आठमुं द्वार अने "घ' शब्दथी नवमो संनिकर्थ समजवो. वास्तविक रीते संनिकर्ष नामनुं कोई द्वार नथी. कारण के अल्पबहुवैद्वारथी संनिकर्ष अलग नथी. ए अक्षरार्थ छे. भावार्थ to A rIte che - cha अनुयोगद्वारोथी जणातुं जे सिद्धत्व छे परमार्थथी तेनो सत्पदप्ररूपणाभाव अनंत छे जे क्षेत्र-काळ-गति आदि मार्गणा तारोमां विस्तारथी कहेवाय छे. फरी, ते क्षेत्रादि मार्गणाओना अनुक्रमथी ज सिद्धद्रव्यमान कहेवाय छे. क्यां? भरत-ऐरावत-वर्षधर पर्वतादिमां, केटला सिद्ध थाय छे? अथवा अन्यत्र थता नथी. तेथी द्रव्य तरीके मपायेला सिद्धोनुं ज सामान्यथी जे कह्युं "ई व' कया क्षेत्रमां che? vagere e ja have pistAlIza लाख (45 लाख) योजन प्रमाणक्षेत्र (सिद्ध क्षेत्र)ने क्षेत्रादि विभागथी विस्तारपूर्वक जणावे छे. ते क्षेत्रमां उत्कृष्टथी pa0 धनुष्यनी अवगाहना ते आ रीते - 333Va धनुष्य (त्रणसो तेत्रीश धनुष्य अने 1/3 धनुष्य) उत्कृष्टथी जाणवो अने जघन्यथी यावत् बे हाथनी कायावाळा मनुष्य सिद्ध थाय छे ते रीते त्यां सिद्धनी जघन्य अवगाहना एक हाथ अने साधिक आठ आंगळ जाणवी. अवगाहना पछी स्पर्शनावाळा मनुष्यो पोताना शरीरनी , अवगाहना साथे सिद्ध थाय छे. त्यां सिद्धनी उत्कृष्ट अवगाहना ते क्षेत्रथी कांईक अलग समजवी. जेमके - "सिद्ध नियमा सर्वप्रदेशोथी अनंत सिद्धोने स्पर्शे छे, अने जे देश-प्रदेशोमां स्पर्शयेला छे ते तो असंख्य गुणा छे. त्यार बाद सामान्यथी जे कह्युं - "स्वरू भर्त ते ज काळ अहीं क्षेत्रादि विशेषथी कहेवाय छे. जेमके - सर्व देश-प्रदेश स्पर्श वृत्तिथी अन्योडन्यथी अवगाहीने रहेला सिद्धो सादि-अपर्यवसान सर्वकाळ रहे छे, शेष अंतरादि सन्निकर्ष सुधीना तारोनो पण आ क्षेत्रादि मार्गणाना अनुक्रमथी ज भावार्थ जाणवो. संनिकर्ष एटले के सर्वद्यारना संबंधथी सम-एकीभावथी अल्पबदुत्वनुं चिंतन. 9-10 ॥
Page #38
--------------------------------------------------------------------------
________________ mArgaNA dvArANi , kSetraula wifeu all gud cha - ||bhaagu dvaa|| (mU0) khette काले गइवेयतित्थलिंगे चरित्तबुद्धे य । णाणोगाहुक्कस्से, अंतरमणुसमयगणणर्मप्पबहू ॥ 11 ॥ मग्गणयदार0 (chA0) क्षेत्रे काले गतिवेदतिर्थलिने चरित्रबुद्धे च । ज्ञानावगाहोत्कृष्टानन्तरमनुसमयगणनमल्पबहुत्वम् ॥ 11 ॥ __(TI0) "खेत्ते काले गइवेद' इत्यादि ॥ एषां स्वरूपं पुनरुक्त परिहारं च स्वस्थान एव वक्ष्याम इति ॥ 1 ॥ सांप्रतमेभिर्मार्गणाद्वारैः सत्पदादिद्वारान्वेषणार्थं नयान् प्ररूपयति, यतः, - "णत्थि णएहि विहूणं सुत्तं अत्थो व जिणमए कोई ॥ " विशेषत इह प्रक्रमे । अत आह (अनु.) एमनुं स्वरूप अने पुनरुक्तनो परिहार अमे स्वस्थानमां ज कहीशुं । 1 / अत्यारे, आ मार्गणातारोथी सत्पदादि वारोने शोधवा नयो जणावे छे. कारण के - "जिनमतमां नवो विनानो कोई पण सूत्र के अर्थ नथी." विशेषथी आ प्रकरणमां आवुं कोई सूत्र के अर्थ नथी एटले कहे छे. (mU0) दुविहो णओ उ भणिओ, पच्चुप्पण्णो य पुव्वभावो य । दुविहो पुण एक्केको, आइल्लेसुं तिसुं पगयं ॥ 12 ॥ (chA0) द्विविधो नयस्तु भणितः, प्रत्युत्पन्नश्च पूर्वभावश्च । द्विविधः पुनरेकैकः, आदिमत्सु त्रिषु प्रकृतम् ॥ 12 ॥ 1. "हुक्कस्सो" इति क-ग-घ पुस्तकेषु । 2. "अप्पबहु" इति ख-G पुस्तकयोः । 3. "अस्या व्याख्यानं न संगतम्, अतो विचार्यम् ॥ " इति ख-पुस्तकेऽधिक पाठो बहिलिखितः । 4. "नास्ति नयैर्विहिनं सूत्रमर्थो वा जिनमते कोऽपि ॥ " 5. "किंचि" G पुस्तके पातासंपा । 6. 'tu' G pustake /
Page #39
--------------------------------------------------------------------------
________________ 22 सिद्धप्रामृत : सटीकः (TI0) "दुविहो णओ उ भणिओ पच्चुप्पण्णो ya"tti । अत्रोत्तरपदलोपात् प्रत्युत्पन्न-भावप्रज्ञापनीयश्चेत्येवं द्रष्टव्यम्, 'पुव्वभावो य' त्ति पूर्वभावप्रज्ञापनीयश्च । चशब्दौ स्वगतभेदसूचकौ । यत आह - 'दुविहो पुण एकेको' अयं च बन्धानुलोमक्रमः न त्वर्थक्रमः । अर्थक्रमः कः ? इति चेदुच्यते "पाठक्रमादर्थक्रमो बलीयान्" इति न्यायादर्थक्रमोऽयम्परंपरपूर्वभावप्रज्ञापनीयः प्रथमः अनन्तरपूर्वभावप्रज्ञापनीयश्च, एतौ आद्यनयविकल्पौ । अर्थश्च क्रमोपन्यासादिकः आर्षः सौत्रः स्पष्ट एव । द्वितीयनयविकल्पाविमौ - संव्यवहारप्रत्युत्पन्नभावप्रज्ञापनीयः निश्चयप्रत्युत्पन्नभावप्रज्ञापनीयश्च । अनैनैव क्रमेणामी चत्वारो नयाः । यत आह-"आदिल्लेसुं तिसुं पगतं" प्रकृतं-प्रयोजनं संव्यवहार इत्यर्थः । यतो निश्चयप्रत्युत्पन्नस्य क्षेत्रगत्यादिषु कतिपयेष्वेव द्वारेषु व्यापारो न सर्वेष्विति ॥ 12 ॥ सांप्रतं स्वत एव प्रभेदोपन्यासार्थमाह (अनु.) अहीं उत्तरपदना लोपथी प्रत्युत्पन्न भाव प्रज्ञापनीय एम समजवुं अने पूर्वभाव प्रज्ञापनीय. "च' शब्द पोतानामां रहेल अनेक भेदोनो सूचक छे. कारण के - "विहो पुना पो ' आ एक एक पण pAchA be-be प्रकारना छे ए बन्धानुलोम रचना क्रम छे अर्थक्रम नथी. श्लोकमां जे क्रमथी न्यास करेलो होय ए रीते ज एनी विवेचना करवामां आवे ते बधानुलोम क्रम एना अनुसार प्रथम प्रत्युत्पन्न भाव प्रज्ञापनीय नयनी विवेचना थाय एम होवा छतां, अहीं अर्थ क्रमने बलवान मानी प्रत्युत्पन याने वर्तमान नयना उपन्यास करता पहेलां पूर्व-भूत नयनो उपन्यास करवो जरूरी अने अर्थ संगत छे एटले अहीं अर्थक्रमने आगळ करीने जणावे छे अर्थक्रम एटले शुं ? तो कहे छे "पाठक्रमथी अर्थक्रम बलवान छे." ए न्यायथी आ अर्थक्रम प्रथम परंपर पूर्वभाव प्रज्ञापनीय अने बीजो अनंतर पूर्वभाव प्रज्ञापनीय A
Page #40
--------------------------------------------------------------------------
________________ मार्गणा द्वाराणि बे अर्थ क्रमथी प्रथम आवेला पूर्वभाव प्रज्ञापनीय नयना विकल्पो छे अने क्रमोपन्यासादिक अर्थ आर्ष-सौत्र स्पष्ट ज छे. बीजा प्रत्युत्पन्नभाव नयना आ बे विकल्पो-संव्यवहार प्रत्युत्पन्नभाव प्रज्ञापनीय अने निश्चयप्रत्युत्पन्न भाव प्रज्ञापनीय छे. आ क्रमथी ज आ चार नयो छे. जेथी कहे छे 'आविछेल्लुं तियुं पात' प्रकृतप्रयोजन संव्यवहार इत्यर्थ. अर्थात् अहीं प्रथम त्रण नयोनुं प्रयोजन छे कारण के, निश्चय प्रत्युत्पन्ननो क्षेत्र-गति आदि केटलांक द्वारोमां ज व्यापार छे, सर्वद्वारोमां एनो व्यापार नथी. । 12 | हवे, स्वतः ज प्रभेदना उपन्यासार्थे जणावे छे - (mU0) पच्चुप्पण्णो दुविहो, संववहारो य णिच्छओ चेव । विठो य पुत्वभावे, अनंतर परंपो चेव ॥ 23 ॥ (chA0)प्रत्युत्त्वो ऽईवषः, संव्यवहारजी निश्चयीव । द्विविधश्च पूर्वभावे, अनन्तर: परंपरश्चैव ॥ 13 ॥ 23 (TI) "पन्नुप्पळो तुविद्दो" त्याद्रि ताळुं । अन्नाह - प:नैग्मादिन्योप्न्यास्ः किं न कृतः ? इत्युच्यते - तेषामिहानुपयोगित्वात् सामान्यविशेषात्मकत्वाद्वा तेषामत्रैवान्तर्भावादिति ॥ 13 ॥ सांप्रतं चतुर्थनयस्याल्पवक्तव्यत्वाद् व्यापारं प्रदर्शयन्नाह (अनु.) गाथार्थ सरळ छे. परमती कोई प्रश्न करे छे - अहीं तमे नैगमादि नयोनो उपन्यास केम नथी कर्यो ? एनो जवाब - ए नयो अहीं उपयोगी नथी माटे, अथवा ए नयो सामान्य विशेषस्वरूप होवाथी, तेओनो आ नयोमां ज अंतर्भाव थई गयेलो होवाथी आ नयोनो अहीं उपन्यास कर्यो नथी. / / 13 ॥ हवे, चोथो निश्चयप्रत्युत्पन्न नय अल्पवतव्यतावाळो होवाथी तेनी प्रवृत्तिने प्रथम बतावता kahe che -
Page #41
--------------------------------------------------------------------------
________________ 24 सिद्धप्राभृत : सटीकः (mU0) खेत्तगई आयभावे, सिद्धगई चेव होति णिच्छइए । कालंतरमणुसमय, वेदादि चउक्चरहितो य ॥ 14 ॥ (chA0) क्षेत्रगत्यात्मभावौ, सिद्धगतिश्चैव भवति नैश्चयिके । कालान्तरमनुसमयं, वेदादिचतुष्करहितश्च ॥ 14 ॥ (TI.) "खेत्तगई आयभावे" इत्यादि ॥ क्व क्षेत्रे आधारे सिद्धो भवति? उच्यते - 'आयभावेसिद्धभावे यतः सिद्धो भवति स च सिद्धक्षेत्रे अतः सिद्धिक्षेत्राधार एव सिद्धो नान्याधार्ः। एवं 'सिद्धगई चेव होइ णिच्छइए' सिद्धिरेव नान्या गतिराधारत्वेन प्ररूपयितव्या, निश्चयप्रत्युत्पन्ननयमङ्गीकृत्येत्यर्थः । 'कालंतरे' त्यादि पश्चाओक्तद्वारत्रितयेन रहित एव सिद्धः प्ररूपयितव्य एतन्नयदृष्ट्या । यतः कालो नास्ति सिद्धिक्स्सेत्रे। अनन्तरमप्यनेकाश्रयम्, अनुसमयद्वारं च, यतः अतीतानागते परकीयं चास्य नास्ति । "णाईयमणुप्पन्नं, परकीयं वा पोय्न्नाभावा|" इति वचनात् । वेदतीर्थलिङ्गचरित्रद्वारचतुष्टयेनापि रहितः, भावतीर्थलिङ्ग चरित्राणामपि तत्राभावः, "नो चारित्री [नो अचारित्री] सिद्धः" इति न्यायादिति गाथार्थः ॥ 14 ॥ (मनु.) या क्षेत्र आधारभ सिद्ध होय छ ? 3 छ - 'आयभावे' 3 सिद्धभावमा सिद्ध होय छ भने ते सिद्धक्षेत्रमा होय छे. एटले के सिद्धक्षेत्र छे आधार जेनो एवो ज सिद्ध होय अन्य आधारवाळो न होय अर्थात् सिद्ध आत्मा माटे आधार भूत कोई क्षेत्र होय तो ते सिद्धक्षेत्र छे अन्य कोई क्षेत्र सिद्ध माटे ApA235 पनी तुं नथी. मे प्रभाएऽसिद्धिगई चेव होइ णिच्छइए' सिद्धि गति 4 भेना माघार तरी pra35वी अन्य AI गतिने सिद्धना आधार तरीके प्ररूपवी न जोईए. आ तथ्थार्थ 1. 'होइ' G पुस्तके । 2-3. 'सिद्धि'-पातासंपा । 4. 'एतन्न' पातासंपा । 5. "अनादिकमनुत्पन्नं, परकीयं वा प्रयोजनाभावात् । "
Page #42
--------------------------------------------------------------------------
________________ 25 मार्गणा द्वाराणि निश्चय प्रत्युत्पन्न नयने स्वीअरीने हरेलो छे. 'कालंतर' त्याहि । निश्चय प्रत्युत्पन्न नयनी दृष्टिथी सिद्धनी प्ररूपणा श्लोकना (उत्तरार्धमा भावेला - (1) अणान्तर (2) अनुसमय अने (3) वेदादि चार आ त्रणे द्वारो विना ज करवी कारण के सिद्धक्षेत्रमां कोई पण प्रकारनो काळ नथी. हवे, अंतर-ते पण अनेक आश्रयरूप अने अनुसमय द्वाररूप छे. कारण के एनुं अतीत अनागतकाळ परडीय अंध नथी. " णाईयमणुप्पन्नं परकीयं वा पओयणाभावा अर्थात् प्रयोजनना अभावे अतीत अनुत्पन्न के परकीय नथी." ए वचनथी वेद-तीर्थ-लिंग-चरित्र ए चार द्वारथी पण आ नय सिद्धो रहित छे, त्यां भावतीर्थ - लिंग अने चरित्रनो पण संभव नथी. "सिद्धनी थारित्री [नो अथारित्री] में न्यायथी." अर्थात् सिद्ध यारित्री पे। नथी भने यरित्री पाए। नथी. ॥ 14 ॥ - (mU0) बुद्धे णाणोगाहण, अप्पडिवडितो य आर्यभावे ति । णिच्छ्य पढमणयस्स ये, अंतपया दोण्णि चउसुं पि ॥ 15 ॥ ( chA0) बुद्धे ज्ञानावगाहने अप्रतिपतितश्चात्मभावे इति । निश्चयः प्रथमनयस्य चान्तः पदौ द्वौ चतुर्षु अपि ॥ 15 ॥ (TI0) "बुद्धे णाणोगाहण" इत्यादि ॥ [ बुद्धत्वादि] युक्त एव सिद्धः यत आत्मभाव एव सिद्धो भवति न च परभावे । 'अप्परिवडिओ' त्ति अयमुत्कृष्टद्वारविकल्पः, यतस्तस्य चत्वारो विकल्पाः - अप्परिवडिया 1. संखेज्जकालपरिवडिया 2. असंखेज्जकालपरिवडिया 3. अणंतकालपरिवडिय 4. त्ति । 'Nicchaya'tti निश्चयप्रत्युत्पन्नस्यैषा परूपणा समाप्तेति । अथ प्रथमस्य पुनः का ? भण्यते 'पढमणयस्स u' 1. 'भावेन' क ग पुस्तकयोः । 'भावे य' ख पुस्तके । 2. 'उ' ख - G पुस्तकयोः । -
Page #43
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः खेत्ते काले गतिवेदे' त्याद्यशेषद्वारविषयेति वाक्यशेषः । कुत एषोऽर्थो लभ्यते? इति तदुच्यते - "आइल्लेखं तिसुं पगयं" इत्यस्मात्सर्वद्वारविषया प्र्रूप्न्नाऽस्येति। 'अंतपया दोण्णि चउसुं पित्ति "गणणप्पबहुं" इत्येते द्वारे चतुलपि नयेषु ल्यब्लोपे सप्तमी, चतुरोऽपि नयानधिकृत्य वक्तव्ये इत्यर्थः । यतो गणनाद्वारे एगाई सिद्धा अष्टशतं यावत् अतो निश्चयस्यापि एकसिद्धः परमार्थः । अल्पबहुत्वेऽपि एकसिद्धोऽल्प इति माथार्थ: II 5 / इदानीं याभ्यां व्याप्तिदृष्टा ताभ्यां निर्दिशन्नाह (अनु.) जे सिद्ध होय ते बुद्धत्वादि गुणोथी युक्त ज होय कारण के सिद्ध आत्मभावमां वर्ते छे परभावमां नहि. "अप्रतिपतित आ उत्कृष्ट द्वार विकल्प छे कारण के त्यां चार विकल्पो छे: 1. अप्रतिपतित 2. संख्ययकाळ प्रतिपतित 3. असंख्ययकाळ प्रतिपतित 4. अनंतकाळ प्रतिपतित. आ रीते निश्चयप्रत्युत्पन्ननी प्ररूपणा पूरी थई. हवे, प्रथमनी प्ररूपणा करे छे ते कई ? प्रथमनयनी क्षेत्र-काळ-गतिवेदादि अशेष द्वार विषयक प्ररूपणा छे ए शेष वाक्यनो तात्पर्यार्थ छे. आ अर्थ कई रीते प्राप्त थाय छे? जे 1रमा श्लोकना उत्तरार्धमां "बाफसुं तिपार्थ" जणावेल हतुं एनाथी सर्व द्वार विषयक प्ररूपणा कराय छे. 1. "संतपया सोनि वडतुं ' अर्थात् चारे नयोमां अंतिम बे पदो (धारो) "जणापवहुं ए पदथी गणना अने अल्पबदुत्व कहेवामां आवे छे. अहीं बहुवचननो लोप करी "हुं ए द्वारा सप्तमी विभक्ति दर्शावी छे अर्थात् ए चारेयकारोमां अंतिम बे द्वारा गणना अने अल्पबदुत्वनी प्ररूपणा करवामां आवी छे. कारण के "गणना द्वारमां "एकादि एकसो आठ सुधी सिद्धो" एम कह्युं छे एटले निश्चयनयनो सिद्ध पण वास्तविक रीते एक सिद्ध छे अने अल्पबदुत्व द्वारमां पण एक सिद्ध ए अल्प द्वारमां Ave che. te 15 |
Page #44
--------------------------------------------------------------------------
________________ mArgaNA dvArANi have, je be nayo dvArA vyApti ghaTe che te be नयोथी निर्देश हुरे छे. (mU0) बितियततिएहिं एत्तो, णएहिं खेत्ताइमग्गणा भणिया । संखेवे वित्थारे, जो य विसेसो स विणणेओ ॥ 16 ॥ ( chA0) द्वितीयतृतीयाभ्यामितो नयाभ्यां क्षेत्रादिमार्गणा भणिता । संक्षेपे विस्तारे यश्च विशेषः स विज्ञेयः ॥ 16 ॥ 27 (TI0) "बितियतइएहिं " गाहा ॥ 'एत्तो' त्ति द्वितीयतृतीयाम्याम् अनन्तरपूर्वभावप्रज्ञापनीयसांव्यवहारिकप्रत्युत्पन्नभावप्रज्ञापनीय संज्ञाभ्यां खेत्ताइमग्गणा भणिया आप्तैः संक्षेपं विस्तरं चाधिकृत्य सैवेहापि नयोक्तें प्रकरणे विज्ञेया । यश्चात्र विशेषः स च विज्ञेय इति गाथार्थ: ॥ 16 ॥ अमुमेवार्थं स्पष्टयन्नाह (अनु.) अहीं बीजा अने त्रीजा अनंतरपूर्वभावप्रज्ञापनीय अने सांव्यवहारिक प्रत्युत्पन्नभाव प्रज्ञापनीय नामना नयो द्वारा क्षेत्रादि मार्गणा आप्त पुरुषो द्वारा संक्षेप अने विस्तारने आश्रयीने कहेवायेली छे ते ज अहीं पण नयो द्वारा कहेवायेला प्रकरणमां जाणवी अने अहीं जे विशेष रीते बताववानुं छे ते भएआवं. आ ज वातने वधु स्पष्ट करतां जणावे छे (mU0) पगयं पच्चप्पण्णे - णण्णतरेणं च पुव्वभावेणं । जम्हा सव्वे भावा, परंपरत्ते समणुभूया ॥ 17 ॥ ( chA0 ) प्रकृतं प्रत्युत्पन्नेनान्यतरेण च पूर्वभावेन । यस्मात्सर्वे भावाः, परंपरत्वे समनुभूताः ॥ 17 ॥ 1. 'विस्तारं' ख-घ-ङ पुस्तकेषु । 2. 'मयोक्ते' ख-घ -G पुस्तकेषु ।
Page #45
--------------------------------------------------------------------------
________________ सिद्धप्राभूत : सटीकः (TI0) "पगयं पच्चुप्पण्णेणे" त्यादि कण्ठ्यं प्रागर्धम् । पश्चार्धमपि 'जम्हे' त्यादि । अतः परंपरपूर्वभावप्रज्ञापनीयोऽपि नाधिक्रियते । पारिशेष्याद् द्वावेव नयौ अधिक्रियेते इति गाथार्थः ॥ 17 ॥ एवं तावदुपयोगिनो ये नयास्ते प्ररूपितास्तद्विषयविभागश्च प्रदर्शितः । सांप्रतं सत्पदादीनां मार्गणाद्वारेषु परूपणा क्रियते, तत्रापि 'यशोद्देशस्तथा निर्देशः' इति न्यायात्क्षेत्रद्वारमधिकृत्य तावत् क्रियते । सिद्ध इत्यस्य पदस्य क्व क्षेत्रे पदार्थसद्भावोऽस्ति ? क्व वा नास्ति ?, तत्र यत्र नास्ति तत्क्षेत्रप्रदर्शनायाह (अनु.) आ प्रकरणमां निश्चय प्रत्युत्पन्न नयनो अधिकार न होवाथी, अने परंपरपूर्वभाव प्रज्ञापनीय नय पण अधिकृत नथी कर्यो. एटले पारिशेष न्यायथी बे नवो ज अधिकृत कर्या छे. / 17 ॥ आ रीते जे उपयोगी बे नयो छे ते बताव्या छे अने तेनो विषयविभाग बताव्यो छे. हवे, मार्गणा द्वारोमां सत्पदादिनी प्ररूपणा करे छे, त्यां पण उदेश अनुसार निर्देश होय छे. ए न्यायथी क्षेत्र द्वारने आश्रयीने क्षेत्रनी प्ररूपणा कराय छे. सिद्ध' आ पदनो क्या क्षेत्रमां पदार्थ सद्भाव छे? अथवा कया क्षेत्रमां नथी ? तेमां या नथी, त क्षेत्र बतावे छ. ॥ 17 ॥ (mU0) जत्थ नवि भूयपुव्वं, ठाणणिसीयणतुयट्टणं वा वि । तत्थ उ चरिमसरीरो, ण भूयपुव्वो भविस्सो वा ॥ 18 ॥ (chA0) यत्र नापि भूतपूर्व, स्थाननिषीदनत्वग्वर्तनं वापि । तत्र तु चरिमशरीरो, न भूतपूर्वो भविष्यद्वा ॥ 18 ॥ (TI0) "जत्थ णवि भूयपुव्वं" इत्यादि ॥ किं तत् ? इत्याहस्थानं - कायोत्सर्गः निषीदनम् - आसनं त्वग्वर्तनं - शयनं वापि । तत्र तु चरिमशरीरो न भूतपूर्व इति, कोऽर्थः ? अतीते काले अनादौ, भविष्ये 1. 'यो ना' क-ग पुस्तकयोः ।
Page #46
--------------------------------------------------------------------------
________________ 29 मार्गणा द्वाराणि वेति एवमागामिनि कालेऽनन्ते । कस्मात् ? यतस्तत्र चरमशरीरस्य शरीरकं न सम्माति न चावतिष्ठते, पर्वतकूटादौ निःशुषिरेऽतिस्वल्पशुषिरे वा गोपुच्छाकृतौ वा अग्रे वा विद्युत्प्रभादीनां यथा मेरुसमीपे एतेषु स्थानेषु न सिध्यति । एषामेवोपरि आकाशे सिध्यतीति गाथार्थः ॥ 18 ॥ (अनु.) ज्यां क्यारेय कायोत्सर्ग आसन के वैश्वर्तन अर्थात शयन स्थान नथी थतुं त्यां कोई चरमशरीरी पहेलां थयो न होय अर्थात अतीत एवा अनादिकाळमां अथवा आगामी अनंत भविष्यकाळमां आवा एकपण स्थानादिमां चरमशरीरी होत थता नथी. कारण के त्यां तेमनुं शरीर समातुं नथी अने ते त्यां रही शकता नथी जेमके पर्वतना कूट वगेरे उपर, शुषिर-छिद्र विनाना अथवा नाना-अल्प छिद्रवाळा गुफा वगेरे स्थानो, गोपुच्छ आकारना स्थानो, मेरूनी समीपमां रहेला विद्युप्रभादि पर्वतोना अग्र भागमां मेरुनी समीपे विद्युप्रभादि चारे गजदंत पर्वतोनो अग्रभाग अंगुलना असंख्यात भाग जेटलो बतावेलो छे एटला प्रदेशमां कोई चरमशरीरी कायोत्सर्ग, आसन के शयन करी शके तेवी शक्यता पण होती नथी एटले आवा प्रदेशमांथी तेओ सिद्ध थता नथी, सिद्ध थवा माटे उक्त त्रण अवस्थाओ कहेली छे ते कोईने कोई जीवने अवश्य होय अने आटला मोटा शरीरने आवा अग्रभागादि उपर राखवुं शक्य नथी माटे ते स्थानोमांथी सिद्ध न थाय पण ते स्थानो उपर आकाशमां रहेलो सिद्ध थाय छे. ते 18 | (mU0) एएसुंण वि खमणा, उवसमणा सव्वणाणलंभो वा । ण वि को वि वीयरागं, खवेंतगं वा तर्हि णेइ ॥ 19 ॥ (0)हतेवु ना क्षपा, 35शनना सर्वाननो वा . नार रोप वीतरा पर्व वात nati 22 2. "' pustake !
Page #47
--------------------------------------------------------------------------
________________ 30 सिद्धप्रामृत : सटीकः (TI0) "एएसुंण vi"gAhA 'एतेषु' अनन्तरगाथासंभावितेषु एते क्षपणादयो भावा न भवन्ति, न चैतत्कर्तृन् कश्चित्तत्र नयति, स्वभावादनुभावान्यथाऽनुपपत्तेरिति गाथार्थः ॥ 19 ॥ एतांश्च न नयति कश्चिदित्याह (अनु.) आगळनी गाथा (18)मां संभावित स्थानोमां आ बधा क्षपकश्रेणी-उपशमश्रेणी, केवलज्ञानप्राप्ति वगेरे भावो थता नथी अने आ क्रिया करनार आत्माओने कोई आवा स्थानोमां लई जई शकतुं नथी, जो एम थाय तो जगतुस्वभावभूत आवा भावोनी अन्यथानुपपत्तिनो प्रसंग आवे, जगतस्वभावथी ज आवा भावो क्यारेय घटता नथी. जे आगळनी गाथामां जणावशे. मे 19 आवा भाववाळा आत्माओने कोई लई जई शकतुं नथी ते बतावे छे(muu0) समणिं अवगयवेयं, परिहार पुलार्ग अप्पमत्तं वा । चोहसपुट्वि आहारगं च ण वि कोइ संहरै ॥ 20 ॥ (0) शव्पति, परिहा पुना प्रमत्त वा चतुर्दशपूर्वीणमाहारकं च नापि कोऽपि संहरति ॥ 20 ॥ () "समळि" माही #ईच । नवरुं, मपतिवेट" क्षीणवेलो गृह्यते । 'परिहारः' परिहारतपस्वीति ॥ 20 ॥ अधुना यत्र सन्ति सिद्धास्तदाह (अनु) "श्रमणी" गाथार्थ सरळ छे, परंतु अपगतवेदवाळो अहीं क्षणवेशवाळो ग्रहण कराय छे. "परिहार' एटले के परिवार चारित्रनो आराधक तपस्वी लेवो. श्रमणी अर्थात् साध्वी, अपगतवेद, परिहार विशुद्धि चारित्रवाळा, पुलाक लब्धिवाळा, 2. "अमऊ'-" पुस्तके . 2. परिहार विशुद्धिचारित्र अने पुलाक लब्धिवाळा साधुनुं वर्णन अन्यग्रंथोमां विस्तृत रीते आपेलुं छे ते माटे आवश्यक निर्युक्ति आदि ग्रंथो जोवा.
Page #48
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), 1. क्षेत्रद्वार अप्रमत्त गुणस्थानके रहेला, चौदपूर्वी, आहारक लब्धिवाळा आटला विशेषणवाळानुं कोई पण संहरण करी शकतुं नथी. ते 20 छे सिद्धो जे स्थानमां होय छे ते स्थाननुं निरूपण करे छे. (mU0) खेत्ते उ उड्डलोए, तिरिए य अहे य तिविहलोए वि । ___ तिरिए वासहरेसुं, दीवेसुं तहा समुद्देसु ॥ 21 ॥ (chA0) क्षेत्रे तूर्ध्वलोके, तिरश्चि चाधश्च त्रिविधलोकेऽपि । तियग्वर्षधरेषु, द्विपेषु तथा समुद्रेषु ॥ 21 ॥ (TI0) "खेत्ते उ उड्डुलोए" गाहा कण्ठ्या ॥ 21 ॥ विशेषमाह (अनु) गाथार्थ सरळ छे. उर्ध्वलोक, तिर्यलोक अने अधोलोक एम त्रण प्रकारना लोकमां, तिथ्थालोकमां वर्षधरो, द्विईपो अने समुद्रोमां सिद्धो होय छे. अर्थात् उक्त स्थानोमांथी आत्माओ सिद्ध थाय छे. ॥ 21 ॥ भले विशेष छ त पतावे. छ. (1) सत्य pr259॥ द्वार (भूप) 1. क्षेत्र द्वारा (mU0) दीवसमुद्देसड्ढाइएसु वाघायखेत्तओ सिद्धा । णिव्याघाएण पुणो, पण्णरससु कम्मभूमीसु ॥ 22 ॥ दारं ॥ (chA0) सार्धद्वयद्वीपसमुद्रेषु व्याघातक्षेत्रतः सिद्धाः॥ निर्व्याधातेन पुनः, पञ्चदशसु कर्मभूमिषु ॥ 22 ॥ द्वारं ॥ (TI0) "दीवसमुद्देसड्ढाइ" गाहा ॥ अर्धतृतीयद्वीपसमुद्रान्तवर्तिनि आकाशे सर्वव्याप्त्या सिद्धा व्याघातक्षेत्रमधिकृत्य । व्याघात:संहरणम् । णिव्वाघाओ जत्थुप्पण्णो, सेसं कंठमिति गाथार्थः ॥ 22 ॥ गतं क्षेत्रद्वारम्, कालद्वारमाह1. 'अड्ढाइएसु' ङ पुस्तके ड्डाइज्ज एसु-इति नंदिसूत्र मलयगिरिवृत्तौ । 2. निर्व्याघातो यत्रोत्पन्नः शेषं कण्ठ्यम् ।
Page #49
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः (मनु.) मढी dI5 - स्मुद्र्न्। 2 23दमाशिम व्याघात अर्थात संकरणने आश्रयीने सर्वव्याप्तिथी अर्थात सर्वक्षेत्रमांथी सिद्ध थाय छे. अने निर्भाधात अर्थात् ज्यां उत्पन्न थयो होय ते ते क्षेत्रने आश्रयीने ते-ते क्षेत्रमांथी एटले के पंदर भभूमिमीमाथी सिद्ध थाय छे. ॥ 22 ॥ आ रीते, क्षेत्रने आश्रयीने द्वारगाथा कही. हवे काल द्वार 49॥वे. छ. . 2. SIM GR (mU0) तक्कालो तयकालो, तकालोसप्पिणीइ तिविहो उ । तयकालो ओसप्पिणि, उस्सप्पिणि सव्वलोए वि ॥ 23 ॥ (chA0) तत्कालस्तदकालः, तत्कालः अवसर्पिण्यादयस्त्रिविधस्तु । तदकालोऽवसर्पिण्युत्सर्पिणी सर्वलोकेऽपि ॥ 23 ॥ (TI0) "तक्कालो तदकालो" इत्यादि ॥ तेषां - सिद्धानां कालस्तत्कालः चरमशरीरद्रव्यकर्मभूमिक्षेत्रवद् यस्तेषां कृत्स्नकर्मक्षय सहकारिकारणत्वेनोपयुज्यते । उक्तं च - "उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं, भवं च भावं च संपप्प ॥ 1 ॥ " स च त्रिविधः, ओसप्पिणी उस्सप्पिणी णोओसप्पिणीणउस्सप्पिणीरूवो-एतद्द्वयविकलो महाविदेहेषु नोत्सर्पिण्यवसर्पिणीरूपो द्रष्टव्यः । तदकालः पुनर्यस्तेषां सहकारित्वेन नोपयुज्यते, समयक्षेत्रबाह्यशेषत्रैलोक्यवत् । तथा चाह - "तदकालो ओसप्पिणी उस्सप्पिणी 1. "उदयक्षयक्षयोपशमोपशमा यच्च कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं, भवं च भावं च संप्राप्य ॥ 1 ॥ " 2. अवसर्पिण्युत्सर्पिणी नोअवत्सर्पिणीनौवसर्पिणी रूपः । 3. 'नोत्सर्पिणी द्रष्टव्या' क-ख-ग-घ पुस्तकेषु । 4. "तदकालः अवसर्पिण्युत्सर्पिणी सर्वलोकेऽपि"
Page #50
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), 2. कालद्वार - सव्वलोए वि" अतो द्विविधः । अयमत्र भावार्थः - ओसप्पिणीए उस्सप्पिणीए य सव्वो समयरासी तदकालो भण्णइ । जो य तत्थ महाविदेहगो तयक्कालो सिज्झइ सो य तक्कालो एगसमयलक्खणो दव्वट्ठयाए समयखेत्तप्पमाणो । जओ लोगपमाणे भणियं - "हेट्ठा मज्झे उवरिं, छव्वीझल्लरिमुइंगसंठाणो । लोगो अद्धागारो, अद्धा खेत्तागिई णेओ ॥ 1 ॥ " पज्जवट्ठयाए पुण सव्वलोगवावी, जओ जीवा समयखेत्ते उप्पज्जंति वियंति य । जीवा य समुग्घाएणं उववाएण य सव्वं लोगं वावेंति, ते य कालाणण्णत्तणओ कालो, अओ सव्वलोगेऽवि । चिरंतनटीकाकारेणावि भणियं - "एवं तदकालो जया भरहेरवएसु ओसप्पिणी तया सव्वलोए वि ओसप्पिणी, एवं उस्सप्पिणी वि, एवं सुसमसुसमाइया वि भेया । " प्रकृतानुपयोगित्वादेवं कस्मात्प्ररूपणा ? इति चेदुच्यते - पूर्वभावप्रज्ञापनीयनयापेक्षया केवलिसमुद्धाते प्रथमसमयसिद्धस्य वा सिद्धिक्षेत्रे कथञ्चिदुपयोगित्वादित्यलमतिप्रसङ्गेनेति गाथार्थः ॥ 23 ॥ तत्र तावत्तत्कालप्रभेदप्रदर्शनायाह (अनु.) ते सिद्धोनो काळ ते तत्काळ, चरमशरीरद्रव्य कर्मभूमि क्षेत्रनी जेम जे तेमनां सकलकर्मक्षयना सहकारि कारण तरीके उपयोगमां आवे छे ते काळ. जे क्षेत्रमांथी-कर्मभूमि क्षेत्रमांथी सिद्ध 1. जया भरहेरवएसु उस्सप्पिणी तया सव्वलोए वि उस्सप्पिणी वि' ङ पुस्त्के। 2. [chA0 अवसर्पिण्या उत्सर्पिण्याश्च सर्वः समयराशिस्तदकालो भण्यते । यश्च तत्र महाविदेहगस्तदकालः सिध्यति स च तत्कालः एकसमयलक्षणो द्रव्यार्थतया समयक्षेत्रप्रमाणः । यतो लोकप्रमाणे भणितम् - "अधो मध्ये उपरि, स्तबकझल्लरिमृदङ्ग संस्थानः । लोको अर्धाकारोऽद्धा kSetrAkRti"yaH // 1 // " पर्यवार्थतया पुनः सर्वलोकव्यापी, यतो जीवाः समयक्षेत्रे उत्पद्यन्ते चयन्ति च । जीवाश्च समुद्घातेनोपपातेन च सर्वं लोकं व्याप्नुवन्ति, ते च कालानन्यत्वात्कालः, अतः सर्वलोकेऽपि । चिरन्तनटीकाकारेणापि भणितं - "एवं तदकालो यदा भरतैरवतेष्ववसर्पिणी तदा सर्वलोकेऽपि अवसर्पिणी एवमुत्सर्पिण्यप्येवं सुषमसुषमादिका अपि भेदाः । "]
Page #51
--------------------------------------------------------------------------
________________ 34 सिद्धप्राभृत : सटीकः थाय ते चरमशरीरद्रव्य कर्मभूमि क्षेत्र कहेवाय तेम जे काळमां सिद्ध थाय ते चरमशरीर द्रव्यकाळ कहेवाय छे. अने ए काळ तेना माटे क्षेत्रनी जेम सकल कर्मक्षयना सहकारि कारण तरीके कहेवाय छे. कह्युं छे - "उदय-क्षय-क्षयोपशम-उपशमो जे कर्मना कह्या छे ते द्रव्यक्षेत्र-काळ-भव अने भावने आश्रयीने कह्या छे." ते काळ त्रण प्रकारनो छे. अवसर्पिणी - उत्सर्पिणी अने नोअवसर्पिणी - नौत्सर्पिणी काळ - अवसर्पिणी अने उत्सर्पिणी विनानो महाविदेहोमां नोत्सर्पिणी - अवसर्पिणीरूप काळ जाणवो. समयक्षेत्रना बहार रहेला आखा रैलोक्यमां जेम काळ सहकारि कारण बनतो नथी तेम सिद्धोनो अकाळ तेमना सहकारि कारण तरीके उपयोगी थतो नथी. कहे छे - "तानो रौई 3fqLI सबतो वि" एटले बे प्रकारनो छे ! भावार्थ - अवसर्पिणी अने उत्सर्पिणीनो सर्व समयराशि तदकाळ कहेवाय छे. जे त्यां महाविदेह संबंधी तदकाळ छे त्यां ते एकसमय लक्षण तत्काळ द्रव्यार्थतया समयक्षेत्रप्रमाण सिद्ध थाय छे. केम के लोकप्रमाणमां कह्युं छे - "नीचे, मध्यमां अने उपरथी आ लोक स्तबक-झालर-मृदंग संस्थानवाळो अधकारनो अद्धाक्षेत्राकृति जाणवो. 1" पर्यवार्थतया ते सर्वलोकव्यापी छे, कारण के, जीवो समयक्षेत्रमां उत्पन्न थाय che ane mare che. ane जीवो समुद्यात अने उपपातथी सर्व लोकमां व्याप्त थाय छे. एटले सर्वलोकमां पण ते काळथी अनन्य होवाथी काळ तरीके गणाय छे. चिरंतन टीकाकारे पण कह्युं छे - ए रीते तदकाळ छे ज्यारे भरत ऐवित क्षेत्रोमां अवसर्पिणी छे त्यारे सर्वलोकमां पण अवसर्पिणी छे एम ज उत्सर्पिणी पण जाणवी अने सुषमसुषमादि भेदो पण जाणवा." प्र. प्रकृतमां तो आ वात उपयोगी नथी तो आ रीते प्ररूपणा केम करो छो ?
Page #52
--------------------------------------------------------------------------
________________ सत्पद प्ररूपणाद्वार (मूल), 2. कालद्वार u. पूर्वभाव प्रज्ञापनीयनयनी अपेक्षाए केवलि समुद्घातमां अथवा प्रथम समयसिद्धने सिद्धक्षेत्रमां कांईक उपयोगी होवाथी आ रीते a3पसा झरी छे. खेटले खतिप्रसंग नथी ॥ 23 ॥ त्यां तत्कालना प्रभेद बतावे छे - 35 (mU0) जम्मणसाहरणेणं, दुविहो जम्मेण तिविह कालेणं । ओसप्पिणिउस्सप्पिणी, तिरिए उभयस्स पडिसेहो ॥ 24 ॥ ( chA0) जन्मसंहरणाभ्यां द्विविधो जन्मतस्त्रिविधः कालेन । अवसर्पिण्युत्सर्पिण्यौ तिरश्चि उभयस्य प्रतिषेधः ॥ 24 ॥ (TI0) "जम्मणे" त्यादि ॥ जंम्मओ साहरणओ य दुविह तक्कालो, सुसमदूसमाइजाओ जम्मओ । एवं सो पुणो दुविहो, जम्मेण सुसमदुसमादुसमसुसमासु जाओ । तिविहो' कालेणं सुसमदुसमादुसमसुसमासु जातो तासु चेव सिद्धो दुसमसुसमाए जाओ दूसमाए सिद्धो जहा जंबुणामो । दोसु वि ओसप्पिणीउस्सप्पिणीसु जायस्स तिरिक्खजोणियस्स 'उभयस्स पडिसेहो ऽत्ति कालस्स दुविहजम्मतिविहकाललक्खणस्सति गाथार्थः ॥ 24 ॥ अमुमेवार्थं वितन्वन्नाह , (अनु.) तत्काळ सिद्ध बे प्रकारना होय छे जन्मथी अने संहरणथी त्यां सुषमदुषमादि (सुषमदुःषमा, दु:षम सुषमो) काळमां जन्मेलो जन्मथी hoya che A paNa pAcho be प्रकारनो छे जे जन्मथी सुषमदुषम-दुषमसुषमामां जन्मेलो छे. तथा काळथी त्रण प्रकारनो छे (1) सुषम दुषमामां जन्मेलो सुषम दुषमामां सिद्ध 1. जन्मतः संहरणतश्च द्विविधस्तत्कालः, सुषमदुषमादिजातो जन्मतः । एवं स पुनर्द्वविधः, जन्मतः सुषमदुषमादुषमसुषमासु जातस्तासु चैव सिद्धो दुष्षमसुषमायां जातो दुष्षमायां सिद्धो यथा जम्बुनामा । द्वयोरपि अवसर्पिण्युत्सर्पिण्योर्जातस्य तिर्यग्योने: 'उभयस्य प्रतिषेध' इति कालस्य द्विविधजन्मत्रिविधकाललक्षणस्य ।
Page #53
--------------------------------------------------------------------------
________________ (2) सुषमा (3) यम तथा बंने य सिद्धप्राभृत : सटीकः (2) सुषम दुषमामां जन्मेलो तथा दुषम सुषमामां जन्मेलो दुषम सुषमामां सिद्ध तथा (3) दुःषमसुषमामां जन्मेलो दुःषमामां सिद्ध थयेलो. जेमके जंबूनाम - जंबूस्वामी तथा बंने य अवसर्पिणी - उत्सर्पिणीमां जन्मेल तिर्यंचयोनिवाळानो बे प्रकारना जन्म अने त्रण प्रकारना काळ स्वरूप बंने काळनो प्रतिषेध छे. अर्थात् तिर्यंचो एकेय काळमां तिर्यंचगतिने आश्रयीने सिद्ध थता नथी. ते 24 | आ ज वातने विस्तारथी बतावे छे - (mU0) दोसु वि समासु जाया, सिझंतोसप्पिणीए कालतिजे । तीसु य जाया उस्सप्पिणीएं सिझंति कालदुए ॥ 25 ॥ (छ) योरपि समयज्ञताः सिध्धन्यवळ्यां रात्रिना त्रिषु च जाता उत्सर्पिण्यां, सिध्यन्ति कालद्विके ॥ 25 ॥ (TI0) "दोसु वि समासु जाया" इत्यादि ॥ व्याख्यातार्थों भेदौ । एवं ताव ओसप्पिणीए, 'तीसु य जाया उस्सप्पिणीए' 'तिसु अरएसु दूसमाइसु जाया सिझंति पुण कालदुए सुसमादुसमादिसु, गल्य 3मो पूओओओ" | रूति थार्थ: /ra6 / संदरश्य प्रभेदप्रदर्शनायाह (अनु.) अवसर्पिणी काळमां सुषम-दुषमा अने दुःषम सुषमा आ बे आरामां जन्मेला उक्त 2, तथा दुषमकाळ स्वरूप पांचमा आरामां अर्थात् त्रण काळमां (3जो, 4थो अने पांचमो आरो) सिद्ध थाय छे तथा उत्सर्पिणी काळमां दुषमा-दुषमसुषमा अने 1. एवं तावदवसर्पिण्याम् । 2. 'उस्सप्पिणीए' ख-ग-घ पुस्तकेषु । 3. 'त्रिष्वकरेषु दुष्षमादिषु जाताः सिध्यन्ति पुनः कालद्विके सुषमादुष्षमादिषु यत्र ऋषभ उत्पन्नः' / 4. पूर्ववाक्यगतादिशब्देन सुषमदुष्षमारकग्रहात् साधर्म्यमात्रदर्शनायैतत् । 5. 'दुसमासुसमादिसु' Ga pustake ।
Page #54
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), संहरण प्रभेदो 37 सुषमदुषमा आ त्रण काळमां जन्मे छे परंतु दुषम-सुषमा अने सुषमदुषमा आ बे काळमां ज सिद्ध थाय छे. अहीं जे "ज्यां ऋषभदेव उत्पन्न थया" एम लख्युं छे ते सुषम-दुषमा काळना साधर्म दर्शाववा मात्रथी ज लख्युं छे. ऋषभदेव अवसर्पिणीना त्रीजा-सुषम दुषम काळमां जन्म्या छे अने उत्सर्पिणीमां ते ज आरामां सिद्ध थाय छे तेटला मात्र ज आ उल्लेख कर्यो छे. / 2पी संहरणना प्रभेदो : (mU0) साहरणे भेयदुर्ग, णिव्वाघाए तहेव वाघाए । वाघाए सव्वसमा, णिव्वाघाएण जम्मसमा ॥ 26 ॥ (छ) संहाने बेदिल, निर्चायाने तर्थव थाय छे. व्याघाते सर्वसमाः, निर्व्याघातेन जन्मसमा ॥ 26 ॥ (TI) "नादरणे बे रूत्यादि . सादाई - मनस्थ थई द्वैविध्यमाह - "णिव्वाघाए तहेव वाघाए" व्याहननं व्याघातः - यत्र सिद्धभावो व्याहन्यते एकान्तसुषमादि, तदन्यस्तु निर्व्याघातस्तत्रैव संहियत इति हृदयार्थः । शेषं गतार्थम् ॥ 26 ॥ अत्राह परः - यः कारणभावं न प्रतिपद्यते किं तेन प्ररूपितेन ? इत्याशङ्क्याह (अनु.) अहीं संहरणना बे भेदो बतावे छे. संहरण एटले ते स्थानेथी अन्य स्थानमां लई जवुं ते बे रीते थाय छे - (1) निर्वाघातथी - कोई पण जातना व्याघातनो ज्यां संभव नथी अर्थात् ते ज काळमां त्यां ज अन्यत्र स्थाने जेनुं संकरण थाय ते निर्वाघात संहरण कहेवाय, कारण त्यां आत्मानो सिद्धभाव हणातो नथी त्यांथी 2. संदरा - अन्यत्र नयनम् I
Page #55
--------------------------------------------------------------------------
________________ 38 सिद्धप्राभृत : सटीकः ते सिद्ध थई शके छे. अने (2) व्याघातथी - ज्यां सिद्धभाव हणाय छे ते एकान्त सुषमा अथवा सुषमा-आदिकाळ ए काळमां कोई आत्मा सिद्ध थई शकतो नथी, एवो काळ ज्यां वर्ततो होय तेवा उत्तर-देवकुरु क्षेत्रादि स्थानोमां जे संहरण थाय ते व्याघात संहरण कहेवाय छे एवो कहेवानो आशय छे. ज्यारे व्याघातथी संहरण थाय त्यारे सर्वसमा होई शके पण निर्वाघातथी छ ए काळ संहरण थाय तो जन्म जे काळमां थयो होय ते काळमां ज थाय छे. ॥ 26 | - प्र. जे कारणभावने स्वीकारे नहि ते प्ररूपणारूप कार्यनो अहीं शुं मतलब छे? 6.(mU0) समयक्खेत्ते वटुंतएण कालेण सव्वलोए वि । संर्ववहारो जह तह, तयकालेणंपि दुविहेणं ॥ 27 ॥ (छ) समक्षेत्रे वर्तमान वर्लेन सर्वतोडजि. संव्यवहारो यथा तथा, तदकालेनापि द्विविधेन ॥ 27 ॥ (TI0) "समयक्खेत्ते वटुंतएणे" त्यादि ॥ अवस्थेन कालेन यथा 'संव्यवहारः' जीवपुद्गलानां भवस्थितिकर्मस्थितिकायस्थितिप्रभृतिर्देवनारकेषु यथायुष्कं त्रयस्त्रिंशत्सागरोपमाणीत्यादि तह तयकालेणं पि 'दुविहेणं' ति दुविहेणं यथा केवलिसमुग्घाए सिद्धौ गच्छतः, प्रदर्शितं चैतदादावेवेति गाथार्थः ॥ 27 ॥ अत्र (अनु.) जे रीते अहींना काळथी जीवपुलोनी भवस्थिति - कर्मस्थिति - कायस्थिति वगेरे अने देवनारकोना विषयमां तेत्रीश सागरोपमादि यथायुष्य व्यवहार che tema be प्रकारना तदकाळथी पण केवली मुद्दघातमां अने मोक्षमां जता जीवनो व्यवहार पण चाले छे जे आगळ बतावेलुं ज छे. / 27 अहीं- 2. "संववहार - पुस्तवः । 2. "तत्वजोन' पुद् I
Page #56
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), संहरण प्रभेदो (mU0) तंदकालम्मि य दुविहे, छव्विहभेए वि एकमेक्कम्मि । जम्मौ साहरणे वा, सिज्झइ एवं वियाणेज्जा ॥ 28 ॥ दारं ॥ (chA0) तदकाले च द्विविधे, षड्विधभेदेऽप्येकैकस्मिन् । जन्मतः संहरणे वा सिध्यत्येवं विजानीयात् ॥ 28 ॥ द्वारं ॥ (TI0) "तदकालम्मि य दुविहे" गाहा ॥ 'द्विविधे' उक्त्ल्क्स्स्न्ने। पुनः प्रभेदानाह-'छव्विहभेए वि' एकान्तसुषमादिके षडरके ऽएक्क mekkammi'tti एकैकस्मिन् समयराशावपि विंशतिसागरोपमकोटीकोट्यन्तर्वर्तिनि 'जम्मदो साहरणे वा' एते अधिकृत्य । जम्मओ उसभादीणं पि यथा तत्कालः तत्कारणात्मना उपकरोति उत्सर्पिणीसुषम दुष्षमादिरूपः, नैवमतत्कालः, सामान्यरूपत्वात्समस्तसमयक्षेत्रव्यापक त्वादस्य । यथा साध्यरोगविशेषक्षयार्थं प्रभवन्ति निम्बशिरीषादयो वनस्पतिविशेषाः, नैवं वनस्पतिः, सामान्यरूपत्वादस्य । तदकालेऽपि जम्मदो साहरणे वा सिज्झइ एवं वियाणेज्जा, तदकालस्य उभयोरपि तुल्यत्वादिति गाथार्थः ॥ 28 ॥ सांप्रतं गतौ सत्पदप्ररूपणां मार्गयन्नाह (अनु.) तदकाळना बे भेदो केवलिसमुद्धात समये अने सिद्धिमां जती वखते थाय छे ते आगळ बताव्युं हवे तेना प्रभेदोने जणावे छे. जन्म अथवा संहरणने आश्रयीने एकान्त सुषमादि रूप छे आरारूप वश कोटी कोटी सागरोपम अंदर रहेल एक-एक समयराशिमां पण छे प्रभेदो छे. एमां, जन्मथी ऋषभादि माटे पण जे रीते उत्सर्पिणीनो सुषम सिद्धिगतिमां गमनरूप काळ स्वरूपे) दुष्यमादिरूप तत्काळ तस्करण स्वरूपे उपकार करे छे एटले ए रीते अतत्काळ नथी थतो. कारण के ए काळ समस्त समयक्षेत्रमां व्यापक होवाथी सामान्यरूप छे. जे रीते साध्य एवा रोगना विशेषरीते क्षय माटे विशेष प्रकारनी लीमडो - शिषिर वगेरे वनस्पतिओ असरकारक थाय छे, ए रीते दरेक वनस्पतिओ असरकारक थती नथी, कारण 1. 'तदकालम्मी दुविहे' ग-घ-ङ पुस्तकेषु ।
Page #57
--------------------------------------------------------------------------
________________ 40 सिद्धप्राभृत : सटीकः अहीं विशेष रोगनुं निदान करवानुं छे एटला माटे विशेष वनस्पति आवश्यक छे, सामान्य रूप कोई पण वनस्पति ए कार्यमां समर्थ थती नथी. ए रीते तदकाळ बंने (जन्म अने संपरणवाळा) माटे समान छे माटे, तदकाळमां पण जन्मथी अथवा संकरणथी विशेष कारण स्वरूपने प्राप्त करीने सिद्ध थाय छे एम जाणवुं. . 28 | हवे, सत्पदप्ररूपणा मार्गणाने गतिमां बतावे छे - 3. गति मार्गणामां सिद्ध (mU0) मणुयगईए सिज्झइ, पच्चुप्पण्णं पडुच्च उ णयं तु । सव्वासु पुव्वभावे - णणंतरभवेण सिज्झणया ॥ 29 ॥ दार्ण्॥ (छ) मनुष्यति सिति प्रत्युत्पन्न प्रतित्य तु नां तुं सर्वासु पूर्वभावेनानन्तरभवेन सिध्यता ॥ 29 ॥ द्वारं ॥ (20) "मनुया" महा I ताळ नवां "सर्वसु' वड गईसु पुव्वभावणयदरिसणेण अनन्तरभवं अंगीकाउं ति गाथार्थः ॥ 29 ॥ अधुना वेदमधिकृत्याह (अनु) प्रत्युत्पन्न नयने आश्रयीने मनुष्यगतिमां सिद्ध थाय छे. परंतु ते सिवाय देव-मनुष्य-तिर्यंच-नारक गतिमांथी पूर्वभावनयना दर्शनथी अनंतरभवने अंगीकार करी सिध्यता बतावी छे. अर्थात् देव-मनुष्य-तिर्यंच के नारक अनंतरभवमां मनुष्य थई सिद्ध थई शके छे एने आश्रयीने ते-ते भवना तेनी पूर्वभावनयता बतावी छे. जे 29 ॥ हवे वेदने आश्रयीने बतावे छे. 4. वेद मार्गणामां सिद्ध (mU0) अवगयवेओ सिज्झइ, पच्चुपण्णं णयं पडुच्चा u। सव्वेहि वि वेएहि, सिज्झइ समईयणयवाया ॥ 30 ॥ दारं ॥ 1. चतुर्पु गतिषु पूर्वभावनयदर्शनेन 2. अंगीकृत्य
Page #58
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), 3. गति मार्गणा, 4. वेद मार्गणा सिद्ध 41 (chA0) अपगतवेदः सिध्यति प्रत्युत्पन्नं नयं प्रतीत्य तु । सर्वेष्वपि वेदेषु सिध्यति समतीतनयवादात् ॥ 30 ॥ द्वारम् ॥ (TI0) "अवगयवेओ" गाहा ॥ णवरं वेया तिण्णि पुरिसित्थिणपुंसगा । समतीतनयवादात्, समतीतो - पुव्वभावपण्णवणिज्जो त्ति गाथार्थः ॥ 30 ॥ तीर्थद्वारमाह (अनु.) प्रत्युत्पन्न नय (वर्तमान नय)ने माश्रयीने सात्वेजेना त्रणे वेदो (पुरुषवेद - स्त्रीवेद - नपुंसक वेद) क्षय थई चूक्या छे ते सिद्ध थाय छे अने समतीत - पूर्वभाव प्रज्ञापनीय नय ने आश्रयीने अर्थात् जे पूर्व काळमां त्रणमांथी अन्य कोई वेदमां वर्तमान तो तेने माश्रयाने सर्व होय. सिद्ध थाय छे. ॥ 30 ॥ वे, तीर्थ वार हे छ. . 5. तीर्थ द्वार (मूल) णोतित्थसिद्ध तित्थं-करा य titthagaratittha'titthagarA / सिद्धा य अतित्थयरी, एवं तित्थंकरीतित्थे ॥ 31 ॥ दारं ॥ (chA0) नोतीर्थसिद्धास्तीर्थकराश्च तीर्थकरतीर्थेऽतीर्थकराः । सिद्धाश्चातीर्थकरी, एवं तीर्थकरीतीर्थे ॥ 31 ॥ द्वारम् ॥ (TI0) "णोतित्थसिद्ध" इत्यादि ॥ णोतित्थसिद्धा - पत्तेयबुद्धा, एकदेशभावतीर्थे सिद्धत्वात्, द्रव्यतीर्थं रजोहरणमुखवस्त्रिकादि, तच्च तेषां नास्ति, तेण नोतित्थसिद्धा भण्णंति, एगो वियप्पो, तित्थंकरा य त्ति द्वितीयः । 'titthagaratittha'tti तीर्थकरतीर्थे अकारप्रश्लेषाद 1. नवरं वेदास्त्रयः पुरुषस्त्रीनपुंसकाः x समतीतः पूर्वभावप्रज्ञापनीय इति । 2. नोतीर्थसिद्धाःप्रत्येकबुद्धाः । 3. 'भावतीर्थसि' ग-घ पुस्तकयोः । 4. "तेन नोतीर्थसिद्धा भणन्ति, एको विकल्पः, तीर्थकराश्चेति" /
Page #59
--------------------------------------------------------------------------
________________ सिद्धप्राभूत : सटीकः तीर्थकराश्च तृतीयः । एते च पुनपुंसकलिङ्गाः सर्वे गृहीताः । 'सिद्धा य अतित्थकरी' इत्थी सिद्धा इत्यर्थः । चत्वारोऽप्येते विकल्पास्तीर्थकरतीर्थे । तीर्थकरीतीर्थेऽप्येत एव । यत आह - 'एवं तित्थंकरीतित्थे' प्राङ्न्यायागतार्थमेतत् । विशेषस्तु तीर्थकरीतीर्थाभिलाप इति मल्लि स्वामिनीप्रभृतीनामिति गाथार्थः ॥ 31 ॥ लिङ्गद्वारमाह (अनु) तीर्थसिद्धकारमां जे नोतीर्थसिद्ध तरीके प्रत्येक बुद्धो कह्या छे ते एक देश भावतीर्थने आश्रयीने कह्या छे. कारणके रजोहरण - मुखवस्त्रिकादिने द्रव्यतीर्थ कहेवाय छे जे एमनी पासे होतुं नथी. एटले एमने नोतीर्थ अर्थात् द्रव्यतीर्थ जेमनी पासे नथी एवा नोतीर्थ सिद्ध कहेवाय छे. आ तीर्थसिद्ध द्वारनो प्रथम विकल्प छे. 1, तीर्थंकर थईने जे सिद्ध थाय ते तीर्थकर सिद्ध. 2. तीर्थकरना तीर्थमां अतीर्थकर अर्थात तीर्थकर सिवायना जे गुणधरादि सिद्ध थाय ते अतीर्थकर सिद्ध. 3. आ उपरना त्रणे विकल्पोमां पुरुषलिंग अने नपुंसकलिंगवाळा ग्रहण कराया छे. तथा स्त्रीसिद्ध. 4. आ चारे विकल्पो तीर्थकरना तीर्थमां छे ते रीते तीर्थकरोना तीर्थमां पण आ ज चारे विकल्पो जाणवा. परंतुएमां विशेष तरीके तीर्थकरीतीर्थमां एम कहेवुं जेमके मल्ली स्वामिनी तीर्थकरी थया एम त्यां तीर्थकरी तीर्थ एवो आलाप करवो. ने 31 . 6. लिंग द्वार (mU0) लिंगेण अण्णलिंगे, गिहत्थलिंगे तहेव य सलिंगे । सलएण्हिं व्यक्तिने, मावे सतिने संगम रू . तारे छे (छा) निफेराति गृहस्थति तथैव 2 स्वनिफे सर्वै द्रव्यलिङ्गे, भावेन स्वलिङ्गे संयमतः ॥ 32 ॥ द्वारं ॥ 2. स्त्री सिद्धा . 2. ते ववारो वि -प-7पुस्तपु !
Page #60
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), 5. तीर्थद्वार-6. लिंगद्वार-7. चारित्रद्वार (TI0) "लिंगेण" गाहा ॥ अण्णलिंगं चरगाईणं, गिहत्थलिंगं मरुदेवीपभिईणं, सलिंगं साहुसाहुणीणं, भावेण सम्मत्ताइणा तिविहेण णियमओ सलिंगे, संजमओ सव्वसावज्जजोगविरैलक्खणं पडुच्चेति गाथार्थः ॥ 32 ॥ चरित्र द्वारमाह (अनु.) लिंगद्वार सिद्ध बतावे छे. एमां अन्यलिंगी एटले चरक-पाखंडी वगेरे गृहस्थ लिंगी मरुदेवी - भरतवगेरे, स्वलिंगी साधु-साध्वीओ, आ द्रव्य लिंग सिद्धनी अपेक्षाए जणाव्युं. भावथी सम्यक्त्वादि त्रिविधथी अर्थात सम्यक्त्व, देश विरति, सर्वविरतिथी नियमा स्वलिंगमां सिद्ध थाय छे. संयमथी-सर्वसावद्य योगथी विरति स्वरूप संयमने आश्रयीने स्वलिंगमां रहेलो भाव संयमवाळो जे सिद्ध थाय ते. माथी स्पेलिंग सिद्ध ठेवाय छे. ॥ 32 ॥ 7. याशि द्वार (mU0) चरणम्मि अहक्खाए, पच्चुपण्णेण सिज्झइ णएणं । पुव्वाणंतरचरणे, तिचउक्कगपंचगगमेणं ॥ 33 ॥ वंजियमवंजिए या, चरित्तणाणे य दोण्ह वी भेया। णामरहिया अवंजिय, णामग्गहणम्मि वंजणया ॥34॥दार्ण्॥ (chA0) चरणेऽथाख्याते, प्रत्युत्पन्नेन सिध्यति नयेन । पूर्वानन्तरचरणे, त्रिचतुष्कपंचकगमेन ॥ 33 ॥ व्यंजितमव्यंजिते यौ चरित्रज्ञाने च द्वावपि भेदौ । नामरहिता अव्यंजिता, नामग्रहणे व्यञ्जनता ॥ 34 ॥ द्वारं ॥ 1. 'अन्यलिङ्गं चरकादीनां, गृहस्थलिङ्गं मरुदेवीप्रभृतीनां, स्वलिङ्गं साधु-साध्वीनां, भावेन सम्यक्त्वादिना त्रिविधेन नियमतः स्वलिङ्गे, संयमतः सर्वसावधयोग विरतिलक्षणं प्रतीत्य इति ।
Page #61
--------------------------------------------------------------------------
________________ 44 सिद्धप्राभृत : सटीकः (TI0) "चरणम्मि" गाहा ॥ पुव्वद्धं कंठं ॥ पच्छद्धं 'पुव्वाणंतर चरणेऽत्ति अणंतरपुव्वभावपण्णवणिज्जं णयं पडुच्चेत्यर्थः । तिचउक्कगपंचगगमेणं सिज्झइ त्ति संबन्धः ॥ 33 ॥ कथम् इत्याह - "वंजियमवंजिए या" गाहा ॥ वंजियं नाम उक्कित्तियं सामायियादि, 'अवंजिय' अणुक्कित्तियं चरित्रज्ञानयोर्द्वयोरपि यावन्तः केचिदिह सिद्धप्राभृते भेदाः प्ररूप्यन्ते सत्पदप्ररूपणादयः संनिकर्षपर्यन्ता एवं द्रष्टव्याः । पश्चाध स्पष्टमिति गाथार्थः ॥ 34 ॥ बुद्धद्वारमाह (अनु.) चारित्र द्वारमां प्रथम गाथानो पूर्वार्ध - यथाख्यात चारित्रवाळो प्रत्युत्पन्न नथी ते ज भवमां सिद्ध थाय छे. तथा ए सिवायना अन्य चारित्रवाळो अनंतर पूर्वभाव प्रज्ञापनीय नथी त्रण-चार के पांचे चारित्र द्वारथी सिद्ध थाय छे. ते कई रीते. आगळनी गाथामां दर्शावे छे के व्यंजित - जेने सामायिकादिनी उत्कीर्तना उच्चारणादि करी छे ते अने अत्यंजित - ज्ञान अने चारित्र बंनेयनी अनुत्कीर्तना करी छे ते - तेना जेटला पण भेदो. अहीं सिद्धप्राभूत ग्रंथमां छे ते सत्पदप्ररूपणाथी मांडीने संनिकर्ष सुधीना छे तेमां जे भेदोनुं नाम न आवे तो अव्यंजित समजवा अने नाम आवे तो व्यंजित समजवा. अहीं चारित्र अने ज्ञान बंनेयना व्यंजित - अव्यंजित be-be bhedo che. ema जाणवुं. 8. बुद्ध द्वार (mU0) पत्तेय सयंबुद्धांबुद्धेहि य बोहिया मुणेयव्वा । एय सयंसंबुद्धा, बुद्धीहि य बोहिया दोण्णि ॥ 35 ॥ दारं ॥ 1. पूर्वार्द्ध कण्ठ्यम् ॥ पश्चार्द्ध 'पूर्वानन्तरचरण' इति अनन्तरपूर्वभावप्रज्ञापनीयं नयं प्रतीत्य । त्रिकश्चतुष्कपञ्चकगमेन सिध्यतीति । 2. व्यजितं नामोत्कीर्तितं सामायिकादि, 'अव्यजित' मनुत्कीर्तितम् । 3. दीर्घता प्राकृतत्वात् । 4. 'eva' Ga pustake /
Page #62
--------------------------------------------------------------------------
________________ सत्पद प्ररूपणाद्वार (मूल), 8. बुद्धद्वार - 9. ज्ञानद्वार ( chA0) प्रत्येक - स्वयंबुद्ध - बुद्धैश्च बोधिता ज्ञातव्याः । एवं स्वयंबुद्धा बुद्धिभिश्च बोधितौ द्वौः ॥ 35 ॥ द्वारम् ॥ 45 (TI0) "पत्तेय" गाहा ॥ पैत्तेयबुद्धा एक्के 1 'सयं (बुद्धा) बुद्धेहिं बोहिया' स्वयमात्मना, स्वतः परतो वा बुद्धाः, स्वयंबुद्धबुद्धास्तैबधिता बितीओ वियप्पो 2 / एवं सयंबुद्धा ततिओ 3 / बुद्धीहि य वियप्पिया दोण्णि विगप्पा बुद्धीहिं इत्थीहिं बोहियाओ मणुस्सित्थीओ 4, बुद्धीहि य बोहिया मणुस्सा केवला मिस्सा वा 5 एवं पञ्च भेदा इति गाथार्थः ॥ 35 ॥ ज्ञानद्वारमाह (अनु.) बुद्ध सिद्ध द्वारमां पांच प्रकारना बुद्ध सिद्ध होय छे. 1, प्रत्येकबुद्ध 2, स्वयंबुद्धथी बोधित एवा बुद्ध सिद्ध 3, स्वयंबुद्ध सिद्ध, बुद्ध थयेली स्त्रीथी विकल्पित 2 विकल्पो छे.' 1. बुद्धस्त्रीथी बोधित मनुष्य स्त्रीओ अने 2, तेनाथी बोधित फक्त पुरुषो अथवा मिश्र. आ रीते बुद्धसिद्ध द्वारमां पांच भेदोथी सिद्ध थाय छे. / / 35 / / C. ज्ञान द्वार (mU0) णाणे केवलणाणी पच्चुपण्णेण सिज्झइ णएणं । पडिवाइ अपडिवाई, दुगतिगचउणाण पुव्वणया ॥ 36 ॥ दारं ॥ ( chA0) ज्ञाने केवलज्ञानी प्रत्युत्पन्नेन सिध्यति नयेन । प्रतिपात्यप्रतिपाती, द्विकत्रिकचतुर्ज्ञानी पूर्वनयात् ॥ 36 ॥ द्वारम् ॥ (TI0) "णाणे केवलणाणी" त्यादि ॥ प्रागर्धं कण्ठ्यम् । 'paDivAi'tti परिवडिउं पुणो होंति, 'अप्पडिवाई' संतता जाव केवलं । 1. प्रत्येकबुद्धा एके । 2. एवं स्वयंबुद्धास्तृतीयः । बुद्धिभिश्च विकल्पितौ द्वौ विकल्पौ - बुद्धिभिस्त्रिभिर्बोधिता मनुष्यस्त्रियः, बुद्धिभिश्च बोधिता मनुष्याः केवला मिश्रा वा । 3. प्रतिपत्य पुनर्भवति, 'अप्रतिपाती' संततं यावत्केवलम् । द्विकत्रिकचतुर्ज्ञानिनः पूर्वनयवादात् ।
Page #63
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः दुगतिगचउणाण पुव्वणयवादादव्यजिते, व्यजिते मतिश्रुते द्विकं, मतिश्रुतावधयस्त्रिकं, मतिश्रुतमनःपर्यायत्रिकं वा, मनःपर्यायान्ताश्चतुष्कमिति ॥ 36 ॥ अवगाहनद्वारमाह (अनु.) ज्ञानसिद्ध द्वारमां केवलज्ञानी प्रत्युत्पन्न (वर्तमानकालिन अवस्थाना)नयथी आ भवमां ज सिद्ध थाय छे. तथा प्रतिपाति - जे पडीने फरीथी उपर आवे छे अने अप्रतिपाति - जे केवलज्ञान सुधी पड्या विना ज आगळ वधे छे अने सिद्ध थाय छे, तथा पूर्वभाव प्रज्ञापनीय नयथी अव्यंजित बेत्रण-चार ज्ञानवाळो तथा व्यंजितमां मति-श्रुतनी Fs, भति-श्रुत-अवधिनी त्रि, तथा भति-श्रुत-मन:पर्याय नि माने मति-श्रुत-अवधि-मन:पर्याय सुधीनी चोकडीवाळो अनंतरादि भवमां पूर्वमा प्रपनीय नय मतथा सिद्ध थाय छे. ॥ 6 ॥ 10. सपना द्वार (mU0) ओगाहणा जहण्णा, रयणिदुगं तह पुणाइ उक्कोसा। पंचेव धणुसयाइं, धणूपुहुत्तेण अहियाइं ॥ 37 ॥ दारं ॥ (chA0) अवगाहना जघन्या रलिद्विकं तथा पुनरुत्कृष्टा । पंचैव धनुःशतानि, धनुष्पृथक्त्वेनाधिकानि ॥ 37 ॥ द्वारम् ॥ (TI0) "ओगाहणा" गाहा ॥ कण्ठ्या । णवरं धणुपुहुत्तेण अहियाई मरुदेवीकालवत्तीणं, जओ मरुदेवी वि आएसंतरेणं णाभितुल्ल त्ति पंचविसधणुअब्भहिया इति भणियं होइ ॥ पुहुत्तसद्दो बत्तवाई कम्मपगडिसंगहणीए भणिओ त्ति गाथार्थः ॥ 37 ॥ उत्कृष्टद्वारमधुना, यतः उत्कृष्टत उपार्धपुद्गलपरावर्ते प्रतिपतिताः सिध्यन्ति अतः शेषभेदत्रयोपलक्षणार्थमेतदित्याह1. पर्याया वा' इति ङपुस्तके । 2. 'अह' ङपुस्तके । 3. नवरं धनुष्पृथकत्वेनाधिकानि मरुदेवीकालवर्तिनाम्, यतो मरुदेव्यपि आदेशान्तरेण नाभितुल्येति पञ्चविंशतिर्धनुरभ्यधिकेति भणितं भवति । पृथक्त्वशब्दो बहुत्ववाची कर्मप्रकृति संग्रहण्यां भणित इति । 4. 'अपार्ध' ग-घ पुस्तकयोः । 5. '-परावर्त्तप्रति-' पुस्त्के।
Page #64
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), 10. अवगाहद्वार-11. उत्कृष्टद्वार (अनु.) सिद्ध गतिनी प्राप्ति प्रायोग्य जघन्य अवगाहना र हाथनी कही छे. अर्थात् 2 हाथनी कायावाळो मनुष्य सिद्ध थई शके छे तथा उत्कृष्ट अवगाहना धनुष पृथकत्व अधिक पांचशो धनुषनी कही छे. ते मरूदेवीना काळवर्ती जीवोने आश्रयीने कही छे कारण के मरूदेवी पण एक आदेशथी नाभिराजाना तुल्य अवगाहनावाळा हता अर्थात् पांचसो पच्चीश (पर5) धनुष्यनी अवगाहनावाळा युक्त हता. एम कहेलुं छे, पृथफत्व शब्द कर्मप्रकृतिनी संग्रहणीमां बहुत्ववाचि कहेलो छे अर्थात् अनेक प्रकारे एना अर्थो थाय छे. ते 37 / हवे, उत्कृष्ट द्वार बतावे छे के उत्कृष्टथी जीव केटला समये सिद्ध थाय che. to kahe che eka vakhata सम्यत्वनी प्राप्ति थया पछी जो पतित सम्यकत्वी थाय तो अपाई'- देशोन अर्धपुद्गल परावर्त काळमां अवश्य सिद्ध थाय छे. एटले, शेष त्रण भेदना उपलक्षण माटे कहे छे. 11. उत्कृष्ट द्वार (mU0) लढे अप्पडिवादी - दंसणमादीहिं कोइ सिज्झिज्जा । पडिवैयकालभेया, संखमसंखा अणंता य ॥ 38 ॥ (छा) नवातिपत्ति-नामि शोपि सिध्येत् प्रतिपतितत्वमेवाड, संध्यासंध्या मनत्ताश रूट (20) "तद्ध 3डवा" हा I तन: संपूर्णमा लब्ध्वा तस्मादप्रतिपतित एव कश्चित् सिध्यति । केचित्तु संख्येयासंख्येयानन्तकालप्रतिपतिताः, अतो भेदचतुष्कमिति गाथार्थः ॥ 38 ॥ अन्तरद्वारमाह । (अनु) केटलाक जीवो दर्शनादि द्वारा संपूर्ण मार्गने प्राप्त करीने अर्थात् सम्यगदर्शन, सम्यज्ञान, समारित्र क्षपकश्रेणी,
Page #65
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः केवलज्ञान प्राप्त करीने तेमांथी पड्या वगर ज सिद्ध थाय छे अने केटलांक संख्यय - असंख्यय अथवा अनंतकाळ सुधी पतन पामेला अर्थात् सम्यग्दर्शनादिथी एकवार भ्रष्ट थयेला पुनः संख्यय - असंख्यय के अनंतकाळे फरीथी सम्यक्त्वादि भावोने प्राप्त करी सिद्ध थाय छे एटले अहीं प्रतिपतित सम्यत्वीने आश्रयीने चार भेद पडे छे. (1) सम्यग्दर्शन प्राप्ति पछी अपतित अवस्थामां ज सिद्ध थाय छे. (2) सम्यग्दर्शनथी पतित थया पछी ए पाछा संख्यय काळे सम्यग्दर्शन पामी सिद्ध थाय छे. (3) केटलाक असंख्ययकाळ पछी पुनः सम्यग्दर्शनादि प्राप्त करी सिद्ध थाय छे अने (4) केटलाक तो अनंतकाळ पछी अर्थात् देशोन अर्ध पुद्गलावर्त सुधीनो पण काळ वीत्या पछी सिद्ध थाय छे. ॥ 38 | 12-13. अंतर द्वार - अनुसमय द्वार (mU0) समओ ये अंतरम्मी, जहण्ण उक्कोसएण छम्मासा । दारं । दोण्णि समया जहण्णे, णिरंतरुक्कस्स समयटुं ॥ 39 ॥ दारं ॥ (0)मयशान्त, नयनोन इमा तारम् । द्वौ समयौ जघन्ये, निरन्तरोत्कृष्टमष्टसमयम् ॥ 39 ॥ द्वारम् ॥ (TI) "मो य मंतरी" नाथ ! निश्चयस्थ नाट्यन्तर, एकत्वात्तस्य । पूर्वनयस्य पुनरनेकापेक्षयाऽस्ति व्यवहारपरत्वादस्येति । शेषं प्रकटार्थमिति प्रागर्धम् । पश्चार्धेनाणुसमयद्वारमाह - 'दोण्णि समयेऽत्यादि प्रकाशमिति गाथार्थः ॥ 39 ॥ गणनाद्वारमाह (anu) be siddha vacce जघन्यथी एक समयनुं अंतर पडे छे अने उत्कृष्टथी छ महिनानुं अंतर पडे छे. अर्थात् एक सिद्ध थया पछी तरत ज बीजा समयमां कोई सिद्ध न थाय अने वच्चे 2. "3 ra8--A 2. "पहा' रूआ
Page #66
--------------------------------------------------------------------------
________________ सभर prapaVIEAra (मूत), 22-23. मंतर-मनुमा तार जघन्यथी एक समय जेटलुं अंतर पडे ए रीते उत्कृष्टथी छ महिने एक आत्मा सिद्ध थाय छे एटले त्यां बे सिद्धो वच्चे उत्कृष्टथी छ महिनानुं अंतर पडे छे. निश्चय नय तो एक होवाथी अंतर स्वीकारतो नथी, तथा व्यवहारपर होवाथी पूर्वनय अनेक अपेक्षावाळो होई एमां अंतर स्वीकृत छे. निरंतर सिद्धमां जघन्यथी 2 समय सुधी सिद्ध थाय छे यावत् उत्कृष्टथी निरंतर आठ समय सुधी सिद्ध थाय छे पछी वच्चे एकादि समयनुं आंतरुं पडे. आ रीते अहीं अनुसमय द्वार पण जणाव्युं. ते 39 ॥ 14-15. गणना द्वार - अल्पबहुत द्वार (mU0) संखाए~ जहण्णेणं, एक्को उक्कोसएण अट्ठसयं ॥ दारं ॥ सिद्धाऽणेगा थोवा, एक्कगसिद्धा उ संखगुणा ॥ 40 ॥ दारं ॥ () सं यचेनैव नादरातम् ! तारम् सिद्धाअनेकाः स्तोकाः, एकसिद्धास्तु संख्यगुणाः ॥ 40 ॥ द्वार्म्॥ (TI) "संदी" नहि । प्रार्ध ईझयम् । पथार्धनात्वभुत्व्द्वार्माः - 'सिद्धाऽणेगा थोवा' नैके-अनेकसिद्धा एकसमयेन स्तोकाः । तेभ्य एक एव सिद्धाः संख्येयगुणा इति गाथार्थः ॥ 40 ॥ यथा सत्पदप्ररूपणाद्वारं पञ्चदशभिः क्षेत्रादिमार्गणाद्वारैरुक्तम्, एवमेव सकलमार्गणाद्वारव्याप्त्या द्रव्यप्रमाणादिमूलद्वारचतुष्टयमपि द्रष्टव्यम्, तथैव वक्ष्यमाणत्वात् । अत एव सत्पदप्ररूपणामध्येऽतिदिशन्नाह (अनु) संख्याथी एक समयमां जघन्यथी एक तेमज उत्कृष्टथी एकसो आठ (108) सिद्ध थाय छे. आ गणना द्वार पूर्वार्धथी बतावी हवे पश्चाईथी अल्पबहुवैद्वार बतावे छे, एक समयमां अनेक सिद्ध सर्वथी अल्प होय छे तेमज एक समयमां एक सिद्ध तेनाथी संख्यय गुण होय छे. / 40 ॥ 2. "वधुना' रूआ
Page #67
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः अहीं, जे रीते पंदर क्षेत्रादि मार्गणाकारोथी सत्पदप्ररूपणा द्वार कह्युं तेम ज सकल मार्गणा द्वारथी व्याप्तिथी द्रव्य प्रमाणादि मूळ चारेय द्वारा जाणवा. आगळ अमे ए रीते ज बतावीशुं. एटले ज अत्यारे सत्पदप्ररूपणामां एनो संक्षेप करतां कहे छे - (mU0) अंतरदारं कालो, दव्वप्पमाणं च अप्पबहुदारं । एएसि सट्टाणे, तह वि य दारं करे सफलं ॥ 41 ॥ (chA0) अन्तरद्वारं कालः, द्रव्यप्रमाणं चाल्पबहुत्वद्वारम् । एतेषां स्वस्थाने तथापि च द्वारं कुर्वे सफलम् ॥ 41 ॥ (TI0) "अंतरदारं कालो" गाहा ॥ संबन्धेनैव र्गतार्थं गाथार्ध्म्। किमर्थमिदम् ? इत्युच्यते यतो मार्गणाद्वारेषु यदन्तरं तथा कालः तथा गणनैव द्रव्यप्रमाणमुच्यते, संख्या चेत्यनान्तरम्, तथाऽल्पबहुत्वमित्येतद्वारचतुष्टयमपि मूलद्वारचतुष्टयादभिन्नार्थमतः किमर्थं पुनर्मार्गणा द्वारेषूपन्यस्यते ? इत्यस्य संदेहस्यापनोदार्थम्, अयमत्र भावार्थः - एभिः सत्पदादीनां सन्मात्रादिविभागप्रदर्शनार्थमुपन्यासः । विस्तारार्थस्त्वेषां मूलद्वारगत एव द्रष्टव्यः । तथा चाह - 'एतेसिं सट्ठाणे' एतेषां त्वैदंपर्यार्थःविस्तरार्थः 'स्वस्थाने' मूलद्वारेषु द्रष्टव्यः । 'तथाऽपि चे' त्येतत्प्रागभिहिताशङ्कितोत्तरद्वारं किंचिदिहावसरप्राप्तं करोमि सफलं यथेदं सत्पदप्ररूपणाद्वारमिति गाथार्थः ॥ 41 ॥ अत एवान्यत्राप्युपदेशार्थमाह (मनु.) व 3 मागण bhavfudvAramA 4 752n| mNt2-10गणना एज द्रव्य प्रमाण के संख्या एमां कोई फरक नथी तथा अल्पबदुत्व आ चारे द्वारा मूळ चारे तारोथी abhinna che to eno मार्गणाकारमां फरीथी उपन्यास शा माटे ? आ शंका दूर करवा माटे 1. 'गतार्थमर्धम्' ka-kha-ga-gha ।
Page #68
--------------------------------------------------------------------------
________________ सत्पद प्ररुपणाद्वार (मूल), 14-15. गणनाद्वार-अल्पबहुत्व द्वार जणावे छे, आ चार धारोथी सत्यदादिनी सत्तामात्रादिनो विभाग बताववा माटे उपन्यास कर्यो छे. एमनो विस्तृत अर्थ तो तमारे एमनां मूळ द्वारमांथी जाणवो. ते आ रीते - एमनो विस्तारार्थ स्वस्थानमां - मूळद्वारोमां जोवो. तो पण आ पूर्वे कहेल शंकाना उत्तर द्वारने अहीं अवसर प्राप्त कांईक सफळ करुं छुं जेम के आ st565359॥ द्वार छ. ॥ 41 ॥ एटले ज अन्य स्थाने पण उपदेश माटे कहे छे - (mU0) जत्थ हविज्ज विसेसो, तत्थ परवेज्ज जं वियान्नेज्जा। जत्थ ण होज्ज विसेसो, तत्थ वि एयं चिय भणेज्जा ॥ 42 ॥ (chA0) यत्र भवेद्विशेषस्तत्र प्ररूपयेद् यद्विजानीयात् । यत्र न भवेद्विशेषस्तत्राप्येवमेव भणेत् ॥ 42 ॥ ॥स्ण्त्प्य्प्रूव्न्नादार्ण् सम्मत्तं ॥ (TI0) "जत्थ भवेज्ज विसेसो" गाहा ॥ 'यत्र' भावाल्पबहुत्वादौ द्वारान्तरे हवेज्ज 'विसेसो' भेदो यथा नारकगत्याद्यनन्तरौदयिकभावे तथा निसर्गौपशमिकसम्यग्दर्शनाद्यनन्तरभाव इत्यादि अल्पबहुत्वे च यथा परंपरसिद्धप्ररूपणायां तत्र प्ररूपयेद्यत्किचिज्जानीयात् । जत्थ ण होज्ज विसेसो तंत्र किम् ? तत्थ वि एवं चिय भणेज्जा सत्पदाभिहितं सन्मात्रमिति गाथार्थः ॥ 42 ॥ गतं सत्पदप्ररूपणाद्वारम् । सांप्रतं प्रथमपदे सन्मात्रतया निरूपितानां सिद्धानां पञ्चदशभिरेव मार्गणाद्वारै द्रव्यप्रमाणमुच्यते । तत्राद्यद्वयमधिकृत्य लाघवार्थमोघतोऽतिदेशमाह (अनु.) यै - मा सयपत्पाहि अन्य द्वारा विशेष - भेद होय जेमके नारकगति आदि पछी तुरंत ज औदयिकभावमां तेम नैसर्गिक सम्यग्दर्शन, औपशमिक सम्यग्दर्शनादि अनंतर 1. 'हवेज्ज' न्ग्। 2. 'होइ' ग-घ । 3. 'तत्थ' G ।
Page #69
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः भावमां वगेरे तथा अल्पबदुत्वादिमां जे रीते परंपर सिद्धनी प्ररूपणामां जेम भावांतर बताव्यो छे तेम त्यां जे कांई पण जणाय ते प्ररूपवुं. अने ज्यां विशेष न होय त्यां शुं करवुं? त्यां पण ए रीते ज सत्पदादिमां कहेल सन् (सत्ता) मात्र ज्यां जे रीते योग्य सो तम 3g. ॥ 42 ॥ मार्गणा द्वारमां प्रथम सत्पदप्ररूपणा द्वार पूरुं थयुं. हवे, प्रथम पदमां सन्मात्र - सत्तामात्रथी निरूपित एवा सिद्धोनुं पंदर मार्गणा द्वारमां ज बीजुं द्रव्यप्रमाण द्वार कहेवाय छे, त्यां प्रथम बे द्वारने माश्रयाने या भाटे भोपथी संक्षे5 43 छ. ॥ 2 ॥ द्रव्य प्रमाण द्वार 1. क्षेत्र द्वार (mU0) उभयम्मि खेत्तकाले, सट्ठाणे सिज्झई उ अट्ठसयं । वीसपुहुत्तं वीसा-एगयरे दस उ साहरणे ॥ 43 ॥ (chA0) उभयस्मिन् क्षेत्रकाले, स्वस्थाने सिध्यति तु अष्टशतम् । विंशतिपृथक्त्वं विंशतिरेकतरस्मिन् दश तु संहरणे ॥ 43 ॥ (TI0) "उभयम्मि खेत्तकाले" इत्यादि । क्षेत्रं च कालश्चेत्येतदेवोभयं तत्र, एतस्मिन् किम् ? अत आह - 'सट्ठाणे सिज्झई तु अट्ठसयं' यत्र जातः सिध्यति तत्स्वस्थानं - तिर्यग्लोकादि क्षेत्रम्, कालस्तु अवसर्पिणीउत्सर्पिणीनौत्सर्पि (ण्यवसर्पि)ण्यादि, तत्राष्टशतं सिध्यति । वीसपुहत्तं अहोलोए, द्विप्रभृतिरानवभ्यः पृथक्त्वम्, अधोलोईयगामेसु एयं, वीसाएगयरे विजय इत्यर्थः । दस उ साहरणे जत्थ जा(नी)o तत्थ देवकुरूत्तरकुरुप्रभृतिकालेसुसमसुसमाइए इति गाथार्थः ॥ 43 ॥ सांप्रतं क्षेत्रमेवाधिकृत्य विभागत Aha1. 'sijjhati' ng|
Page #70
--------------------------------------------------------------------------
________________ द्रव्य प्रमाणद्वार, 1. क्षेत्रद्वार (अनु) स्वस्थानमां - जे स्थानमां जन्मेलो होय ते क्षेत्र अने काळमां सिद्ध थाय छे. अहीं क्षेत्रथी तिर्यश्लोकादि क्षेत्र, अने काळ - अवसर्पिणी - उत्सर्पिणी भरत ऐरावतक्षेत्रमां तथा नौत्सर्पिणी - अवसर्पिणी महाविदेहादि क्षेत्रने आश्रयीने जाणवो. आवा क्षेत्र अने काळमां एक समयमां उत्कृष्टथी एकसो आठ सिद्ध थाय छे. तथा अपोलोक क्षेत्रमां वीश पृथकृत्व एटले 22 थी 29 जे अधोलोकादि गामोमां सिद्ध थाय छे. तथा कोईपण एक विजयमां विश सिद्ध थाय छे. जयां संहरणथी देवकुरू-उत्तरकुरू वगेरे क्षेत्रोमां अने काळ-सुषम सुषमादिमां लई जवामां आवे त्यां ते क्षेत्र के काळना उत्कृष्टथी दश qo सिद्ध थाय छे. ॥ 4 ॥ हवे, क्षेत्रने ज आश्रयीने विभांगथी जणावे छे. ॥क्स्सेत्र्मा विमाथी सिद्ध ॥ (mU0) चत्तारि उड्डुलोए, जले चङवं दुवे समुद्दम्मि अट्ठसयं तिरिलोए, वीसपुहुत्तं अहोलोए ॥ 4 ॥ (chA0) चत्वार ऊर्ध्वलोके, जले चतुष्कं द्वौ समुद्रे । अष्टशतं तिर्यग्लोके, विंशतिपृथक्त्वमधोलोके ॥ 44 ॥ (TI0) "चत्तारि उड्डलोए" गाहा ॥ सव्वत्थ वि उड्डलोए एगसमएणं चत्तारि सिझंति, एवं सव्वत्थ समयखेत्ते । जलमज्झे चुक्क्ण्। दुवे 'समुद्दम्मि' एकमि लवणे कोलायणे वा । अट्ठसयं तिरियलोए, जओ सो सट्ठाणं तेणा 'वीसपुहुत्तं अहोलोए' भावितार्थमेतदिति गाथार्थः ॥ 44 ॥ सांप्रतं संहरणविभागार्थमाह 1. सर्वत्राप्यूर्ध्वलोक एकसमयेन चत्वारः सिध्यन्ति, एवं सर्वत्र समयक्षेत्रे, जलमध्ये चतुष्कम् । 2. एकस्मिल्लवणे कालोदधौ वा । 3. 'कालोयणे' क । 4. अष्टशतं तिर्यग्लोके, यतः स स्वस्थानं तेन ।
Page #71
--------------------------------------------------------------------------
________________ 54 सिद्धप्रामृत : सटीकः (अनु.) उर्वलोकमां सर्वत्र एक समये चार सिद्ध थाय छे एम, सर्वत्र समयक्षेत्रमां जाणवुं. जल (समुद्र)मां चार, अर्थात् लवणसमुद्रमां बुं अने कालोदधिमां बे सिद्ध थाय छे. तिर्यश्लोकमां एक समये उत्कृष्टथी 108 सिद्ध थाय छे, कारण के स्वस्थान छे अर्थात् जन्म स्थान छे. अधोलौकिक ग्रामोमां विश पृथकत्व सिद्ध थाय छे. मे बात पतवेदी 4 छे. ॥ 4 ॥ संहरण विभाग (mU0) संकामणाए दसगं, दो चेव य होंति पंडगवणम्मि । समएण य अट्ठसयं, पण्णरससु कम्मभूमीसु ॥ 45 ॥ दारं ॥ (chA0) संक्रमणाद् दश, द्वौ चेव च भवतः पण्डकवने । समयेन चाष्टशतं, पञ्चदशसु कर्मभूमिषु ॥ 45 ॥ द्वारम् ॥ (TI0) "संकामणाए दसयं" गाहा ॥ 'तीसाए अकम्मभूमीसु पन्नरससु कम्मभूमीसु सव्वत्थ संकामणाए दस सिझंति । पंडग-वणे दो, णंदणवणे चत्तारि । सेसंमि टंके वा कूडे वा सेले वा वासे वा वासहरे वा उक्कोसेणं एगसमएण दस सिझंति । एए य भेया लिहिया अप्पबहुत्तदारे उवओगिणेत्ति काउं । पच्छद्धं कण्ठ्यम् । जम्मओ एयं ति गाथार्थः ॥ 45 ॥ गतं क्षेत्र द्वारम् । कालद्वारमाह (अनु.) त्रीश अकर्मभूमिओ अने पंदर कर्मभूमिओमां सर्वत्र संक्रमणथी दश सिद्ध थाय छे. पांडुकवनमां बे, नंदनवनमां चार, अने शेष टंक, कूट, शैल, वर्ष, के वर्षधर उपर एक समयमां 1. त्रिंशदकर्मभूमिषु पञ्चदशसु कर्मभूमिषु सर्वत्र संक्रमणतो दश सिध्यन्ति । पण्डकवने द्वौ, नंदनवने चत्वारः । शेषे टण्के वा कूटे वा शैले वा वर्षे वा वर्षधरे वोत्कृष्टेनैकसमयेन दश सिध्यन्ति । एते च भेदा लिखिताऽल्पबहुत्वद्वारे उपयोगिन इति कृत्वा । पश्चाद्धं । जन्मत एतदिति । 2. 'णंदणे' ख-घ-G ।
Page #72
--------------------------------------------------------------------------
________________ द्रव्य प्रमाणद्वार, संहरण विभाग-2. कालद्वार 55 - उत्कृष्टथी दश सिद्ध थाय छे अहीं, आ भेदो आगळ आवता अल्पबहुर्तीद्वारमां उपयोगी छे एटले लख्या छे. तथा गाथाना उत्तरार्धमां जणाव्युं छे के पंदर कर्मभूमिओमां एक समये उत्कृष्टथी एकसो आठ (108) सिद्ध थाय छे. ते जन्मने आश्रयीने कह्युं छे. ॥ 45 ॥ क्षेत्रदारनी pr35॥ पूरी 48. 2. काळ द्वार (mU0) ओसप्पिणिउस्सप्पिणि-तइयचउत्थासमासु अट्ठसयं । पंचमियाए वीसं, दसगं दसगं च सेसेसु ॥ 46 ॥ तक्कालम्मि उ एवं, तदकाले सव्वहिं पि अट्ठसयं । जम्हा विदेहकालो, वट्टै सव्वेसु कालेसुं ॥ 47 ॥ दारं ॥ (chA0) अवसर्पिण्युत्सर्पिणी - तृतीय - चतुर्थसमास्वष्टशतम् । पंचम्यां विंशतिः, दशकं दशकं च शेषासु ॥ 46 ॥ तत्काले त्वेवं, तदकाले सर्वस्मिन्नप्यष्टशतम् । यस्माद्विदेहकालो वर्तते सर्वेषु कालेषु ॥ 47 ॥ द्वारम् ॥ (TI0) "ओसप्पिणी" गाहा ॥ दोसु वि ओसप्पिणी उस्सप्पिणीसु तइयचउत्थेसु अरएसु अट्ठसयं । पंचमियाए दूसमाए वीसं, ओसप्पिणीए एयं, ण उ उस्सप्पिणीए, तीर्थाभावात् । सेसेसु अरएसु दस सिझंति दोसु वि ओसप्पिणीउस्सप्पिणीसु संहरणे त्ति गाथार्थः ॥ 46 ॥ "तकालम्मि" गाहा ॥ एवं तत्कालमधिकृत्योक्तम् । तदकाले 'सव्वहिं पि' एंगंतसुसमाइसु दुवालसेसु वि अरएसु एवं 1. द्वयोरप्यवसर्पिण्युत्सर्पिण्योस्तृतीयचतुर्थयोररकयोरष्टशतम् । पञ्चम्यां दुष्षमायां विंशतिः, अवसर्पिण्यामेतद्, न तूत्सर्पिण्याम् । 2. शेषेषु अरकेषु दश सिध्यन्ति द्वयोरप्यवसर्पिर्योत्सपिण्योः संहरणे इति । 3. एकान्तसुषमादिषु द्वादशसु अप्यरकेष्वेतदष्टशतं कस्मात् ?, यस्माद्विदेहकालः ।
Page #73
--------------------------------------------------------------------------
________________ 56 सिद्धप्रामृत : सटीकः अट्ठसयं, कम्हा ?, जम्हा विदेहकालो इत्याद्येतच्चाधस्ताद्भावितमेवेति गाथार्थः ॥ 47 ॥ अधुना गतिद्वारमाह (अनु.) बंने य अवसर्पिणी - उत्सर्पिणीमां त्रीजा-चोथा आरामां एकसो आठ सिद्ध उत्कृष्टथी एक समयमां थाय छे. पांचमा दुःषमा आरामां विश सिद्ध थाय छे. आ अवसर्पिणी काळनी वात छे. उत्सर्पिणीना दुःषमां आरामां तीर्थनी स्थापना ज थई न होवाथी ए आरामां सिद्ध थता नथी. शेष आराओमां बंने - अवसर्पिणी - उत्सर्पिणीमां संकरणथी उत्कृष्टथी एक समयमां दश सिद्ध थाय छे. ते 46 / आम तत्काल सिद्धने आश्रयीने जणाव्युं, परन्तु तदकाळ सिद्धमां तो एकांत सुषमादि बारे आराओमां एकसो आठ सिद्ध एक समयमां थाय छे. कई रीते ? महाविदेह काळ होवाथी, त्यां ज तदकाळ सिद्ध थाय छे. त्यांथी संहरण करीने भरत-ऐरावत क्षेत्रमां लावेला जीवो छए आरामां सिद्ध थई शके छे, ए नीचे आगळ जणावेल ज छे. ते 47 ॥ 3. गति द्वार (mU0) वेमाणिय अट्ठसयं, सिज्झंति अणंतरागया इहई । ना वपति गो, सेसा पण रस रस 48 राई छे (0)मनि ऋत्ति सिन्चिनन्तरता दा यत्र वा पतन्त्योघे, शेषेभ्यो गतिभ्यो दश दशकम् ॥ 48 ॥ द्वारम् ॥ (TI.) "वेमाळिय" नहीं प्रार्ध चम् । 'गस्थ वे पडंति ओहे' यत्र वा गतिभेदा यथा अनुत्तरेभ्य आगता अष्टशतम् । सेसाण गईण तिण्हं दस दस सिझंति त्ति गाथार्थः ॥ 48 ॥ संप्रति वेदद्वारमाह1. शेषेभ्यो गतिभ्यस्त्रिभ्यो दश दश सिध्यन्ति ।
Page #74
--------------------------------------------------------------------------
________________ द्रव्य प्रमाणद्वार, 3. गतिद्वार- 4. वेदद्वार (अनु.) हवे, अनंतर गतिमांथी आवेला उत्कृष्टथी केटला सिद्ध थाय छे ते जणावे छे. ओघथी वैमानिक देवमांथी आवेला उत्कृष्टथी एकसो आठ सिद्ध थाय छे. परंतु एमां गतिभेदो पडे छे जेमके, वैमानिकमां पण अनुत्तरमांथी आवेला माटे ज आ उत्कृष्ट स्थान समवु. जाडीमां, भिन्नता छे तथा शेष मनुष्य - तिर्यय अने नरकरूप त्रणगतिमांथी अहीं मनुष्यभवमां आवीने दश-दश एकसमयमां सिद्ध थाय छे. देवगतिमां वैमानिकथी अनुत्तर सुधीमां भेदो पडे छे. अहीं उत्कृष्ट द्वारनी प्ररूपणा चालती होई ओघथी वैमानि खेभ ह्युं छे. ॥ 48 ॥ 4. वह द्वार. (mU0) अट्ठसयं पुरिसाणं, वीसं इत्थीण दस णपुंसाणं । ओहेण एक्कसमए, पुरिसाण य होइ सट्टाणे ॥ 49 ॥ सेसा उ अट्ठभंगा, दसगं दसगं तु होइ एक्केकं । दारं ॥ 57 ( chA0) अष्टशतं पुरुषाणां विंशतिः स्त्रीणां दश नपुंसकानाम् । ओधेनैकसमये, पुरुषाणां च भवति स्वस्थाने ॥ 49 ॥ शेषास्त्वष्टभङ्गाः, दशकं दशकं तु भवत्येकैकम् । द्वारम् ॥ (TI0) " अट्ठसयं पुरिसाणं" ति कोऽर्थः ? पुरुषाः सिध्यन्ति । एवं विंशतिः स्त्रियः । चिरन्तनटीकाकारमतात्तु दश, एतच्च पुनरनादृत्य सूत्रोक्तमेवानुवर्तिष्यते, यतोऽल्पबहुत्वद्वारे वक्ष्यति - "अणंतरागयणपुंसेहिं अणंतरागइत्थीलिंगसिद्धा संख्येयगुणाः" न चान्यदाशङ्कितव्यम्, सर्वत्रास्त्रीसिद्धभङ्गेषु दशसंख्याभिधानादिति, एतदेव साधनं विंशतिसंख्यायाः संख्येयगुणत्वान्यथानुपपत्तेरित्यलं 1. अनन्तरागतनपुंसकेभ्यो ऽनन्तरागतस्त्रीलिङ्गसिद्धाः । ?
Page #75
--------------------------------------------------------------------------
________________ पद् सिद्धप्राभूत : सटीकः प्रसङ्गेन । एवं दस नपुंसाणं मझे सिझंति । एवमणंतरपच्छाकडवेदेसु तिण्णि भङ्गा भ्न्निया। सेसा णव अणंतरागय भंगा, तंजहा-पुरिसेहितो अणंतरुव्वट्टा इत्थी नपुंसा वा भवंति, एए तिण्णि । एवं इत्थीहितो तिण्णि, णपुंसेहितो वि तिण्णि । तत्थ पढमपुरिसभंगे 'पुरिसाण य होंति सट्ठाणे' पुरिसेहितो आगता पुरिसा चेव सिझंति त्ति सटाणपदमिति गाथार्थः ॥ 49 ॥ " सेसा उ अट्ठभंगा" गाहा ॥ सुगमं प्रागर्धम् । पश्चार्धेन तीर्थद्वारमाह (अनु) पुरुषवेशवाळा उत्कृष्टथी एक समयमां एकसो आठ सिद्ध थाय छे. तथा स्त्रीओ विश सिद्ध थाय छे. कोई चिरंतन टीकाकारना मते तो स्त्रीवेदे उत्कृष्टथी दश सिद्ध थाय छे. अहीं, ए मतनो अनादर करीने सूत्रमां कह्या मुजब ज अनुवर्तन कराशे, जो के अल्पबहुर्तीद्वारमां कहेवामां आवशे. "अनंतर आगत नपुंसकोथी अनंतरागत स्त्रीलिंग सिद्धो संख्यय गुणा छे." बीजी कोई शंका करवी नहि, सर्वत्र अस्त्रीसिद्ध भांगाओमां दश संख्या कहेली छे. अने ए ज स्त्रीसिद्धनी ra0नी संख्यानी सिद्धिरूप छे. अने जो विशनी संख्याने मानवामां न आवे तो आपत्ति आवे, हवे विस्तारथी सर्युं. आ रीते नपुंसकमांथी एक समये दश सिद्ध थाय छे. आ रीते अनंतर पश्चात् कृत वेदोमां - अर्थात् सिद्ध थवाना तरतज पाछळ रहेल वेदमां त्रण भांगा कह्या, शेषनव भांगा अनंतर गतिमांथी आवेलाना छे ते आ रीते - पुरुषमांथी अनंतर उवृत्त थयेला पुरुष-स्त्री के नपुंसक बने छे आ त्रण भांगा. 1. एवं दश नपुंसकानां मध्ये सिध्यन्ति । एवमनन्तरपश्चात्कृतवेदेषु त्रयो भङ्गा भणिताः । शेषा नव अनन्तरागतभङ्गा, तद्यथा-पुरुषेभ्यो ऽनन्तरुद्वृत्ताःस्त्रियो नपुंसका वा भवन्ति, एते त्रय एवं स्त्रीभ्यस्त्रयो नपुंसकेभ्योऽपि त्रयः । तत्र प्रथमपुरुषभङ्गे xxxx पुरुषेभ्य आगताः पुरुषाश्चैव सिध्यन्ति इति स्वस्थानपदम् ।
Page #76
--------------------------------------------------------------------------
________________ 59 द्रव्य प्रमाणद्वार, 5. तीर्थद्वार आम, स्त्री संबंधि अने नपुंसक संबंधि पण त्रण-त्रण भांगा जाणवा. त्यां प्रथम पुरुष भांगामां पुरुषमांथी आवेला पुरुषो ज एक समये एकसो आठ उत्कृष्टथी सिद्ध थाय छे. एटला माटे svasthAnapada'nI निरूपण करी छे. ते 49 | शेषआठ भांगाओमां एक-एकमां उत्कृष्टथी दश-दश सिद्ध थाय छे. आ रीते पूर्वार्ध सुगम छे, पश्चाईथी तीर्थद्वारा जणावे छे. 5. तीर्थ द्वार (भू) ra3रो रस मग्, वीर तिथि सिद्धार्युं 10 . दोण्णि उतित्थगरीओ, सेसतिगंजह उ तित्थगरतित्थे । दार्ण्॥ (0) त्यारे , द्वितितीर्थसिद्धार: आ 10 द्वे तु तीर्थकया~, शेषत्रिकं यथा तु तीर्थकरतीर्थे । द्वारम् ॥ (TI) "वफरो" त्यादि करो तिस्थामां रस पयगुदा अट्ठसयं अतित्थगराणं । वीसं इत्थिसिद्धाणं । एते तित्थगरादीति ट्थार्थ: I 10 | "तौर् " अहीं II रो इथ तिर्थीयरीगो सिझंति । सेसभंगतिगं पत्तेयबुद्धादीति द्वारम् ॥ लिङ्गद्वारमाह (अनु.) एक समये उत्कृष्टथी चार तीर्थकरो महाविदेहनी अपेक्षाए सिद्ध थाय छे. देश प्रत्येकबुद्धो सिद्ध थाय छे. तथा एकसो आठ तीर्थकर सिवायना आत्माओ सिद्ध थाय छे तथा वीश स्त्रीओ सिद्ध थाय छे. आ तीर्थंकरादि सर्वे तीर्थसिद्धनी अपेक्षाए कह्या छे. जे 50 . तथा बे तीर्थकरीओ अर्थात् स्त्री तीर्थकरो सिद्ध थाय छे जे भारत-ऐरवत क्षेत्रनी अपेक्षाए कह्युं छे. तथा ते रीते शेष प्रत्येक बुद्धादि त्रण भांगा समजवा. ! 1. चत्वारस्तीर्थकराः । दश प्रत्येकबुद्धाः । अष्टशतमतीर्थकराणाम् । विंशतिः स्त्रीसिद्धानाम् । एते तीर्थकरादय इति । 2. द्वे च तीर्थकयौं सिध्यतः । शेषभङ्गत्रिकं प्रत्येकबुद्धादय इति ।
Page #77
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः 6. लिंग द्वार (mU0) चौरो दस अट्ठसयं, गिहण्णलिंगे सलिंगे य ॥ 51 ॥ दारं ॥ (chA0) चत्वारो दशाष्टशतं, गृहान्यलिंगे स्वलिङ्गे च ॥ 51 ॥ द्वारम् ॥ (TI0) "चौरो दस अट्ठसयं" यथासंख्येन चरमपाद इति गाथार्थः ॥ 51 ॥ चरित्रद्वारमाह (अनु.) लिंग सिद्ध द्वारना आधारे गृहस्थलिंगी एक साथे चार सिद्ध थाय. अन्यलिंगी एक साथे दश सिद्ध थाय तथा स्वलिंगि साधुओ एक साथे उत्कृष्टथी एकसो आठ सिद्ध थाय छे. 7. याशि द्वार (mU0) पच्छाकडं चरित्तं, तिगं चौकं च तेसि अट्टसयं । परिहारिएहिं सहियं, दसगं दसगं च पच्छकडे ॥ 52 ॥ दारं ॥ (chA0) पश्चात्कृतं चरित्रं, त्रिकं चतुष्कं च तेषामष्टशतम् । परिहारिकैः सहितं, 'दशकं दशकं च पश्चात्कृते ॥ 52 ॥ द्वारम् ॥ (TI0) "पच्छाकडं चरित्तं" गाहा ॥ 'तिगं चउक्कं च' त्ति अव्यञ्जितं भङ्गद्वयम् । व्यजितं सामाइगं सुहुमसंपरायं अहक्खाय (यं ति) तिगं, सामाइगं छेओवट्ठावणीयं सुहुमसंपरायं अहक्खायं ति चउक्कं, एएसु दोसु भंगेसु अट्ठसयं । जत्थ भंगे परिहारियं पविसइ तत्थ दसगं सिज्झति । दसगं च पच्छकडे त्ति गाथार्थः ॥ 52 ॥ द्वारम् ॥ बुद्धद्वारमाह (अनु.) पश्चात्कृत यात्रिभो tris (sAmayi, suukssmsN52|y, यथाख्यात चारित्र) अने चतुष्क (सामायिक, छेदोपस्थापन, सूक्ष्म 1. सामायिकं सुक्ष्मसंपरायमथाक्खयातत्रिकं, सामायिकं छेदोपस्थापनीयं सुक्ष्मसंपरायमथाख्यातमिति चतुष्कम्, एतयोर्द्वयोर्भङ्गयोरष्टशतम् । यत्र भङ्गे परिहारिकं प्रविशति तत्र दशकं सिध्यति । दशकं च पश्चात्कृत इति । /
Page #78
--------------------------------------------------------------------------
________________ द्रव्य अमार, 6. &इआर-7. रात्रिनार-a. युद्धति संपराय, यथाख्यात चारित्र) एम अत्यंजितमां 2 भांगी पडे छे. तथा व्यंजितमां सामायिक - सूक्ष्मसंपराय अने यथाख्यात चारित्रनी त्रिक, तथा सामायिक, छेदोपस्थापनीय, सूक्ष्म संपराय अने यथावात चारित्रनी चोकडी ema A be भांगामां उत्कृष्टथी एकसो आठ सिद्ध थाय छे. जे भांगामां परिहारविशुद्धि चारित्र उमेराय ते-ते भांगामां दश सिद्ध थाय छे. आ रीते पश्चाद्भूत चारित्रमां दश सिद्ध थाय छे. पर ॥ 8. बुद्ध द्वार (mU0) पत्तेयबुद्धदसगं, बुद्धेहि य बोहियाण अट्ठसयं । युवहिं वोदिया, वीसा पुळ परिक्षण करे छे. (0)प्रत्ये वृद्धावस्था, वश वधतानामदृशतम् युद्ध वधतानां, विंशतिः पुनसमवेर वरू (TI) "पत्ते वृद्ध जहा । पथवु तल सिब्सति । बुद्धेहि बोहियाणं अट्ठसयं । तहा बुद्धेहिं चेव बोहियाणं वीसं सिझंति, इत्थीणं ति भणियं होइ । बुद्धा य तित्थगरा वा आयरियादि वा पुरिसा इति गाथार्थः ॥ 53 ॥ सांप्रतं यदुक्तं "बुद्धीहि य बोहिया दोण्णि विष्णा" तरह (अनु.) एक समयमां उत्कृष्टथी दश प्रत्येक बुद्धो सिद्ध थाय छे. बुद्धो द्वारा बोधित थयेला उत्कृष्टथी एकसो आठ सिद्ध थाय छे, तेमज बुद्धो द्वारा बोधित विश स्त्रीओ सिद्ध थाय छे. अहीं बुद्ध तरीके तीर्थकरो अथवा आचार्यादि पुरुषो जाणवा. ॥ pa3 | 1. प्रत्येकबुद्धा दश सिध्यन्ति । बुद्धैर्बोधितानामष्टशतं तथा बुद्धैश्चैव बोधितानां विंशतिः सिध्यन्ति, स्त्रीणामिति भणितं भवति । बुद्धाश्च तीर्थकरा वाचार्यादि पुरुषा: I
Page #79
--------------------------------------------------------------------------
________________ 62 सिद्धप्रामृत : सटीकः छ. वे, युद्धोथी. लोपितन विसेत् उवे छे. (mU0) बुद्धिहि बोहियाणं, वीसा पुण होइ एकसमएणं । बुद्धीहि बोहियाणं, वीसपुहुत्तं तु सिद्धाणं ॥ 54 ॥ दारं ॥ (chA0) बुद्धिभिर्बोधितानां, विंशतिः पुनर्भवति एकसमयेन । बुद्धिभिर्बोधितानां विंशतिपृथक्त्वं तु सिद्धानाम् ॥ 54 ॥ द्वारम् ॥ (TI0) "बुद्धीहि~ बोहियाणं" गाहा ॥ बुद्धीहिं बोहियाणं वीसा । तथा बुद्धीहिं चेव बोहियाणं पुरिसाईणं सामण्णेणं वीसपुहुत्तं 'सिज्झति । जओ बुद्धीओ सयंबुद्धीओ मल्लिपमुहाओ अण्णाओ य सामण्णसाहुणीपमुहाओ बोर्हिति अओ, जै वि चिरन्तणटीकाकारेण सव्वत्थ एयं ण लिहियं तथाऽप्यवगम्यत इति गाथार्थः ॥ 54 ॥ ज्ञानद्वारमाह (अनु.) बुद्ध स्त्री द्वारा बोधित थयेली उत्कृष्टथी वीश स्त्री सिद्ध थाय छे. तथा बुद्धि स्त्री द्वारा ज बोधित थयेला पुरुषादि सामान्यथी वश पृथकत्व सिद्ध थाय छे. कारण के बुद्धिओ-स्वयंबुद्ध थयेली मल्लि प्रमुख तथा अन्य सामान्य साध्वीप्रमुख बोध पमाडे छे एटले आ रीते लख्युं छे, जो के चिरंतन टीकाकारे सर्वथा आ रीत. सध्युं नथी. तो 59 सम शाय छे. ॥ 54 ॥ 6. ज्ञान द्वार (mU0) दुगणाणे पच्छाकड, चौरो सेसाण होइअट्ठसयं । वंजिय मणणाणजुए, दसगं सेसाण पुव्वगमो ॥ 55 ॥ 1. बुद्धिभिर्बोधितानां विंशतिः । तथा बुद्धिभिश्चैव बोधितानां पुरुषादीनां सामान्येन विंशतिपृथक्त्वं सिध्यति । यतः बुद्धयः स्वयंबुद्धयो मल्लिप्रमुखा अन्याश्च सामान्यसाध्वीप्रमुखा बोधयन्ति अतः, यद्यपि चिरन्तनटीकाकारेण सर्वत्रैतन्नलिखितम्... / 2. 'सिझंति' क-ख-ग-घ । 3. 'अतो' न्ग्। 4. 'पच्छकडा' ng।
Page #80
--------------------------------------------------------------------------
________________ द्रव्य प्रमाणद्वार, 8. बुद्धद्वार-9. ज्ञानद्वार-10. अवगाहना द्वार (chA0) ज्ञानद्विके पश्चात्कृते चत्वारः शेषाणां भवत्यष्टशतम् । व्यञ्जिते मनोज्ञानयुक्ते, दशकं शेषाणां पूर्वगमः ॥ 55 ॥ (TI0) "दुगणाणे पच्छाकड" गाहा ॥ दुगणाणपच्छाकडाणं चौरो सिझंति । 'सेसाण' 'तिगचउक्कभंगाण मज्झे अट्ठसयम्, एयं तावदव्वंजिए । अथ व्यजिते मनःपर्याययुतयोर्द्वयोर्भङ्गकयोर्दश सिध्यन्ति । 'सेसाण पुव्वगमोऽत्ति अवधियुतयोरष्टशतमव्यजितवदिति गाथार्थः ॥ 55 ॥ अवगाहनद्वारमाह (अनु) पश्चातकृत बे ज्ञान भांगावाळामां उत्कृष्टथी चार सिद्ध थाय छे. शेष त्रण अने चार भांगावाळाओमां उत्कृष्टथी एकसो आठ सिद्ध थाय छे. आ अव्यंजितने आश्रयीने जाणवुं. हवे, व्यंजितमां मन:पर्यायथी युक्त एवा बे भांगाओमां (10) दश सिद्ध थाय छे, तथा शेष अवधिज्ञान युक्त बे भांगाओमां अव्यंजितनी जेम उत्कृष्टथी एकसो आठ सिद्ध थाय छे. ते पप . 10. अपना बार (मूक) उक्कोसियाए ओगाहणाए दो सिद्धा एगसमएणं । चत्तारि जहण्णाए, अट्ठसयं मज्झिमाए तु ॥ 56 ॥ (chA0) उत्कृष्टयाऽवगाहनया द्वौ सिद्धावेकसमयेन । / चत्वारो जघन्यया, अष्टशतं मध्यमया तु ॥ 56 ॥ (TI0) "उक्कोसियाए" गाहा ॥ पंधणुसयपुहुत्तब्भहियाए दो। चत्तारि जहण्णाए । अट्ठसयं मज्झिमाए तु । तुशब्दाद् जवमज्झे 1. पश्चात्कृतज्ञानद्विकयोश्चत्वारः सिध्यन्ति । 2. त्रिकचतुष्कभङ्गयोर्मध्येऽष्टशतं, एतत्तावदव्यजिते । 3. 'उक्कोसगाहणाए, दो सिद्धा होंति एगस-' k। 4. 'दो होंति एग्'| 5. पञ्चधनुःशतपृथक्त्वाभ्यधिकया द्वौ । चत्वारो ज्घ्न्य्या। अष्टशतं मध्यमया तु । 6. 'उत्कृष्टावगाहनायाः पञ्चविंशत्यधिकपञ्चशतधनूरूपाया अर्धं द्विषष्ट्युत्तरद्विशतधनूंषि, एवमग्रेऽपि समाधस्य यवमध्यमिति संज्ञा ज्ञेया' इति सिद्धपञ्चाशिकावचूर्याम् । 7. यवमध्येऽष्ट, अजघन्योत्कृष्टयाऽष्टशतम् ।
Page #81
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः अट्ठ, अजहण्णुक्कोसाए अट्ठसयं, अल्पबहुत्वार्थ-मेतदिति गाथार्थः ॥ 56 ॥ उत्कृष्टद्वारमाह (अनु) पांचसो धनुष पृथकत्वाधिक अवगाहनावाळा उत्कृष्टथी बे एक समये सिद्ध थाय छे. जघन्य अवगाहनावाळा उत्कृष्टथी चार अने मध्यम अवगाहनावाळा एकसो आठ सिद्ध थाय छे. यवमध्य अवगाहना - अर्थात् पांचसो पच्चीश धनुष्यना अडधा बसो साडा बासठ धनुष्य अवगाहनावाळा उत्कृष्टथी आठ अने अजघन्य-उत्कृष्ट अवगाहनावाळा एकसो आठ सिद्ध थाय छे, अल्पबदुत्व माटे आम लखायुं छे. ते pa6 ॥ 11. उत्कृष्ट द्वार (mU0) जेसिं अणंतकालो, पडिवाओ तेसि होइ अठ्ठसयं । मंडिवा वारो, रस तस र सा आ 57 वार । (छ) वामनरावतः प्रतिपातर्तक भवटाति. अप्रतिपातौ चत्वारो दशकं दशकं च शेषाणाम् ॥ 57 ॥ द्वारम् ॥ (20) हिं अनंततो" महीं वाचा II 17 | मन्तरनुंस्म्य्द्वार्द्व्याभिधित्स्याऽऽह् । (अनु.) गाथा सुगम छे. जेमनो प्रतिपात अनंतकाळ होय छे तेओ उत्कृष्टथी एकसो आठ सिद्ध थाय छे अने अप्रतिपातवाळा चार सिद्ध थाय छे. तथा जे शेष छे तेमनामांथी उत्कृष्टथी दश-दश सिद्ध थाय छे. ते pa7 ॥ 12-13. अंतर-अनुसमय द्वार (mU0) संतरणिरंतरं वा, एगादी सिज्झई उ अट्ठसयं । दोण्णि य णिरंतराणं, जाव पुहुत्तं सयाणं तु ॥ 58 ॥ दारं ॥ 2. "गाय" - I
Page #82
--------------------------------------------------------------------------
________________ द्रव्य प्रमाणद्वार, 11. उत्कृष्टद्वार-12-13. अंतर-अनुसमय द्वार 65 (chA0) सान्तरं निरंतरं वा, एकादयः सिध्यति त्वष्टशतम् । द्वौ च निरंतराणां, यावत्पृथक्त्वं शतानां तु ॥ 58 ॥ द्वारम् ॥ (TI0) "संतरणिरंतरं वा" गाहा ॥ सन्तिरं निरंतरं वा एक्को दो बहवो वा यावदष्टशतं सिध्यन्तीति । अन्तरद्वारम् । 'णिरंतरं वा एक्को बहवो वा सिध्यन्ति । कथम् ? एगाई बत्तीसंता अट्ठसमए जाव णिरंतरं सिझंति । एवं तेत्तीसाई अडयालंता सत्तसमए । औणपण्णाई सट्ठिपज्जंता छस्समए । एगसठ्ठिप्पभिई बावत्तरिपज्जंता पंच समए । तेवत्तरिआई चुलसीतिपज्जंता चत्तारि समए । पंचासीतिपभिई छण्णउइपज्जंता तिण्णि समए । सत्ताणउइप्पभिई दुरहियसयपज्जंता दोसमए । अट्ठसयं एक चेव समयं सिज्झइ । तत्र 'दोण्णि य निरंतराणं' ति एवं अट्ठसमयाः द्विसमयपर्यंता निरंतरसिद्धा वेदितव्याः । तत्रैकैकस्मिन् विकल्पे शतपृथकत्वं मन्तव्यमिति गाथार्थः ॥ 58 ॥ गणनाद्वारमाह (अनु) सांतर के निरंतर एक, बे अथवा घणा छेक एकसो आठ सुधी सिद्ध थाय छे. आ अंतरद्वार जणाव्युं हवे अनुसमय द्वार जणावे छे. त्यां निरंतर एक समयमां एक अथवा घणा सिद्ध थाय छे. ते केवी रीते? एकथी बत्रीस सुधी जीवो आठ समय सुधी निरंतर सिद्ध थाय पछी एक समयादिनुं अंतर पडे ए रीते तेंत्रीशथी अडतालीश सुधी संख्यावाळा निरंतर सात समय सुधी, ओगणपचाशथी साठ सुधीना छे 1. सान्तरं निरन्तरं वा एको द्वौ बहवो वा । 2. निरन्तरं वैको बहवो वा । एकादयो द्वात्रिंशदन्ता अष्टसमयान्यावन्निरन्तरं सिध्यन्ति । एवं त्रयस्त्रिंशदादयोऽष्टचत्वारिंशदन्ता सप्त समयान् । एकोनपञ्चाशदादयः षष्ठिपर्यन्ताः षट् समयान् । एकषष्टिप्रभृतयो द्वासप्ततिपर्यन्ताः पञ्च समयान् । त्रि सप्तत्यादयो चतुरशीतिपर्यन्ताश्चतुरः समयान् । पञ्चाशीतिप्रभृतयः षण्णवतिपर्यन्तास्त्रीन् समयान् । सप्तनवतिप्रभृतयो द्वयधिकशतपर्यन्ता द्वौ समयौ । अष्टशतमेकञ्चैव समयं सिध्यति ।
Page #83
--------------------------------------------------------------------------
________________ 66 सिद्धप्राभृत: सटीकः समय सुधी, एकसठथी बोतेर सुधीना निरंतर पांच समय सुधी, तोतेरथी चोर्याशी सुधीना निरंतर चार समय सुधी, पंचाशीथी छन्नु सुधीना निरंतर त्रण समय सुधी, सत्ताणुथी एकसो बे सुधीना निरंतर बे समय सिद्ध थाय छे पछी अंतर पडे, परंतु, उत्कृष्ट एकसो आठ तो मात्र एक ज समय सिद्ध थाय पछी नियमा अंतर पडे, आ रीते आठ समयथी मांडीने बे समय सुधीना निरंतर सिद्धो जाणवा. त्यां एकएक विकल्पमां शतपृथ मानवुं ॥ 58 II 14. गणना द्वार (मू) संस्लाय् नन्होळ, शे कोमळ अनुसरुं । वार ॥ (छा)संवा नयन्चेना utkRenAgatam II द्वारम् ॥ (TI0) "संखाए" गाथार्धं कण्ठ्यम् । pshcaardhenaalpbhutvdvaarmaah(अनु.) संख्याथी जधन्यथी ओछामां ओछो एक सिद्ध थाय छे तथा उत्कृष्टथी एकसो आठ सिद्ध थाय छे एनाथी वधु एक समयमां सिद्ध न थाय.. 15. अल्पबहुत्व द्वार (मू) सिद्धा जेवा थोवा, वासिना 3 संमुळा ॥ 11 ॥ दव्वपमाणं गयं ॥ (छा)सिद्धा नैळा: स्तोळा:, सिद्धान्तु संमुळाः ॥ 1 ॥ द्रव्यप्रमाणं गतम् ॥ (TI) 'ऽसिद्धा भेळा थोवा'' चम् । कृति थार्थ: II3II मूलद्वारेषूक्तं द्रव्यप्रमाणम् ॥ (अनु.) अल्पबहुत्वने आश्रयीने द्रव्यप्रमाण द्वारमां अनेक सिद्ध अल्प छे ज्यारे एक सिद्ध तेनाथी संख्यात गुण छे. ॥ 59 ॥ अहीं मूळद्वारोमां कहेल 'द्रव्यप्रमाण' द्वार पूर्ण थयुं. समाप्त द्रव्यप्रमाण द्वारस्
Page #84
--------------------------------------------------------------------------
________________ द्रव्य प्रमाणद्वार, 14. गणनाद्वार-15. अल्पबहुत्वद्वार 67 ॥ 3 ॥ क्षेत्र पर्शना द्वार ॥ भूज ॥ (TI0) इदानीं तेषां परमार्थसतां गणनया प्रमितानां क्षेत्रम् - अवगाहः स्पर्शना च तुल्ययोगक्षेमत्वाद् द्वे अप्युच्येते । तत्र क्षेत्रं सत्पदप्ररूपणानुसारतोऽवगतपरमार्थं सर्वं प्रत्युत्पन्ननयदृष्ट्या वेदितव्यम्, यत ऋजुश्रेणिगत्या तत्र गताः सिध्यन्ति, "इहं बोंदि चैत्ताणं तत्थ गंतूण सिज्झति' त्ति वचनात्, अतः सर्वसिद्धव्याप्त्या स्म्य्क्स्सेत्र्तुल्य्म्। एकैकसिद्धापेक्षया तु स्वावगाहमात्रम् । स्पर्शनाऽप्यवगाहविशेष एव मनागतिरिक्ता । यथा परमाणुः - "एगपएसोगाढो सत्तपएसा य से फुसणा" अत एव सा एवं मन्तव्या - "फुसइ अणंते सिद्धे, सव्वपएसेहि~ णियमसो सिद्धो । ते उ असंखेज्जगुणा, देसपएसेहि~ जे पुट्ठा" ॥ 1 ॥ यथा स्वप्रदेशैः स्पृष्टा सिद्धास्तद्वंद्विवक्षितसिद्धाः अन्य (सिद्धान्य) सिद्धावगाहोऽप्यतः क्षेत्रादतिरिच्यते स्पर्शनेति । एवं तावनिश्चयनयात् क्षेत्रस्पर्शने उक्ते । पूर्वभावप्रज्ञापनीयापेक्षया त्वाह (अनु.) अत्यारे परमार्थसतु गणनाथी प्रमित एवा तेमनुं क्षेत्र = अवगाह अने स्पर्शना बंने तुल्य योगवाळा होवाथी कहेवाय छे. त्यां संपूर्ण हकीकतनी समानतावाळा क्षेत्र द्वारने सत्पदप्ररूपणा अनुसारे जाणेली प्रत्युत्पन्न नयनी दृष्टिथी जाणवुं. कारण के, ऋजुश्रेणी गतिथी त्यां गयेला सिद्ध थाय छे. "अहीं शरीर छोडीने त्यां जईने सिद्ध थाय छे." ए वचनथी, एटले, सर्व सिद्धनी व्याप्तिथी ते क्षेत्र समयक्षेत्र प्रमाण जाणवुं. अने एक-एक सिद्धनी अपेक्षाए पोतानी अवगाहना मात्र क्षेत्र जाणवुं. स्पर्शना पण अवगाहना विशेष ज कांईक भिन्न छे. जेम के परमाणु - "एक 1. अत्र बोन्दि त्यक्त्वा तत्र गत्वा सिध्यति । 2. एकप्रदेशावगाढः सप्तप्रदेशाश्च तस्य स्पर्शना । 3. स्पृशत्यनन्तान् सिद्धान्, सर्वप्रदेशैर्नियमा सिद्धः । ते त्वसंख्येयगुणा, देशप्रदेशैर्ये स्पृष्टाः । 4. 'तसिद्धावगाहोऽप्यतः क्षे-' ng।
Page #85
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः प्रदेशमां अवगाढ - अवगाहीने रहेलो छे अने तेनी स्पर्शना सात प्रदेश छ." भेटले. ते ॥ शत भानवी - "सिद्ध नियम अनंत सिद्धोने सर्वप्रदेशोथी स्पर्शे छे, अने जे देश-प्रदेशोथी स्पर्धायेला छे ते तो असंख्यगुणा छे. जेमके, स्वप्रदेशोथी स्पर्शावेला सिद्धो, तेनी जेम विवलित सिद्धो बीजा बीजा सिद्धने अवगाहीने रहेला छे, ते कारणे पण स्पर्शना क्षेत्र करतां विशेष थाय छे. आ रीते निश्चयनयथी क्षेत्र अने स्पर्शना द्वारा जणाव्या, हवे, पूर्वभाव प्रज्ञापनीय नयथी क्षेत्र-स्पर्शना बतावे छे. (mU0) संखेज्जमसंखेज्जे, भागे भागेसु सव्वलोए वा। पुच्छा वागरणं पि य, खेत्ते फुसणा य बीएणं ॥ 60 ॥ खेत्तदारं ॥ फुसणादारं ॥ (chA0) संख्येयमसंख्येये भागे, भागेषु सर्वलोके वा। पृच्छा व्याकरणमपि च क्षेत्रे स्पर्शना च द्वितीयेन ॥ 60 ॥ क्षेत्रद्वारं-स्पर्शनाद्वारं ॥ (TI0) "संखेज्ज" गाहा ॥ केवलिनमधिकृत्यैतदुच्यते - भागा देशाः खण्डानीत्यनन्तरम् । लोकाकाशस्य एकद्विव्यादिविभागाः । यथोक्तमार्षे "आगासत्थिकायस्स पएसा" तत्रैवंविधा देशा इति । अतः सरीरत्थो जया केवली तया असंखेज्जैमे भागे लोगस्सावगाढो । संखेज्जे वा भागे डंडपढमे समए, एत्थ उड्डाहोलोगवावित्तणओ थूरणयाभिप्पाएणं जहा - "कहिं भवं वसइ ? लोगे वसामि" इत्यादि, एवमत्रापि विशेषखण्डापेक्षया । संखेज्जेसु वा भागेसु मंथावत्थाए, 1. "आकाशास्तिकायस्य prdeshaaH"| 2. शरीरस्थो यदा केवली तदाऽसंख्येये भागे लोक स्याव्गाद्ध्ः। संख्याते वा भागे दंडप्रथमे समये, अत्रोर्ध्वलोकव्यापित्वात्स्थूलनया अभिप्रायेण यथा-"कुत्र भवान् वसति ? लोके वसामी" त्यादि । 3. संख्यातेषु वा भागेषु मन्थानावस्थायां, यतस्-तत्र लोकस्य चत्वारि खण्डानि पूरितानि भवन्ति । असंख्यातेषु वा भागेषु ।
Page #86
--------------------------------------------------------------------------
________________ 3. क्षेत्र स्पर्शनाद्वार (मूल) जओ तत्थ लोगस्स चत्तारि खण्डानि पूरियाणि भवंति । असंखेज्जेसु वा भागेसु, एतत्तु नावगच्छामि, अतिगम्भीरत्वादभिप्रायस्य । सव्वलोए वा, चउत्थे समये लोकव्यापित्वादिति । 'पृच्छा' "'किं केवली लोगस्स असंखेज्जभागे होज्जा संखेज्जभागे वा होज्जा ?" इत्यादि, वागरणं पि य एवमेव । 'खेत्ते' त्ति एवं तावत्क्षेत्रमधिकृत्य । फुसणा य 'बितिएणं' द्वितीयेनानेनैव व्याख्याप्रकारेणेदमेव गाथासूत्रमङ्गीकृत्येति गाथार्थः ॥ 60 ॥ उक्त क्षेत्रस्पर्शनाद्वारे ॥ सांप्रतं तेषामेव क्षेत्र-स्पर्शनावतोमवस्थितिपरिणामावधारणार्थं काल उच्यते, तत्रापि विशिष्टक्षेत्रस्पर्शनयोर्हेतुत्वात्सिद्धद्रव्येयत्तावधारणेन संस्थानविशेषोपलम्भार्थमुत्कृष्टेतरं सिध्यतिक्रियाकालमेव तावदभिधित्सुरिदमतिदिशन्नाह (अनु) केवलीने आश्रयीने आ रीते कहेवाय छे के - लोकाकाशना एक-बे-त्रण आदि विभागो अर्थात् आकाशास्तिकायना प्रदेशो छे, एटले के शरीरस्थ ज्यारे केवली होय छे त्यारे लोकना असंख्यातमां भागमां अवगाढ होय छे. अथवा प्रथम समये ज्यारे दंड बनावे छे त्यारे लोकना संख्यामां भागमां अवगाढ होय छे. अहीं, आ दंड उर्ध्वलोके चूळनयना अभिप्रायथी जणाव्यो छे जेम के - कोई पूछे के "आप क्यां वसो छो ?" लोकमां वसुं छुं वगेरे, एम अहीं पण विशेषखंडनी अपेक्षाए जाणवुं. अथवा मंथाननी अवस्थामां आवे छे त्यारे संख्यातमा भागोमां अवगाढ होय छे. कारण के त्यां लोकना चार खंडो पूरायेला थाय छे. अथवा असंख्यात भागोमां अवगाढ होय छे ए अभिप्राय अत्यंत गंभीर होवाथी जाणी शकातो नथी. अथवा चोथा समयमां लोकव्यापि होवाथी सर्वलोकमां, अवगाढ थाय छे. 1. 'अतिगभीर' - ङ । 2. सर्वलोके वा, चतुर्थे समये । 3. "किं केवली लोकस्यासंख्येय भागे भवेत् संख्येयभागे वा भवेत् ?" 4. 'प्रकारेणैवमेव' क-ख । 5. 'नावस्थि-' क-ख । 6. '-स्थानावि-' ख ।
Page #87
--------------------------------------------------------------------------
________________ सिद्धप्राभृत: सटीक : हवे, अहीं प्रश्न थाय छे के - शुं केवली लोकना असंख्येय भागमां होय छे के संख्यातमा भागमां hoya che ? vagere व्याकरण - उच्चारण पण आ रीते ज थाय छे. ए प्रमाणे क्षेत्रने आश्रयीने कह्युं, तथा, स्पर्शना - आ ज बीजा द्वारना व्याख्या प्रकारथी आज गाथा सूत्रने स्वीकारीने बतावेलुं छे. अर्थात्, जेम क्षेत्र द्वारनी व्याख्या करी तेम स्पर्शना द्वारनी व्याख्या पा तेनी प्रेम 4 सम सेवी ॥ 60 ॥ क्षेत्रद्वार - स्पर्शनाद्वार कह्या. हवे, ते ज क्षेत्र-स्पर्शनावाळाओनी स्थिति परिणामना अवधारण माटे 'काळ' काळद्वार कहेवाय छे. त्यां पण, विशिष्ट क्षेत्र-स्पर्शनामां हेतु होवाथी सिद्ध द्रव्यपणाना अवधारणथी संस्थान विशेषनी प्राप्ति माटे उत्कृष्ट - अनुत्कृष्ट सिध्धति क्रियाकाळ छे ते काळने ज कहेवानी ईच्छाथी संक्षेप कहे छे. 70 - ॥ 5 ॥ श्राजद्वार (भूज) (mU0) जहि~ अट्ठसयं सिज्झइ, अट्ठ य समया णिरंतरं कालं । वीसदसएसु चौरो, सेसा सिज्झति दो समए ॥ 61 ॥ कालदारं यं ॥ ( chA0 ) यत्राष्टशतं सिध्यति, अष्टौ च समया निरंतरं कालम् । विंशतिदशकेषु चत्वारः, शेषाः सिध्यन्ति द्वाभ्यां समयाभ्याम् ॥ 61 ॥ कालद्वारं गतम् ॥ (TI0) "जहि~ गाहा यत्र क्वचित्क्षेत्रादौ अष्टशतं सिध्यति अष्टावेव तत्र समया 'निरन्तरं' अविच्छिन्नं सिध्यति कालो वेदितव्यः । एवं 'वीसदसएसु चौरो' 'जहा वीसं च दूसमाइए इत्यादि दस णपुंसेसु इत्यादि । 'सेसा' दशकेभ्यः आरतः - यथा जेवमज्झे अट्ठ । " 1. यथा विंशतिश्च दुष्षमादिके x दश नपुंसकेषु । 2. यवमध्येऽष्टौ । 3. 'अट्ठसयं' क ख ।
Page #88
--------------------------------------------------------------------------
________________ 5. कालद्वार (मूल) जले चउक्कं, उड्डलोए चउक्कं दिटुं जाव दो पंडगे दो तित्थगरीत्यादीति गाथार्थः ॥ 61 ॥ एवं ताव ओघओ सुत्तकारेण कालो एगगाहाए चेव ऐदिट्ठो, संपयं वित्थरत्थो एईए चेव गाहाए खेत्ताइमग्गणादारक्कमेण विवरिज्जइ - तत्थ खेत्ते ओघेण तेलोक्के उक्कोसेणं अट्ठसमया णिरंतरं 1. (chA0) जले चतुष्कमूर्ध्वलोके चतुष्कं दृष्टं यावद् द्वौ पंडके द्वे तीर्थकर्यो । 2. 'तित्थगरीओ i-' kh। 3. तावदोघतः सूत्रकारेण काल एकगाथया चैवातिदिष्टः, सांप्रतं विस्तरार्थोऽनया चैव गाथया क्षेत्रादिमार्गणाद्वारक्रमेण विव्रियते - तत्र क्षेत्रे ओघेन त्रैलोक्ये उत्कृष्टेनाष्टसमयान् निरंतरं सिध्यतिकालः । विभागेन पुनर्जम्बूद्वीपेऽष्टसमयाः, एवं धातकीखण्डे पुष्करवरे कर्मभूमिषु सर्वासु भरतैरवतेषु विजयेषु अष्टसमयाः । जले संहरणेन चतुरः समयान्, एवं हरिवर्षादिषु च सर्वक्षेत्रेषु । अधोलोके चतुर उर्ध्वलोके द्वौ, लवणे द्वौ, कालोदधौ द्वौ, क्षेत्रमिति गतम् ॥ काल इति अवसर्पिण्युत्सर्पिणीनोत्सर्पि(णयवसर्पि)णीषु ओघतोऽनुसमयमष्टसमयान्. सिध्यन्ति । विभागतः सुषमासुषमायां सुषमायां च चतुरः समयान्, सुषमदुष्षमायां दुष्षमसुषमायां चाष्टौ समयान्, दुष्षमायामतिदुष्षमायां च चतुरः समयान्, एवमुत्सर्पिण्यामपि, काल इति समाप्तं । गतिरिति, नरकगतावनन्तरगताश्चतुरः समयान्, यत्र वैमानिका पतन्ति तत्राष्टौ समयान्, शेषे चतुरः, गतिरिति समाप्तं । वेद इति, पुरुषवेदपश्चात्कृताः पुरुषवेदानन्तरागतपुरुषेषु भंगेष्वष्टौ समयान् । शेषेषु दशसु चतुरः, वेद इति समाप्तं । तीर्थ इति, तीर्थकरतीर्थे नोतीर्थकरसिद्धा अष्टसमयान्, एवं तीर्थकरीतीर्थे नोतीर्थकरसिद्धा अपि । तीर्थकरा द्वौ समयौ, तीर्थकरी द्वौ समयौ, शेषेषु दशसु चतुरः । लिङ्ग इति, स्वलिङ्गेष्टसमयान्, शेषे चतुरः समये । चरित्र इति, अव्यंजिते पञ्चचरित्रे चतुरः समयान्, शेषे अष्टसमयान् । व्यञ्जिते सामायिक सूक्ष्माथाख्यातेषु अष्टौ समयान्, यत्र परिहारः पतति तत्र चतुरः समयान्, चरित्र इति समाप्तं । ज्ञान इति, अव्यञ्जिते द्विज्ञानपश्चात्कृता द्वौ समयौ, त्रिज्ञान-चतुर्ज्ञानपश्चात्कृताश्वाष्टौ समयान् । व्यजिते अभिनिबोधितश्रुतपश्चात्कृता द्वौ समयौ, यत्रावधिज्ञानं पतति तत्राष्टौ, शेषेषु ज्ञानसंयोगेषु चतुरः समयान् । यतो भणितं - "व्यजितमनोज्ञानयुते दशकमिति" / अवगाहनेति, उत्कृष्टयाऽवगाहनया द्वौ समयौ, जघन्ययाऽवगाहनया द्वौ समयान्, यवमध्यया चतुरः समयान्, अजघन्यानुत्कृष्टयाऽष्टौ समयान्, अवगाहना समाप्ता । उत्कृष्ट इति, अप्रतिपतिता द्वौ समयौ सिध्यन्ति, संख्येयकालपतिताश्चतुरोऽनन्तकालपतिता अष्टौ समयान् निरन्तरं सिध्यन्ति । 4. 'तिलोके k।
Page #89
--------------------------------------------------------------------------
________________ सिद्धप्राभृत: सटीकः सिज्झइकालो । विभागेणं पुण जंबुद्दीवे अट्ठसमया, एवं धायैसंडे पुक्खरवरे कम्मभूमीसु सव्वासु भरहेरवएसु विजएसु अट्ठसमया । जले साहरणाए चत्तारि समए, एवं हरिवासाइसु य सव्वखेत्ते । अहेलोए चत्तारि, उड्डलोए दो, णंदणे दो, समुद्दे दो, लवणे दो, कालोयणे दो, खेत्ते त्ति गयं ॥ कालेत्ति, ओसप्पिणीउस्सप्पिणीणउस्सप्पि(णीओसप्पिणीसु ओघओ अणुसमयं अट्ठ समये सिज्झति । विभागओ सुसमसुसमाए सुसमाए य चत्तारि समए, सुसमदूसमाए दुसमसुसमाए य अट्ठ समए, दूसमाए ऐदूसमाए य चत्तारि समए, एवं उस्सप्पिणीए वि, कालो त्ति सम्मत्तं । गइ त्ति, णिरयगईए अनंतरागया चत्तारि समए, जहि वेमाणिया पडंति तर्हि अट्ठ समए, सेसे चत्तारि, गइत्ति सम्मत्तं । वेइ त्ति, पुरिसवेयपच्छाकडा पुरिसवेयाणंतरागयपुरिसेसु भंगेसु अट्ठ समए । सेसेसु दससु चत्तारि, वेत्ति सम्मत्तं । तित्थ त्ति, तित्थगरतित्थे णोतित्थगरसिद्धा अट्ठसमए, एवं तित्थगरीतित्थे णो तित्थगरसिद्धा वि । तित्थगरा दो समए, तित्थगरी दो समए, सेसेसुं दससु चत्तारि । लिंगे त्ति, सलिंगे अट्ठ समए, सेसे चत्तारि समए । चरित्ते त्ति, अवंजिए पंचचरित्ते चत्तारि समए, सेसे अट्ठसमए । वंजिए सामाइयसुहुम अहक्खाएसु अट्ठ समए, जत्थ परिहारो पडै तत्थ चत्तारि समए चरित्ते त्ति सम्मत्तं । बुद्धेत्ति सयं बुद्धा दो समए, बुद्धबोहिया अट्ठ समए, पत्तेयबुद्धा चत्तारि समए । णाणेत्ति, अव्वंजिए दुण्णाणपच्छाकडा दो समए, तिण्णाण - चउण्णाणपच्छाकडा य अट्ठ समए । वंजिए आभिणिबोहियसुय - पच्छाकडा दो समए, जहि~ ओहिणाणं पडै तर्हि अट्ठ, सेसेसु णाणसंजोएसु चत्तारि 1. 'कालायणे' ख - G । 2. ' - सु चत्ता - ' ख-घ -ग - G । 3. 'अवं- ' ख ग घ । 72
Page #90
--------------------------------------------------------------------------
________________ 1. vAnaER (मून) 73 समए । जओ भणियं - "वंजिय मणणाणजुए दसगं" ति । ओगाहण त्ति, उक्कोसियाए ओगाहणाए दो समए, जहण्णियाए ओगाहणाए दो समए, जवमज्झाए चत्तारि समए, अजहण्णाणुक्कोसाए अट्ठ समए, ओगाहणा सम्मात्ता । उक्कोस्से त्ति, अपरिवडिया दो समये सिज्जंति, संखेज्जकालपडिया चत्तारि अणंतकालपडिया अट्ठ समए निरंतर सिझंति । काले त्ति मूलद्वारं पञ्चमम् । सांप्रतं द्रव्यप्रमाणादिविशेषप्रदर्शनार्थमन्तरद्वारमुच्यते - तंच ओघओ विसेसओ वि य 2. ओघओ जहण्णेणं एगं समयं उक्कोसेणं छम्मासा । संपयं ओघविभागेहिं अंतरं भण्णइ (अनु.) जे कोई क्षेत्रादिमां उत्कृष्टथी एकसो आठ सिद्ध थाय छे त्यां आठ ज समय निरंतर सिध्यतिकाळ जाणवो. ए रीते विश-दश वगेरेमां - जेमके दुष्यमादि काळमां विश वगेरे तेमज नपुंसकोमां दश वगेरे सिद्ध थाय छे त्यां चार समय निरंतर सिध्यतिकाळ जाणवो. शेष-दश पछीना - जेमके यव मध्यमां आठ, जल-समुद्रादिमां चार, उर्ध्वलोकमां चार, पंडकवनमां बे, तीर्थकरी ए वगेरे, त्यां बे समय निरंतर सिध्यतिकाळ जाणवो. ते 61 | आ रीते सूत्रकारे ओघथी एक गाथा द्वारा ज काळ जणाव्यो कर्यो छे. वर्तमानमां विस्तारथी आ ज गाथाथी क्षेत्रादि मार्गणा द्वार क्रमथी विवरणकराय छे - त्यां क्षेत्रमां ओघथी रैलोक्यमां (समग्र मनुष्यलोकमां) उत्कृष्टथी आठ समय निरंतर सिध्धतिकाळ छे. विभागथी जंबुद्वीपमां आठ समयो, एम धातकीखंडमां, पुष्करवामां, सर्व कर्मभूमिओमां. भरत-ऐरावत अने विजयोमां आठ समयो निरंतर सिध्यतिकाळ होय छे. जलमां संहरणथी चार समय सिध्यतिकाळ होय छे एम हरिवर्षादि सर्वक्षेत्रोमां जाणवुं. अपोलोकमां चार समयो, उर्ध्वलोकमां बे, नंदनवनमां बे, समुद्रमां बे, लवणमां बे, कालोदधिमां be samaya
Page #91
--------------------------------------------------------------------------
________________ 74 सिद्धप्राभृत : सटीकः निरंतर सिध्यतिकाळ होय छे, क्षेत्रद्वार गयुं ने काळ - त्यां अवसर्पिणीउत्सर्पिणी-नोत्सर्पिष्यवसर्पिणीओमां ओघथी अनुसमय आठ समयमां सिद्ध थाय छे. सिध्यतिकाळ आठ समय छे. विभागथी सुषमसुषमा अने सुषमामां चार समयो, सुषम-दुःषमा, दुष्यमसुषमामां आठ समय, दुष्यमां अने अतिदुषमामां चार समय, आ रीते उत्सर्पिणीमां पण जाणवुं. आ रीते काळद्वार जाणवुं. गतिद्वार - नरकगतिमां अनंतरागतना चार समय, ज्यां वैमानिकोनो समावेश थाय छे त्यां आठ समय, अने शेष गतिमां चार समय निरंतर सिध्यतिकाळ छे. वेद द्वार. पुरुषवेदपश्चाद्भूत पुरुषवेद अनंतर आगत पुरुष भांगाओमां आठ समय तथा शेष दश भांगाओमां चार समय सिध्यति काळ छे. तीर्थद्वार - तीर्थकरना तीर्थमां नोतीर्थकर सिद्ध आठ समय ए जे रीते तीर्थकरीना तीर्थमां पण नोतीर्थकरसिद्ध आठ समय निरंतर थाय. तीर्थकरोनो निरंतर सिध्यतिकाळ बे समय ते रीते तीर्थकरीनो पण जाणवो. शेष दशमां चार समय सिध्यतिकाळ छे. लिंग द्वार - स्वलिंग साधु आठ समय अने शेष लिंगोमां निरंतर सिध्यतिकाळ चार समय छे. चरित्र द्वार - अचंजित पांचे चरित्रोमां चार समय तथा शेषमां आठ समय. व्यंजितमां सामायिक - सूक्ष्मसंपराय अने यथाख्यात चारित्रमां आठ समय. परिहारनो जे भांगाओमां समावेश थाय त्यां चार समय सिध्यतिकाळ छे. बुद्धद्वार स्वयंबुद्ध बे समय, बुद्धबोधित आठ समय, तथा प्रत्येक बुद्धो चार समय निरंतर सिध्यतिकाळवाळा छे. ज्ञानद्वार - अचंजित द्विज्ञान पश्चात्कृतनो एक समय, तथा त्रिज्ञानचतुर्नान पश्चात्कृतनो आठ समय निरंतर सिध्यति काळ छे. व्यंजितमां अभिनिबोधिक-श्रुतज्ञान पश्चाद्भूत निरंतर बे समय सिद्ध थाय छे. ज्यां अवधिज्ञान भळे त्यां आठ समय तथा शेष ज्ञान संयोगोमां चार समय निरंतर सिध्धति काळ छे. कह्युं छे - "व्यंजितमां "मन:पर्यवज्ञान युक्त भांगामां दशक" अर्थात् मन:पर्यवज्ञान युक्त जे भागमां दश सिद्ध थाय छे त्यां चार
Page #92
--------------------------------------------------------------------------
________________ 1. वाहत (मून), 6. अंतरतार (मूत्र) 75 समय निरंतर सिध्यतिकाळ छे. | अवगाहना द्वार - उत्कृष्ट अवगाहनामां बे समय, जघन्य अवगाहनामां बे समय, यवमध्य अवगाहनामां चार समय तथा अजघन्यानुष्ट अवगाहनामां आठ समय निरंतर सिध्यतिकाळ होय छे. उत्कृष्ट द्वारा अप्रतिपतित बे समये सिद्ध थाय छे अर्थात् अप्रतिपतितनो सिध्धतिकाळ बे समय निरंतर छे. संख्ययकाळ पतितनो चार, असंख्ययकाळ पतित चार अने अनंतकाळसपतितनो आठ समय निरंतर सिध्यतिकाळ छे. काळ नामनुं पांचमुं मूळद्वार पूरुं थयुं. II II अंतर द्वार (मूळ) - हवे, द्रव्य प्रमाणादि विशेष बताववा माटे अंतरद्वार जणावे छे. ते ओघथी 1(एक), अने विशेषथी ra(be), che. त्यां ओघथी जघन्यथी एक समय अने उत्कृष्टथी छ मासनुं अंतर पडे छे. हवे, ओ विभागोथी अंतर जणावे छे. (mU0) जंबुद्दीवे धायै, ओहविभागे य तिसु विदेहेसु । वासपुहुत्तं अंतरं, पुक्खर उभयपि वासहियं ॥ 62 ॥ (0)जंबूती थातवचाना विमा र रिपु विहेवु वर्षपृथक्त्वमन्तरं, पुष्कर उभयमपि वर्षाधिकम् ॥ 62 ॥ (TI) "नंबुदी" नहिई नंबुदी धाफिसंहे "गोदे त्ति सव्वम्मि चेव दीवे, विभागेणं पुण 'तिसु विदेहेसु' जंबुद्दीवे एक्को दो धायैसंडा एएसु जहण्णेण एकं समयं उक्कोसेणं वासपुहुत्तं अंतरं । पुक्खरे 'मये पि' कोलमो विमानतो य वहियं ति जाळा: | दुर ॥ 1. जंबूद्वीपे धातकीखण्डे च 'ओघ' इति सर्वस्मिश्चैव द्वीपे, विभागेन punaH'triSu विदेहेषु' जंबूद्वीपे एको द्वौ धातकीखण्डौ एतेषु जघन्येनैकं समयमुत्कर्षण वर्षपृथक्त्वमन्तरम् । पुष्करे x ओघतो विभागतश्च वर्षाधिकं च ॥ 2. 'वासपुहत्त' त्ति -8--|
Page #93
--------------------------------------------------------------------------
________________ 76 सिद्धप्रामृत : सटीकः (अनु) जंबूद्वीपमां धातकीखंडमां अने सर्वद्वीपमां ओघथी तथा विभागथी त्रण विदेहोमां - एक जंबूद्वीप अने बे धातकीखंडना आटला क्षेत्रोमां जघन्यथी एक समय अने उत्कृष्टथी वर्ष पृथत्वनुं अंतर पडे छे. तथा बंने पुष्करमां ओघथी अने विभागथी वर्षाधिक मंतर उत्कृष्टथी 5 छ. 4धन्यथा से समय. अंतर 53 छ. ॥ 2 ॥ (मू) जम्मडओ भरहेरवएसु तिसुं अट्ठारकोडकोडुदही । साहरणि संखवासा, सेसेसु जहण्णओ समओ ॥ 63 ॥ (chA0) जन्मतो भरतैरवतेषु त्रिषु अष्टादशकोटाकोटयुदधयः । संहरणे संख्यवर्षा, शेषेषु जघन्यतः समयः ॥ 63 ॥ (TI0) "जम्मतो" गाहा ॥ भरहेरवएसु "तिसुं' ति तिसु अरगेसु अंतरं भाणितव्वं सुसमदूसमाए 1. दूसमसुसमाए 2. दूसमाए य 3. जओ एत्थ जाया सिझंति, तत्थ दुसु जायाणं 'अट्ठारसकोडकोडुदधी' ओसप्पिणीसत्का नव उस्सप्पिणी सत्काश्च नव एकान्तसुषमाद्याः, एता अष्टादश समा द्वयेऽप्योघतो विवक्षिताः । साहरणे 'संखवासा' वाससहस्सा एए दट्ठव्वा । सेसेसु अरएसु एगंतसुसमाइसु तेसु ट्ठिई, सुसमासुसमाइसु संहारस्याविशेषात्, जहण्णओ समओ सर्वत्रान्तरमिति गाथार्थः ॥ 63 ॥ सांप्रतं द्वयोरप्यवसर्पिण्युत्सर्पिण्योविभागत आह (अनु.) भरतक्षेत्र अने ऐरावतक्षेत्रोमां त्रणे आराओ-सुषमदुःषमा 1, दुःषमसुषमा 2. अने दुःषमामां अंतर कहेवुं कारण के, अहीं उत्पन्न थयेला सिद्ध थाय छे. त्यां बेमां उत्पन्न थयेलानुं अढार कोडाकोडी 1. "तिसु' ङ । 2. 'संहरणे' क । साहरणे न्ग्। 3. भरतैरवतेषु त्रिष्वरकेष्वन्तरं भाणितव्यं सुषमदुष्षमायां 1 दुष्षमसुषमायां 2 दुष्षमायां च 3, यतोऽत्र जाताः सिध्यन्ति, तत्र द्वयोर्जातानाम् । 4. अवसपिणीसत्का नवोत्सपिणीसत्का नव । 5. संहरणे x वर्षसहस्रा एते द्रष्टव्याः । शेषेष्वरकेष्वेकान्तसुषमादिषु तेषु स्थितिः, सुषमासुषमादिषु । 6. 'सुसमादुसमाइसु' kh-g-gh-न्ग्। 7. जघन्यतः समयः ।
Page #94
--------------------------------------------------------------------------
________________ 6. अंतरद्वार (मूल) सागरोपम एमां अवसर्पिणी संबंधी नव तेमज उत्सर्पिणी संबंधी नव सागरोपम कोडाकोडी एकान्त सुषमादि काळनी बंने काळमां आ अढार कोडाकोडी ओघथी विवक्षित छे. संहरणने आश्रयीने तो संख्यातवर्षो याने हजा2वर्षो ज जाणवा. अने एकांत सुषमादि शेष आराओमां आ स्थिति संहरणना अविशेषथी जाणवी तथा सर्वत्र जघन्यथी अंतर खेड समय छे. उक्त अंतर उत्सृष्टथी जतावेसुं भगवुं ॥ 63 ॥ हवे, विभागथी अवसर्पिणी अने उत्सर्पिणीनुं अंतर बतावे छे. (mU0) ओसप्पिणिउस्सप्पिणि, जम्मतो उगुवीसकोडकोडुदही । दस साहरणे अहिया, वीस विसुद्धा विभागेणं ॥ 64 ॥ जं सेसं पत्तेयं तरं तु ओघम्मि दुगदुगविसुद्धा । उभओ बहुतरक्कोसयं तु समओ जहण्णेणं ॥ 65 ॥ ( chA0 ) अवसर्पिण्युत्सर्पिणी जन्मत एकोनविंशति कोटाकोट्युदधयः । दश संहरणेऽधिका, विंशतिर्विशुद्धा विभागेन ॥ 64 ॥ 77 यच्छेषं प्रत्येकमन्तरं त्वोघे द्विकद्विकविशुद्धाः । उभयो बहुतरोत्कृष्टं तु समयो जघन्येन ॥ 65 ॥ (TI0) "ओसप्पिणिउस्सप्पिणी" गाहा ॥ द्वयोरपि जंम्मओ उगुवीसकोडकोडुदधी जहा जंबुणामस्स मरुदेवीए य अंतरं उस्सप्पिणी संबंधिणीओ दस ओसप्पिणीए य एगंतसुसमादीणं केरियाओ णव, एवं उगुवीसा उस्सप्पिणीए वि । 'दस साहरणे अहिया' उस्सप्पिणीए साहरितसिद्धा पुणो अण्णे उक्कोसतो केवैकालेणं ओसप्पिणीए चेव 1. 0 जन्मत एकोनविंशतिकोटाकोट्युदधयो यथा जंबूनाम्नो मरुदेव्याश्चान्तरमुत्सर्पिणीसंबन्धिन्यो दशावसर्पिण्याश्चैकान्तसुषमादीनां सत्का नव, एवमेकोनविंशतिरुत्सर्पिण्यामपि । उत्सर्पिण्यां संहृतसिद्धाः पुनरन्ये उत्कृष्टतः कियत्कालेनावसर्पिण्यां चैव सेत्स्यन्ति ? दशभिः कोटाकोटिभि: संख्येयवर्षसहस्त्राभ्यधिकाभिः यत एकान्तसुषमायाः संख्यातवर्षसहस्राण्युत्कृष्टमन्तरं दृष्टं, एवमुत्सर्पिण्यामपि । 2. 'उक्कोसा' क ।
Page #95
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः सिज्झहिति?, दसहिं कोडाकडिहिं संखेज्जवाससहस्सब्भहियाहिं, जओ एगंतसुसमाए संखेज्जवाससहस्सा उक्कोसं अंतरं दिटुं, एवं उस्सप्पिणीए वि । "विस विसुद्धा विभागेणं' ति जम्मतो साहरणतो य एगंतविभागणं पुण वीसाए कोडाकोडीणं विसुद्धाए, जहा दूसमादीए सिद्धा पुणो तम्मि चेव तंत्र कालतो जंबूणामादी विदेहगा वा संहरणतो केवतिकालेण सिज्झिहिंति ?, भण्णइ, वीसाए विसुद्धा कोडाकोडीहिं । एवं सेसारगेसु वि, एवं उस्सप्पिणीए वि नेयव्वं । संपयं दोण्हं पि ओसप्पिणिउस्सप्पिणीण एगतो दोण्हं दोण्हं अरगाणं उक्कोसं अंतरं चिंतिज्जति - तत्थ दूसमाए दूसमाए य दोण्हं पि किं अंतरं ? भण्णतिएताओ चेव वीस विसुद्धा विभागेणं कोडाकोडी जम्मतो कालतो किंचूणचूलसीतिवाससहस्सूणाओ, जतो उस्सप्पिणीए दूसमा जाता दूसमसुसमाए सिझंति । तक्कालतो जंबुणामादी साहरणतो पुण बिचत्तालीसवाससहस्सूणाओ, एवं ताव दूसमारगाणं दोण्हं । सेसारगाणं पि उवरिहत्तं णेतव्वं ॥ 64 ॥ .. जतो आह - "जं सेसं पत्तेयंतरं तु" गाहा ॥ उवउत्ता जं अण्णं तं सेसं दोण्हं दोण्हं अरगाणं पत्तेयं अंतरं उक्कोसं किं होति ? - 1. जन्मतः संहरणतश्चैकान्तविभागेन पुनर्विशत्याः कोटाकोटीनां विशुद्धायाः, यथा दुष्षमादौ सिद्धाः पुनस्तस्मिश्चैव तत्र कालतो जम्बूनामादयो विदेहगा वा संहरणतः कियत्कालेन सेत्स्यन्ति ?, भण्यते, विंशत्याः विशुद्धा कोटाकोटिभिः । एवं शेषारकेष्वपि, एवमुत्सर्पिण्यामपि नेतव्यं । सांप्रतं द्वयोरप्यवसर्पिण्युत्सर्पिण्योरेकतो द्वौ द्वौ अरकानामुत्कृष्टमन्तरं चिन्त्यते - तत्र दुःषमायांः दुःषमायाश्च द्वयोरपि किमन्तरं ? भण्यते एते चैव विंशतिविशुद्धा विभागेन कोटाकोटयो जन्मतः कालतः किञ्चिदूनचतुरशीतिवर्षसहस्रोना. यत उत्सपिण्यां दुःषमाजाता दुःषम-सुषमायां सिध्यन्ति । तत्कालतो जम्बूनामादयः संहरणतः पुनर्द्विचत्वारिंशद्वर्षसहस्रोना, एवं तावद् दुःषमारकयोईयोः । शेषारकाणामप्युपर्यभिमुखं नेतव्यम् । 2. 'तत्' g-gh-न्ग्। 3. 'संहरंता' कख-ग-घ । 4. उपयुक्ता यदन्यं ततः शेषं द्वयोर्द्वयोररकयोः प्रत्येकमन्तरमुत्कृष्टं कि भवति ? उत्सर्पिण्यवसर्पिणीद्विके सामान्येन- /
Page #96
--------------------------------------------------------------------------
________________ 6. अंतरद्वार (मूल) 'ओघम्मि' उस्सप्पिणिओसप्पिणीदुगे सामण्णेणं विवक्षिते 'दुगदुगविसुद्धा' र्ता चेव वीसकोडाकोडीओ कोडाकोडिदुगेणं विसुद्धाओ संतीओ इमं होति-उस्सप्पिणीदूसमसुसमाचरमंताओ उवरिहुत्तं आढत्तं जाव ओसप्पिणीदूसमसुसमादि त्ति, एत्थ अट्ठारस कोडाकोडीओ । एवं उस्सप्पिणी सुसमदूसमाचरमंताओ आढत्तं जाव ओसप्पिणीसुसमदूसमाचरमंतो जत्थ मरुदेवी सिद्धा एत्थंतरं सोलस कोडाकोडीओ त्ति । किमेतदेवमरकान्तरं गृह्यते ? इति चेदुच्यते, 'उभओ बहुयरौक्कोसगं तु' 'उभओ' त्ति द्वयोरपि जन्मतत्कालसंहरणलक्षणतत्कालयोर्बहुतरमुत्कृष्टमन्तरं लभ्यते इति कृत्वा, संक्षेपेण द्वयोरपि कालयोर्युगपदेकप्रयत्नेनैतदन्तरं प्रारब्धं तेन संहरणतः सुषमदुष्षमाचरमान्तसिद्धस्य द्वितीयसुषमदुष्षमारकादिसिद्धस्य चैताः षोडशान्तरम्, जन्मतत्कालतस्तु सिद्धस्य संभवा-न्यथानुपपत्तेरष्टादशैवेत्यलं प्रसंगेन । प्रकृतं प्रस्तुमःतओ सुसमदुसमंतराओ सोलसहितो दुगे सुद्धे चोद्दस कोडाकोडीओ उस्सप्पिणीसुसमादिसंहरणसिद्धस्स ओसप्पिणीसुसमाचरमंतसिद्धस्स य एयं अंतरं होइ । एतत्पुनः किमेवं गृह्यते ? इति चेदुच्यते, अनयोर्द्वयोः समयोरपि तुल्यानुभावत्वात्प्रायस्तुल्यसिद्धराशिख्यापनार्थम् एतच्च कालश्रेण्यां भावयिष्यत इति । सुसमंतरओ दुए सुद्धे दुवालसकोडा - कोडीओ एगंतसुसमाणं अंतरं एवं चेव भावत्थसहियं दट्ठव्वं । एवं 79 1. ताश्चैव विंशतिकोटाकोटयः कोटाकोटिद्विकेन विशुद्धाः सन्त्य इदं भवति - उत्सर्पिणी दुःषमसुषमाचरमान्तादुपरिमुखमारब्धं यावदवसर्पिणीदुःषमसुषमादिरिति, अत्राष्टादश कोटाकोटयः । एवमुत्सर्पिणीसुषमदुःषमाचरमान्तादारब्धं यावदवसर्पिणी सुषमदुःषमाचरमान्तो यत्र मरुदेवी सिद्धा, अत्रान्तरं षोडशकोटाकोट्य इति । 2. ' - दुगुण-' k-kh-g-gh। 3. ततः सुषमदुष्षमान्तरात् षोडशेभ्यो द्विके शुद्धे चतुर्दश कोटाकोटय उत्सर्पिणी सुषमादिसंहरणसिद्धस्यावसर्पिणीसुषमाचरमांतसिद्धस्य चैतदन्तरं भवति । 4. 'द्वयोर्द्वयोः' - ख ग घ G । 5. सुषमान्तराद् द्विके शुद्धे द्वादशकोटाकोट्य एकान्त सुषमयोरन्तरमेवं चैव भावार्थसहितं द्रष्टव्यं । एवं तावदेतदुत्कृष्टमन्तरं, समयो जघन्येनैकः । सर्वं चेदमेव शास्त्रं चिन्त्यते महासिद्धप्राभृतप्रज्ञापनायामवसर्पिणीवत्र्त्तिनोर्द्वयोर्द्वयोः समययोस्तुल्यानुभावयोः काल श्रेण्यां सिद्धविशेषप्रज्ञापनार्थम् ।
Page #97
--------------------------------------------------------------------------
________________ 80 सिद्धप्राभृत : सटीकः ताव एयं उक्कोसं अंतरं, समओ जहण्णेणं एक्को, सव्वं चेणमेव सत्थं चिंतिज्जइ महासिद्धपाहुडपण्णवणाए ओसप्पिणीउस्सप्पिणीवत्तिसु दोसु दोसु समएसु तुल्लाणुभावेसु कालसेढीए सिद्धविसेसपण्णवणत्थमिति गाथार्थः ॥ 64 ॥ 65 ॥ सांप्रतमेकान्तदुष्षमयोरुत्कृष्टमन्तरमाह (अनु.) अवसर्पिणी अने उत्सर्पिणीना बंने काळ मळीने जन्मथी ओगणीश कोडाकोडी सागरोपम सिद्धनुं अंतर एक अवसर्पिणी के उत्सर्पिणीने आश्रयीने पडे छे. जेमके जंबुस्वामीथी मांडीने मरूदेवीना सिद्ध थवा सुधीनुं (बंने अवसर्पिणी काळ) अंतर उत्सर्पिणी काळनी दश कोडाकोडी तथा अवसर्पिणी काळना एकांत सुषमादि त्रणकाळनी नव कोडाकोडी एम कुल ओगणीश कोडाकोडीनुं अंतर अवसर्पिणीमां तेमज उत्सर्पिणीमां पण ए ज रीते ओगणीश कोडाकोडी सागरोपमनुं अंतर जाणवुं, तथा संदरणमां साधिक दश कोडाकोडी सागरोपम अंतर जाणवुं. प्रश्न - उत्सर्पिणीमां संहरण करायेल सिद्धो अन्य अवसर्पिणीमां ज उत्कृष्टथी केटला काळे सिद्ध थशे ? जवाब - संख्यात वर्ष सहस्त्र अधिक एवी दश कोडाकोडीए. कारण के, एकान्त सुषमाकाळमां उत्कृष्ट अंतर संख्यात वर्ष सहस्र जोवायेलुं छे. आ रीते संहरण सिद्धने आश्रयीने उत्सर्पिणीमां पण जाणवुं, तथा जन्म अने संहरणथी एकांत विभागथी विशुद्ध विस कोडाकोडी सागरोपम अंतर जाणवुं. जेम के - दुःषमादि काळमां सिद्ध थया अने फरीथी ते दुषमा काळमां ज काळथी जंबूस्वामी वगेरे अथवा विदेहमां रहेला संहरणथी केटला काळे सिद्ध थशे? जवाब - विशुद्ध विश कोडाकोडी सागरोपमे सिद्ध थशे. एम शेष आराओमां पण जाणवुं. आम, उत्सर्पिणीमां पण समजवुं. हवे, बंने अव-उत्सर्पिणीनुं एकतरफी be-be आरानुं उत्कृष्ट अंतर विचाराय छे - त्यां दुःषमा - अने दुःषमा वच्चे केटलुं अंतर छे? - विशुद्ध विभागथी जन्मथी वश कोडाकोडी अने काळथी
Page #98
--------------------------------------------------------------------------
________________ 6. अंतरार (मूत) कांईक न्यून 84000 वर्ष. कारण के, उत्सर्पिणीमां दु:षमामां जन्मेला दुःषम सुषमामां सिद्ध थाय छे. / तत्काळथी जंबुस्वामी आदि अने संहरणथी आवेला माटे 42000 वर्ष न्यून. आ रीते बे दुःषमा आरा वच्चेनुं अंतर छे, ए रीते शेष आरानुं अंतर पण उपर मुजब लाववुं. ॥ 64 ॥ जे अन्य शेष आराओ upayukta che te be-be आराओनुं प्रत्येकनुं उत्कृष्ट अंतर शुं होय छे ? ओघथी - उत्सर्पिणी - अवसर्पिणी द्विक सामान्यथी विवक्षा करतां तेज वीश कोडाकोडी द्विकथी विशुद्ध थती छती आ रीते होय छे. उत्सर्पिणीना दुःषम सुषमआराना चरमांतथी उपर मुजब शरू करेल यावत अवसर्पिणीना दुःखम सुषमकाळनी आदि सुधी जाणवी. अहीं, कुल अढार कोडाकोडी सागरोपम थाय छे. अर्थात् उत्सर्पिणीना छेल्ला त्रण आरा चोथो, पांचमो, छठ्ठो तेमज अवसर्पिणीना प्रथम त्रण आरा पहेलो, बीजो, त्रीजो मळीने कुल अढार कोडाकोडी थाय छे. आ रीते उत्सर्पिणीना सुषम-दुःषमाना चरमांतथी मांडीने अवसर्पिणीना सुषमदुःषमाना चरमांत सुधी ज्यां मरूदेवी सिद्ध थया, आ अंतर सोळ कोडाकोडी सागरोपमनुं छे ते आ रीते उत्सर्पिणीनो पांचमो, छठ्ठो आरो तथा अवसर्पिणीनां पहेलो, बीजो, त्रीजो आरो मळीने कुल सोळ कोडाकोडी सागरोपम काळ अंतर थाय छे. आटलुं ज आराओनुं अंतर केम लेवाय छे ? जवाब - बंने य जन्म तत्काळ अने संहरण तत्काळमां उत्कृष्ट अंतर बहुतर प्राप्त थाय छे माटे, संक्षेपथी बंने काळनुं युगपत (एकसाथे) एकप्रयत्नथी आ अंतर आरंभायुं छे तेथी संहरणथी सुषमदुःखमा चरमांत सिद्ध अने बीजा सुषमदुःषमारादि सिद्धनुं आटलुं- सोळ कोडाकोडी सागरोपम-अंतर छे अहीं, तत्काळ सिद्धना संभवनी अन्यथा अनुपपत्तिथी तो अढार कोडाकोडी सागरोपम अंतर ज थाय छे. प्रसंगथी सर्युं. हवे, प्रकृतनी प्रस्तुति करीए छीए - ते 81
Page #99
--------------------------------------------------------------------------
________________ सिद्धप्रामृत : सटीकः कारणथी सुषमदुःषमाना सोळ कोडाकोडी अंतरमांथी बे कोडाकोडी शुद्ध थतां उत्सर्पिणीना सुषमादि संहरण सिद्ध अने अवसर्पिणीना सुषमा चरमांत सिद्धनुं आ अंतर hoya che. ema zA mATe ग्रहण कराय छे? जवाब - आ बंने समयोनो पण तुल्य अनुभाव होवाथी प्रायः तुल्य सिद्ध राशि जणाववा माटे आ रीते कहेवाय छे. आ वात कालश्रेणीमां भावीशुं. हवे, सुषमाना अंतरमांथी बे कोडाकोडी शुद्ध थतां बार कोडाकोडीओ एकांत सुषमाओनुं अंतर आ रीते ज भावार्थ सहित जोवुं. एम, आ उत्कृष्ट अंतर छे, जघन्य अंतर एक समय छे. आ आखुं य शास्त्र महासिद्ध प्राभृत प्रज्ञापनामां बे अवसर्पिणीमां रहेला - बे तुल्यानुभाववाळा समयोनी कालश्रेणीमां विशेषथी प्रज्ञापना माटे विचाराय छे. ते 64 / 65 II हवे, एकांत दुःषमाकाळोनुं उत्कृष्ट अंतर जणावे छे. (mU0) ओसप्पिणी असंखा, साहरणुक्कस्स अंतरं होई । ऐदुस्समाण दोण्ह वि एक्को समओ जहण्णेणं ॥66॥दार्ण्॥ (0) अवसर्विसंध्या, संहरमन्त मति अतिदुष्षमयोर्द्वयोरपि, एकः समयो जघन्येन ॥ 66 ॥ द्वारम् ॥ (TI) "मौइळी असंवा" नहि I सुपति जाथार्थ: द्दिद्दा अधुना गतिद्वारमाह (अनु.) बंने अतिदुषमा काळमां संहरणनुं उत्कृष्ट अंतर असंख्य अवसर्पिणी होय छे तथा बंनेमां जघन्य अंतर एक समय होय छे. / 66 / 2. "कस्सप्पी " --|- |
Page #100
--------------------------------------------------------------------------
________________ 6. अंतरद्वार (मूल), 1. गतिद्वार 1. गति द्वार (mU0) एगसमयं जहण्णं, वासा संखेज्ज सव्वगइसु पि । साहियवासं वेमाणिएसु पडिया व जे जत्थ ॥ 67 ॥ दारं ॥ (chA0) एकसमयं जघन्यं, वर्षाः संख्येयाः सर्वगतिष्वपि । / साधिकवर्षं वैमानिकेभ्यः पतिता वा ये यत्र ॥ 67 ॥ द्वारम् ॥ (TI0) "एगसमयं" गाहा ॥ 'वासा संखेज्ज' त्ति वाससहस्सा, संखेज्जा एवं सव्वत्थ दट्ठव्वं जत्थ संखेज्जवासगहणं 'सव्वगइसुं पि' तिं निरयतिरियमणुयदेवगईहितो अणंतरागताणमेव अंतरं साहियं संवच्छरं, 'वेमाणिएसु पडिया व जे जत्थ' त्ति जहा णेरइएहिं उक्कोसेणं वाससहस्सं उवएसेण हेउणा संखेज्जाणि वाससहस्साणि । उवएसं लहिउं संबुद्धा सिद्धा, हेउं - निमित्तमित्तं दटुं संबुद्धा सिद्धा, एवं सव्वत्थ दट्ठव्वं । तिरिक्खजोणिगेहि उवएसेण वाससयपुहुत्तं हेउणा संखेज्जाणि । एवं तिरिक्खजोणिणीहिं मणुस्सेहिं मणुस्सीहिं देवीहिं देवेहि वासं साइरेगं उवएसओ हेउणा वाससहस्सा संखा । एगिदिएहिं पंचिदिएहिं - पुढविआउवणस्सइगब्भ-वक्कंतिएहिं AI काउं जाव 1. वर्षसहस्राणि, एतत्सर्वत्र द्रष्टव्यं यत्र संख्येयवर्षग्रहणं । 2. नारकतिर्यङमनुष्यदेवगतिभ्योऽनन्तरागतानामेवान्तरं साधिकं संवत्सरम् । 3. यथा नैरयिभ्यौत्कृष्टेन वर्षसहस्रमुपदेशेन हेतुना संख्येयानि वर्षसहस्राणि । उपदेशं लब्ध्वा संबुद्धाः सिद्धाः,हेतु - निमित्तमात्रं दृष्ट्वा संबुद्धाः सिद्धाः, एवं सर्वत्र द्रष्टव्यम् । तिर्यग्योनिभ्यौपदेशेन वर्षशतपृथक्त्वं हेतुना संख्येयानि । एवं तिर्यग्योनिभिमनुष्यैभ्योर्मनुष्यीभ्योर्देवेभ्यर्देविभ्यवर्ष सातिरेकमुपदेशतो हेतुना-संख्यानि वर्षसहस्राणि । एकेन्द्रियेभ्यःपञ्चेन्द्रियेभ्यः-पृथ्वीअब्-वनस्पति-गर्भ-व्युत्क्रान्तेभ्य आदिकृत्वा यावद् द्वितीया पृथिवीति एतेभ्यः सर्वेभ्यः संख्येयानि वर्षसहस्राणि । ईशानेभ्य: सौधर्मेभ्यश्च संवत्सरातिरेकम् । ईशान - सौधर्मदेविभ्यः संख्येय वर्षसहस्राण्यन्तरं, एवं शेषा अपि नेतव्याः । गतिरिति गतम् । वेद इति द्वारमाह । 4. 'त्तमेत्तं' g-gh-न्ग्। 5. '-इमणुस्सगब्भव-' ng।
Page #101
--------------------------------------------------------------------------
________________ 84 सिद्धप्राभृत : सटीकः दोच्चा पुढेवि त्ति एएहिं सव्वेहिं संखेज्जाणि वाससहस्साणि । ईसाणएहिं सोहम्मएहिं य संवच्छरसाइरेगं । ईसाणसोहम्मदेवीहिं' संखेज्जवाससहस्सा अंतरं, एवं सेसा वि नेयव्वा । 'गइ' त्ति गयं I 67 | वे त्ति तारमहं- (अनु) प्रस्तुतमां ज्यां ज्यां संख्यात वर्ष बताव्युं छे त्यां त्यां वर्ष सन्न (हजार वर्ष पछी सर्व स्थाने जाणवुं, अहीं अंतर द्वार गति मार्गणानी विचारणा चाले छे, त्यां नारक-तिर्यंच-मनुष्य अने देवगतिमांथी अनंतर आवेलानुं अंतर साधिक एक वर्ष होय छे. जेम के, नैरयिकने आश्रयीने उत्कृष्टथी उपदेश द्वारा पामेला सिद्धनुं अंतर सहग्न वर्ष तथा हेतु-कोईपण प्रकारना निमित्तने पामीने सिद्ध थयेलानुं उत्कृष्ट अंतर संख्यात हजार वर्ष छे. आ रीते तिर्यंच गतिमांथी उपदेश द्वारा संबुद्ध सिद्धोनुं अंतर सो वर्ष पृथत्व तथा हेतुथी संबुद्ध सिद्धो वच्चे उत्कृष्टथी संख्यात - हजार वर्षनुं अंतर पडे, आ रीतें तिर्यंच स्त्री, मनुष्य, मनुष्य स्त्री, देव, देवी गतिमांथी आवी उपदेश द्वारा सिद्ध थयेलानुं उत्कृष्टथी अंतर सातिरेक वर्ष तथा हेतु द्वारा संख्यात हजार वर्षनुं अंतर पडे. एकेन्द्रिय - पंचेन्द्रिय - पृथ्वी - अप - वनस्पति तथा गर्भज ने आदि करीने यावत् बीजी पृथ्वी सुधी आ बधाओ द्वारा संख्यय हजारो वर्षोनुं अंतर पडे. ईशानवासी देवो तथा सौधर्म देवोमांथी सिद्ध थयेला वच्चे उत्कृष्टथी सातिरेक वर्षनुं अंतर पडे. ईशान अने सौधर्म देवीमांथी आवीने सिद्ध थयेलानुं संख्यात हजार वर्ष अंतर पडे, आ रीते बीजा पण जाणी लेवा. गति द्वार पूरुं थयुं. ते 67 1. 'पुढवि त्ति । ईसाणसोहम्मदेवीहिं संखेज्जवाससहस्सा अंतरं । गइत्ति गयं' क-- |
Page #102
--------------------------------------------------------------------------
________________ 6. अंतरद्वार (मूल), 2. वेदद्वार-3. तीर्थद्वार 2. वेद द्वार (mU0) एगसमयं जहण्णं, संखा वासाण पुंसइत्थीसुं । पुरिसे वासं अहियं, अणंतरं तेसु एमेव ॥ 68 ॥ दारं ॥ (chA0) एकसमयं जघन्यं, संख्या वर्षाज्ञ नपुंसस्त्रीषु । पुरुषे वर्षमधिकमनन्तरं तेषु एवमेव ॥ 68 ॥ द्वारम् ॥ (TI0) "एगसमयं" गाहा ॥ पुरिससिद्धाणं पुरिसाणंतरसिद्धाण य दोण्हं पि भंगाणं अंतरं वासं अधियं । सेसपुरिसे इत्थिणपुंसगभंगेसु संखिज्जाणि वाससहस्साणि अंतरं ति गाथार्थः ॥ 68 ॥ तीर्थद्वारमाह (अनु) वेदद्वारमां सर्वत्र जघन्य अंतर एक समयनुं पडे छे तथा उत्कृष्ट अंतर पुरुष सिद्धो अने पुरुषानंतर सिद्ध ए बंने भांगाओमां साधिक वर्ष थाय छे. (पडे छे.) तथा ए सिवायना पुरुष वेदमां तथा स्त्रीवेद - नपुंसकवेदना भांगाओमां संख्यय 42 वर्षोनु मंतर 53 छ. ॥ 68 ॥ 3. तीर्थ द्वार (mU0) पुव्वसहस्सपुहुत्तं, तित्थगर अणंतकाल तित्थगरी । णोतित्थगरा वासाहिगं तु सेसा उ संखसमा ॥ 69 ॥ दारं ॥ (chA0) पूर्वसहस्रपृथक्त्वं, तीर्थकरेऽनन्तकालं तीर्थकर्याः । नोतीर्थकराणां वर्षाधिकं तु शेषाणां तु संख्यसमाः ॥ 69 ॥ द्वारम् ॥ (TI0) "पूव्वसहस्स" गाहा कण्ठ्या । णवरं सेसेसु भंगेसु 'संखसमे' त्ति संखेज्जवाससहस्स' त्ति गाथार्थः ॥ 69 ॥ लिङ्गद्वारमाह 1. पुरुषसिद्धानां पुरुषानन्तरसिद्धानां च द्वयोरपि भंगयोरन्तरं वर्षमधिकम् । शेषपुरुषे स्त्रीनपुंसकभंगेषु संख्यातानि वर्षसहस्राण्यंतरमिति । 2. सेसेसु - इति नन्दि मलय वृत्त । 3. 'कंठा' क । 4. नवरं शेषेषु भङ्गेषु 'x' संख्येयवर्षसहस्राणीति ।
Page #103
--------------------------------------------------------------------------
________________ 86 सिद्धप्राभृत : सटीकः (अनु) बे तीर्थकर सिद्धो वच्चे उत्कृष्टथी सहस्त्रपृथकत्व पूर्व वर्षनुं अंतर पडे छे तथा बे तीर्थकरी-स्त्री तीर्थंकरो वच्चे अनंतकाळनुं अंतर पडे छे अतीर्थंकर सिद्धोनुं उत्कृष्टथी साधिक वर्ष जेटलुं अंतर पडे तेमज शेष सिद्धोनु तो संध्यात वर्षोनु उत्कृष्टथी अंतर 53 छ. ॥ 68 ॥ 4. सिंग द्वार (mU0) एएसिं च जहण्णं, समओ तं चिय सलिंगमाईणं । वासहियं तु सलिंगे, परंतु सेसा तु संखसमा ॥ 70 ॥ दारं ॥ (chA0) एतेषां च जघन्यं, समयस्तच्चैव स्वलिङ्गादीनाम् । वर्षाधिकं तु स्वलिङ्गे, परन्तु शेषास्तु संख्यसमाः ॥ 70 ॥ द्वारम् ॥ (TI0) "एएसिं च" गाहा ॥ 'एएसिं' 'तित्थगरादीणं जहण्णं समओ, तं चिय अंतरं समओ सलिंगमादीणं, संवच्छरं साहियं सलिंगे, 'परं तु' उक्कोसयं पुण एयं । 'सेसा u' अण्णलिंगगिहिलिंगसिद्धा संखेज्जाओ समाओ अंतरं काउं सिझंति त्ति गाथार्थः ॥ 70 ॥ चरित्रद्वारमाह (अनु) आगळनी गाथामां तीर्थंकरादिनुं उत्कृष्ट अंतर बताव्युं. ते ज तीर्थंकरादिनुं जघन्य अंतर एक समय पडे, अने ते ज (एक समय) स्वलिंग सिद्धादिनुं जघन्य अंतर पण छे. स्वलिंग सिद्धोनुं उत्कृष्ट अंतर साधिक वर्ष जेटलुं पडे, तथा शेष-गृहिलिंग - अन्य लिंग मार्नुइ संध्यात वर्ष 4j उत्कृष्टथी अंतर 53 छ. ॥ 70 ॥ 5. याशि द्वार (mU0) तिचरित्ते वासहियं, वंजिय छेयपरिहाररहिए य । अट्ठार कोडकोडी, सेसा उक्स्स सम इयरं ॥ 71 ॥ 1. तीर्थकरादीनां जघन्यं समयः, तच्चैवान्तरं समयः स्वलिङ्गादीनां, संवत्सरं साधिकं स्वलिङ्गे, 'x' उत्कृष्टं पुनरेतत् । अन्यलिङ्गगृहिलिङ्गसिद्धाः संख्येयाः समाः अंतरं कृत्वा सिध्यन्तीति ।
Page #104
--------------------------------------------------------------------------
________________ A7 6. अंतरद्वार (मूल), 4. लिंगद्वार-5. चारित्रद्वार (chA0) त्रिचारित्रे वर्षाधिकं, व्यञ्जिते छेद-परिहार रहिते च । अष्टादश कोटाकोटयः, शेषाणामुत्कृष्टं समय इतरम् ॥ 71 ॥ (TI0) "तिचरित्ते" गाहा ॥ अव्वंजिए तिचरित्तपच्छाकडाणं वासं अहियं उक्कोसमंतरं, चौचरित्तपच्छागडसिद्धाणं संखेज्जाणि वास सहस्साणि, पंचहि पच्छाकडाणं अट्ठारस कोडाकोडीओ साइरेगाओ । व्यजिते छेदपरिहाररहिते चैतदेव वर्षं साधिकम् । कथम् ? सामाइयसुहुमाहक्खायपच्छाकडाणं संवच्छरं सातिरेगं, सामाइयच्छेदोवट्ठा णीयसुहुमाहक्खायपच्छाकडाणं अट्ठारस कोडाकोडीओ सातिरेगाओ, पंचहिं पच्छाकडाणं पि ता चेव अट्ठारस साहियाओ । सेसाण वि द्वयोरनयोर्विकल्पयोः समयः 'इतरं' जघन्यमिति गाथार्थः ॥ 72 ॥ बुद्धद्वारमाह (अनु.) सव्यतिम त्रियारित्रपश्चात्त (समय - सूक्ष्मसंपराय यथाख्यात) - सिद्धोमां उत्कृष्टथी साधिक वर्षनुं अंतर पडे. चार चारित्र पश्चातकृत (सामायिक - छेदोपस्थापनीय - सूक्ष्म संपराय - यथाख्यात) सिद्धोमां संख्यात हजार वर्षोनुं अंतर पडे तथा पांच चारित्र पश्चाद्भूत सिद्धोमां उत्कृष्टथी साधिक अढार कोडाकोडी सागरोपम जेटलुं अंतर पडे. तथा व्यंजितमां छेद-परिहार विशुद्धि रहित चारित्रत्रिकमां साधिक वर्ष जेटलुं अंतर पडे छे. कई रीते? सामायिकसूक्ष्मसंपराय तथा यथाख्यातचारित्र पश्चाद्भूत सिद्धोनुं सातिरेक वर्ष, सामायिक - छेदोपस्थानीय - सूक्ष्मसंपराय तथा यथाख्यात चारित्र 1. अव्यजिते त्रिचारित्रपश्चात्कृतानां वर्षमधिकमृत्कृष्टमन्तरं, चतुश्चारित्रपश्चात्कृतसिद्धानां संख्येयानि वर्षसहस्राणि, पंचभिः पश्चात्कृतानामष्टादश कोटाकोटयः सातिरेकाः । 2. सामायिकसूक्ष्माथाख्यातपश्चात्कृतानां संवत्सरं सातिरेकं, सामायिक-छेदोपस्थापनीय सूक्ष्माथाख्यातपश्चात्कृतानामष्टादश कोटाकोट्यः सातिरेकाः, पञ्चभिः पश्चात्कृतानामपि ताश्चैवाष्टादश साधिकाः । शेषयोरपि ।
Page #105
--------------------------------------------------------------------------
________________ 88 सिद्धप्राभृत : सटीकः पश्चात कृत सिद्धोनुं सातिरेक अढार कोडाकोडी सागरोपम तथा पांचेय द्वारा पश्चाद्भूत चारित्र सिद्धोनुं पण तेटलुं ज साधिक अढार कोडाकोडी अंतर पडे, एना शेष बे विकल्पोमां पण एटलुं ज समजवुं तथा दरेकमां धन्य अंतर से समयनुं 53. ॥ 72 ॥ 1. जुबार (mU0) बुद्धेहि बोहियाणं, वासहियं सेसयाण संखसमा । पुव्वसहस्सपुहुत्तं, होइ सयंबुद्ध सम इयरं ॥ 72 ॥ (chA0) बुद्धै र्बोधितानां, वर्षाधिकं शेषाणां संख्यसमाः । पूर्वसहस्रपृथक्त्वं, भवति स्वयंबुद्धानां समय इतरम् ॥ 72 ॥ (TI0) "बुद्धेहि~" गाहा ॥ वासहियं ति साधिकम् । शेषाणां विकल्पानां पत्तेगबुद्धाणं बुद्धबोहियाणं च इत्थीणं 'संखसम' त्ति संखेज्जाणि वाससहस्साणि । सयंबुद्धाणं पुण पुव्वसहस्सपुहत्तं, समयः 'इतरं' जघन्यमिति गाथार्थः ॥ 72 ॥ ज्ञानद्वारमाह (अनु.) बे बुद्धबोधित सिद्धो वच्चे उत्कृष्टथी साधिक वर्षांतर पडे, तथा शेष विकल्पो प्रत्येकबुद्ध, बुद्धबोधितस्त्रीओ आ बंनेमां संख्यात हजार वर्षनुं अंतर उत्कृष्टथी पडे. अने स्वयंबुद्धो वच्चे उत्कृष्टथी सहग्नपूर्वपृथक्व (बेथी नव हजार पूर्व)नुं अंतर पडे, तथा जघन्य अंतर दरेकमां एक समय जाणवुं. 7. ज्ञान द्वार (mU0) दुगणाण मैसुयाणं, पलियासंखेज्जभाग सेसाणं । वासहियं मणपज्जव-णाणरहे सेस संखसमा ॥ 73 ॥ 1. प्रत्येकबुद्धानां बुद्धबोधितानां च स्त्रीणां संख्येयानि वर्षसहस्राणि । स्वयंबुद्धानां पुनः पूर्वसहस्रपृथक्त्वम् ।
Page #106
--------------------------------------------------------------------------
________________ 6. अंतरद्वार (मूल), 6. बुद्धद्वार-7. ज्ञानद्वार (chA0) ज्ञानद्विके मतिश्रुतयोः, पल्यासंख्येयभागं शेषाणाम् । वर्षाधिकं मनःपर्यवज्ञानरहितानां शेषयोः संख्यसमाः ॥ 73 ॥ (TI0) "दुगणाण" गाहा ॥ दुगणाणपच्छाकडाणं पलिओवमस्स असंखेज्जइभागं । तिणाणपच्छाकडाणं संवच्छरं साइरेगं । चउणाणपच्छाकडाणं संखेज्जाणि वाससहस्साणि । वंजिए मैसुयाणं पलियासंखेज्जभागो । सेसाणं विगप्पाणं वासं अहियं, तं जहा- आभिणिबोहिय सुयओहिनाणपच्छाकडाणं, एयं 'मणपज्जवणाणरहेऽत्ति मण (पज्जव)णाणंरहियाणं । सहियाणं पुण सेसभंगाणं आभिणिबोहियसुयमणपज्जवणाणपच्छाकडाणं चौपच्छाकडाणं वा 'संखसम' त्ति संखेज्जाणि वाससहस्साणि त्ति गाथार्थः ॥ 73 ॥ अवगाहनद्वारमाह (अनु.) मति अने श्रुतज्ञान पश्चात्कृत सिद्धोनुं उत्कृष्टथी अंतर पल्योपम असंख्य भाग पडे तथा त्रण ज्ञान - मति श्रुतावधि - पश्चाद्भूत सिद्धोनुं साधिक वर्ष, मति - श्रुतावधि - मन:पर्यव ए चार ज्ञान पश्चाद्भूत सिद्धोनुं संख्यय हजार वर्ष उत्कृष्टथी अंतर पडे. व्यंजितमां मश्रितनुं पल्योपमनो असंख्य भाग तथा शेष विकल्पवाळाओमां साधिक वर्ष अंतर पडे. ते विकल्पो - आभिनिबोधिक - श्रत - अवधिज्ञान पश्चात्कृत, आ मन:पर्यवज्ञान विनानो भांगो छे. मन:पर्यवज्ञान सहित शेष भांगाओ आभिनिबोधिक - श्रुत - मन:पर्यवज्ञान पश्चाद्भूतो अथवा चतुर्नान 5श्चात्कृतो मा मैन्म संध्यात 42 वर्ष, मंत2 53 छ. ॥ 7 ॥ 1. ज्ञानद्विकपश्चात्कृतानां पल्योपमस्यासंख्येयभागं । ज्ञानत्रिकपश्चात्कृतानां संवत्सरं सातिरेक्ण्। चतुर्ज्ञानपश्चात्कृतानां संख्येयानि वर्षसहस्राणि । व्यंजिते मतिश्रुतयोः पल्याऽसंख्येयभागः । शेषयोर्भङ्गयो (विकल्पयो) वर्षमधिकम्, - तद्यथा आभिनिबोधिकश्रुतावधिज्ञानपश्चात्कृतानाम्, एतन्मनःपर्यवज्ञानरहितानां । सहितानां पुनः शेषभङ्गानामाभिनिबोधिक श्रुतमनःपर्यवपश्चात्कृतानां चतुःपश्चात्कृतानां वा संख्येयानि वर्षसहस्राणि ।
Page #107
--------------------------------------------------------------------------
________________ 20 सिद्धप्राभृत : सटीकः 8. अवगाहना द्वार (mU0) उक्कोसजहण्णोगाहणाण सेढीए~ 'संखभागं तु । वासाहियं तु सेसे, जहन्न समओ उ टुव्वो ॥ 74 ॥ दारं ॥ (chA0) उत्कृष्टजघन्यावगाहनायां श्रेण्यामसंख्यभागं तु । वर्षाधिकं तु शेषे, जघन्यः समयस्तु द्रष्टव्यः ॥ 74 ॥ द्वारम् ॥ (TI0) "उक्कोस" गाहा ॥ उक्कसियाए ओगाहणाए जहण्णियाए जवमज्झाए अ सेढीए अस्ण्खेज्जिभागो। अजहण्णुक्कोसियाए वासं अहिय्ण्। सव्वत्थ जहण्णओ समओ दट्ठव्वो त्ति गाथार्थः ॥ 74 ॥ उत्कृष्टद्वारमाह (अनु) उत्कृष्ट अवगाहना, जघन्य अवगाहना अने यवमध्य अवगाहना तथा श्रेणीमां पल्योपमना असंख्य भाग जेटलुं उत्कृष्टथी अंतर पडे. अजघन्य-उत्कृष्ट अवगाहनामां साधिक वर्ष जेटलुं अंतर 53 तथा सर्वत्र धन्यथा समय वो. ॥ 74 ॥ 6. च्गे बार (mU0) उयहिअसंखो भागो, अप्परिवडियाण सेस संखसमा । वासाहियं अणंते, समओ उ जहण्णओ होइ ॥ 75 ॥ दारं ॥ (chA0) उदध्य संख्यभागः, अप्रतिपतितानां शेषाणां संख्यसमाः । वर्षाधिकमनन्ते, समयस्तु जघन्यो भवति ॥ 75 ॥ द्वारम् ॥ (TI0) "उदहि" गाहा ॥ सोगरोवमस्स असंखेज्जइभागो अप्परिवडियाणं । सेसाणं - संखेज्जकालपडियासंखेज्जकालपडियाणं 1. 'उक्कस्स' पातासंपा । 2. 'उकोसियाए' ख । 3. उत्कृष्टायामवगाहनायां जघन्यायां यवमध्यायां च श्रेण्यामसंख्येयभागः । अजघन्योत्कृष्टायां वर्षमधिकं । सर्वत्र जघन्यतः समयो द्रष्टव्य इति । 4. 'य' क । 5. सागरोपमस्यासंख्येयभागोऽप्रतिपतितानाम् । शेषयोः - संख्येयकालपतितासंख्येयकालपतितयोः संख्येयानिवर्षसहस्राणि । वर्षमधिक मनन्तकालपतितानां । सर्वेषां जघन्यः समयो भवतीति ।
Page #108
--------------------------------------------------------------------------
________________ 6. अंतरद्वार (मूल), 8. अवगाहनाद्वार-9. उत्कृष्टद्वार संखेज्जा वाससहस्सा । वासं अहियं अणंतकार्लवडियाणं । सव्वेसि जहण्णो समओ होइ त्ति गाथार्थः ॥ 75 ॥ सांप्रतमन्तरादिद्वारत्रयं व्याचिख्यासुराह (अनु.) मूळ अंतरद्वारमां उत्कृष्ट द्वारा जणावे छे त्यां अप्रतिपतित सिद्धोनुं सागरोपमना असंख्यय भाग जेटलुं अंतर पडे. शेषसंख्ययकाळ पतित तेमज असंख्ययकाळ पतितोनुं संख्यय हजार वर्षो अंतर पडे. अनंतकाळ पतितसिद्धोनुं उत्कृष्टथी साधिक वर्ष जेटलुं अंतर 5. सर्वस्थानोमा धन्यथा में समय अंतर 53. ॥ 75 ॥ 10-12. अंतरादि त्रण द्वारा (mU0) संतरनिरंतराणं एगाणेगाण अंतरुक्कोसं । संखेज्जवास समओ, जहण्णयं ओघओ होइ ॥ 76 ॥ अंतरदारं गयं ॥ (chA0) सान्तरनिरन्तराणामेकानेकेषामन्तरमुत्कृष्टम् । / संख्येयवर्षाः समयो, जघन्यमोघतो भवति ॥ 76 ॥ अंतर द्वारम् ॥ (TI0) "संतर" गाहा ॥ सान्तरं वा सिध्यतामेककानामनेकेषां वा "निरंतराणं" ति नैरन्तर्येण वा सिध्यतामन्तरमुत्कृष्टं संख्येयानि वर्षसहस्राणि, जघन्यः समय ओघतः सर्वत्रान्तर इति गाथार्थः ॥ 76 ॥ षठं मूलद्वारमन्तरं समाप्तम् ॥ सांप्रतं भावद्वारमाह (अनु.) एकसिद्ध अथवा अनेकसिद्धोनां सान्तर - अंतर सहित सिध्यताकाळ अथवा निरंतर सिध्यताकाळनुं उत्कृष्ट अंतर संखेय हजार वर्षो पडे छे तथा ओघथी सर्वत्र जघन्य अंतर एक समय पडे che. 76ll ॥ 79 भूगार - अंतरवार पू थयुं ॥ 1. '-लपडिव-' ख । 2. '-ण्णओ' ख । 3. 'सांतर' पातासंपा ।
Page #109
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः 7. लावदार (भूज) (mU0) भावे ओदइयाई, सव्वे वि जहक्कमेण वण्णेउं । खेत्ताइएसु पुच्छा, वागरणं सव्वहिं खिओ॥77॥भाव्दार्ण् ॥ (chA0) भावानौदायिकादीन्, सर्वानपि यथाक्रमेण वर्णयित्वा । क्षेत्रादिषु पृच्छा, व्याकरणं सर्वत्र क्षायिकः ॥ 77 ॥ भावद्वारम् ॥ (TI0) "भावे" गाहा ॥ भावद्वारमधिकृत्यौदायिकादीन् सर्वानेव भावान् यथाक्रमेण वर्णयित्वा, तद्यथा-उदएणं कम्माणं निप्फण्णो ओदइओ गैकसायाइएगवीसभेयभिन्नो अणंतरभावपण्णवगणयावेक्खाए खेत्ताइएसु मग्गणादारेसु पुच्छियव्वो । जहा - कयराहिंतो खेत्तकालगईहितो अणंतरागया सिझंति ?, वागरणं, अहोलोगदसवाससहस्सा णिरयगैमाइअणंतरागया णेरयाई चउगइगा वि सिझंति । पच्चुप्पण्णणयावेक्खाए पुण सव्वहिं खइओ भावो पण्णवेयव्वो, जम्हा खइएणं सिझंति, खातियजीवपरिणामदुगसण्णिवाएण वा । एवं तिव्वघाइकम्मोवसमेणं उवसमिओ भावो दुविहो सम्मत्तचारित्तलक्खणो । खाइओ सम्मत्तचारित्ताई नवविहो । खाओवसमिओ णाणण्णाणदरिसणाई अट्ठारसविहो । पारिणामिओ भव्वत्तजीवत्ताइओ । एए सव्वे वि जहक्कमेण 1. उदयेन कर्माणां निष्पन्न औदयिको गतिकषायाद्यकविंशभेदभिन्नोऽनंतरभावप्रज्ञापकनयापेक्षया क्षेत्रादिषु मार्गणाद्वारेषु प्रष्टव्यः । यथा - कतिभ्यः क्षेत्रकालगतिभ्योऽनंतरागताः सिध्यन्ति ? व्याकरणम्, अधोलोकदशसहस्रवर्षा नरकगत्याद्यनन्तरागता नैरयिकादयश्चतुर्गतिका अपि सिध्यन्ति । प्रत्युत्पन्ननयापेक्षया पुनः सर्वत्र क्षायिको भावः प्रज्ञापितव्यः, यस्मात् क्षायिकेन सिध्यन्ति, क्षायिकजीवपरिणामद्विकसन्निपातेन वा । एवं तीव्रघातिकर्मोपशमेनौपशमिको भावो द्विविधः सम्यक्त्व-चारित्रलक्षणः । क्षायिकः सम्यक्त्वचारित्रादिनवविधः । क्षायोपशमिको ज्ञानाज्ञानदर्शनादि अष्टादशविधः । पारिणामिको भव्यत्व-जीवत्वादिकः । एते सर्वेऽपि यथाक्रमेण वर्णयित्वा क्षेत्रादिष्वेतेषां पृच्छा व्याकरणं च पूर्वभावनयं प्रतीत्य वक्तव्यं । प्रत्युत्पन्नं तु प्रतीत्य क्षेत्रादिद्वारसंकुले यथासंभवं क्षायिको वक्तव्य इति ।
Page #110
--------------------------------------------------------------------------
________________ 7. मावतर (मूत्र), 8. म दुत्वतार (मूत्र) 93 वण्णेउं खेत्ताइसु एएसिं पुच्छा वागरणं च पुव्वभावणयं पडुच्च वत्तव्वं । पडुपण्णं तु पडुच्च 'सव्वहिं' खेत्ताइदारसंकुले जहासंभवं खइओ वत्तव्वो त्ति गाथार्थः ॥ 77 ॥ उक्तं भावद्वारम् । संप्रत्यल्पबहुत्वद्वारातिदेशमाह (अनु.) भावढारने आश्रयीने औदायिकादि सर्व भावोने यथाक्रमथी वर्णवीने ते आ रीते - कर्मोना उदयथी थयेलो औदयिकगतिकषायादि एकवीश भेदथी भिन्न एवो भाव अनंतरभाव प्रज्ञापकनी अपेक्षाए क्षेत्रादि मागणा बारोमां पूछवो - जेमके - कया क्षेत्र - काळ - गतिमांथी अनंतर आवेला सिद्ध थाय छे ? उत्तर - अधोलोकना दश हजार वर्ष आयुष्यवाळा अने नरकगति आदिमांथी अनंतर आगत तथा नरकादि चार गति संबंधि आवेला पण सिद्ध थाय छे. प्रत्युत्पन्न - वर्तमान नयनी अपेक्षाए सर्वत्र शायिक भावनी प्रज्ञापना करवी कारण के, कोईपण जीव क्षायिकभावथी ज सिद्ध थाय छे. अथवा क्षायिक अने जीवपरिणाम एम एना सांनिपातिक भावथी सिद्ध थाय छे. ए रीते तीव्रघातकर्मना उपशमथी थतो पथमिक भाव बे प्रकारनो छे सम्यकत्व अने चारित्र स्वरूप. क्षायिकभाव सम्यकत्व, चारित्रादि नव प्रकारनो छे. क्षायोपथमिकभाव ज्ञानाज्ञान-दर्शनादि अढार प्रकारनो छे, परिणामिक भाव भव्यत्व - जीवत्व आदि रूप छे. आ बधाय अनुक्रमे वर्णवीने क्षेत्रादि मार्गणाओमां एमना प्रश्नो अने उत्तर संबंधी पूर्वभावनयने आश्रयीने जणाववुं, वर्तमान - प्रत्युत्पन्न नयने आश्रयीने तो सर्वत्र क्षेत्रादि द्वारना संकुलमां यथा संभव क्षायिकभाव कहेवो. ॥ 77 छे. | सातमुं भाव - मूळ द्वार पूर्ण थयुं छे आम् - अल्पबहुत मूळ द्वार (mU0) अप्पाबहुयं एत्यं, खेत्ताईएसु जं तु उक्कोसं । संखगुणं तुल्लं वा, दव्वपमाणेहि साहेज्जा ॥ 78 ॥
Page #111
--------------------------------------------------------------------------
________________ 94 ( chA0 ) अल्पबहुत्वमत्र, क्षेत्रादिकेषु यत्तूत्कृष्टम् । संख्यगुणं तुल्यं वा, द्रव्यप्रमाणैः कथयेत् ॥ 78 ॥ सिद्धप्राभृत: सटीक : (TI0) "अप्पाबहुयं" गाथा ॥ अप्पाबहुयं दव्वप्यमाणादीहिं साहेज्ज त्ति वाक्याभिसंबन्ध: / 'अत्र' सिद्धप्राभृते क्षेत्रादिषु मार्गणाद्वारेषु मध्ये यदेवोत्कृष्टमल्पबहुत्वं मार्गितम् "सिद्धाणेगा थोवा एक्कगसिद्धा उ संखगुणा" इत्यादि, एतदेवाह - 'संखगुणं तुल्लं वा' / तदेतद् द्रव्यप्रमाणादभ्यूह्य 'साहेज्ज' कथयेदिति गाथार्थः ॥ 78 ॥ अधुनाऽतिदेशविशेषमाह-- (अनु.) द्रव्य प्रमाणादि द्वारा अल्पबहुत्व कहेवुं, अहीं, सिद्धप्रामृत नामना ग्रंथमां क्षेत्रादि मार्गणा द्वारोमां जे उत्कृष्ट अल्पबहुत्वनी मार्गणा करेली छे. "अनेक सिद्धो अल्प छे तथा एक सिद्ध संख्यगुण che" vagere e ja jaNAve che. te संख्य गुण छे के तुल्य ते द्रव्य प्रमाणोथी विचारीने हेवुं ॥ 78 ॥ ज हवे, एनो संक्षेप विशेष जणावे छे - (mU0) चौदसगा तह वीसा, वीसपुहत्ता य जे य अट्ठसया । तुल्ला थोवा तुला, संखेज्जगुणा भवे सेसा ॥ 79 ॥ अप्पबहुदारं ॥ ( chA0) चतुर्दशकास्तथा विंशकाः, विंशतिपृथक्त्वाश्च ये चाष्टशताः । तुल्याः स्तोकास्तुल्याः, संख्येयगुणा भवेयुः शेषाः ॥ 79 ॥ अल्पबहुत्वद्वारम् ॥ 4-5 (TI0) " चौदस" गाहा ॥ पुंव्वेद्धस्स जहासंखं पच्छद्धेण sNbNdho। cau - दसगा दो वि तुल्ला, जओ चउक्कसिद्धा तित्थगरा जले उड्डलोए 1. 'गाहा' pA0 2. अल्पबहुत्वं द्रव्यप्रमाणादिभिः कथयेदिति । 3. "अनेकसिद्धा स्तोकाः एकसिद्धास्तु संख्यगुणाः" / 4. पूर्वार्धस्य यथासंख्यं पश्चार्द्धेन संबन्धः । चतुर्दशकौ द्वावपि तुल्यौ, यतश्चतुष्कसिद्धास्तीर्थकरा जले ऊर्ध्वलोके एवमादयः, दशसिद्धाः संहरणतो हरिवर्षसुषमसुषमादिषु ततस्तुल्याः । विंशतिसिद्धाः स्त्रियोऽधोलोकैकविजयादिषु, अतश्चतुर्दशकाभ्यां स्तोकाः । विंशतिपृथक्त्वसिद्धाः सर्वाधोलोकबुद्धिबोधितादि, अतो विंशतिभ्यस्तुल्याः । 5. 'पुव्वद्ध जहा' पातासंपा ।
Page #112
--------------------------------------------------------------------------
________________ 8. अल्पबहुत्वद्वार (मूल) 95 एवमाइ, दससिद्धा संहरणओ हरिवस्ससुसमसुसमाइसु, तओ तुल्ला । वीसगसिद्धा इत्थी अहोलोगेगविजयाइसु, अओ चौ - दसगे - हिंतो थोवा । वीसपुहुत्तसिद्धा सव्वाहोलोगबुद्धिबोहियादी, अतो वीसगेहिं तुल्य, स्वल्पक्षेत्रकालकादाचित्कत्वसंभवादित्यर्थः । र्तओ अट्ठसयसिद्धा संखेज्जगुणा, जंबुद्दीवभरहेरवयविदेहाइसु सट्टाणओ लब्धंति त्ति काउं । तथा द्विरावृत्तेर्न्यायात्संख्येयगुणा भवन्ति शेषा अप्यल्पबहुत्वविकल्पाः, तद्यथा2" सव्वत्थोवा जलसिद्धा 1, थलसिद्धा संखेज्जगुणा 2 / सव्वत्थोवा समुद्दसिद्धा 1, दीवसिद्धा संखेज्जगुणा 2" इत्यादि । एतच्च विशेषवक्तव्यतायां वक्ष्यति 'सामुद्ददीवजलथल' इत्यादीति गाथार्थः ॥ 79 ॥ एवं तावदियमनन्तरसिद्धप्ररूपणा कृता । अधुना परंपरसिद्धप्ररूपणा क्रियते, अल्पबहुत्वविस्तराधिगमार्थम् । यदुक्तं प्राक् ""ते तु अणंतरसिद्धा, परंपरा चेव होंति णायव्वा" / तत्र परंपरसिद्धप्ररूपणातिदेशमाह (अनु.) अहीं गाथाना पूर्वार्धनो संख्या प्रमाणे पश्चार्धथी संबंध छे, चार सिद्ध अने दश सिद्ध बंने समान छे, कारण के चारसिद्धमां तीर्थंकरसिद्ध, जलसिद्ध, उर्ध्वलोकसिद्ध वगेरे एकसमयमां एक साथे चार सिद्ध थाय छे एटले तुल्य छे, दश सिद्धो संहरणथी हरिवर्षक्षेत्र - सुषमसुषमादिकाळमां वगेरेमां एक साथे उत्कृष्टथी दश सिद्ध थाय छे माटे तुल्य छे. वीशसिद्धो स्त्री-अधोलोकना एक विजय आदिमां थाय छे एटले चार-दश सिद्धोथी अल्प छे. तथा वीशपृथ सिद्धो आखा अधोलोकमां बुद्ध बोधितादि थाय छे 1. ततोऽष्टशतसिद्धाः संख्येयगुणाः, जम्बूद्वीपभरतैरवतविदेहादिषु स्वस्थानाल्लभ्यन्ते इतिकृत्वा । 2. सर्वस्तोका जलेसिद्धाः 1, स्थलसिद्धा: संख्येयगुणाः 2 / सर्वस्तोकाः समुद्रसिद्धाः 1. द्वीपसिद्धाः संख्येयगुणाः 2 / 3. ते तु अनन्तरसिद्धाः । परंपराश्चैव भवन्ति ज्ञातव्याः ।
Page #113
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः एटले वीशथी तुल्य छे, कारण के आ बंने स्वल्प क्षेत्र-काळादिमां क्यारेक ज संभवे छे एटले अत्यंत अल्प संख्यक छे. त्यारबाद एकसो आठ सिद्ध तेनाथी संख्यगुणा छे, ते जबूद्वीपना भरताइरवत-विदेहादिमां स्वस्थानथी प्राप्त करे छे । स्वस्थानथी सिद्ध थाय छे एटला माटे. तथा द्विआवृत्ति न्यायथी संख्यय गुणा शेष पण अल्पबदुत्व विकल्पो थाय छे. जेम के - "सर्वस्तोक जलसिद्धो तेनाथी स्थलसिद्धो संख्ययगुणा, सर्वाल्प समुद्रसिद्धो तेनाथी द्विईपसिद्धो संख्ययगुणा" वगेरे प्रकारे पण अल्पबदुत्व घणी रीते थई शके छे. आ वातने "समुद्रीवास्तथत' वगेरे विशेष वक्तव्यतामां जणावाशे. ॥ 79 ॥ आ अनंतरसिद्धिनी प्ररूपणा करी, हवे परंपरसिद्धनी प्ररूपणा कराय छे. ते पण अल्पबदुत्वना विस्तारने जाणवा माटे कह्युं छे - "ते सिद्धो बे प्रकारना छे अनंतरसिद्धो अने परंपरसिद्धो एम जाणवा." त्यां परंपरसिद्धनी प्ररूपणानो संक्षेप करे छे - (mU0) जेण कमेण परूवण, सिद्धाण अणंतराण दारेसुं । तेण कमेण परंपर-सिद्धा वि परूविया दुविहा ॥ 80 ॥ (0) घेन मेळ प्रपा सिद्धानामनारा ताजु तेन क्रमेण परंपरसिद्धा अपि प्ररूपिता द्विविधाः ॥ 80 ॥ (TI0) जेण कमेण परूवणं सिद्धाणमणंतराण 'दारेसुं' सत्पदप्ररूपणादिषु मूलद्वारेषूत्तरेषु च क्षेत्रादिमार्गणाद्वारेषु तेण कमेण परंपरसिद्धा वि परूविया दट्ठव्वा इति वक्सेसो । तत्र प्ररूप्यमाणप्ररूपणयोरभेदात् सैषा परंपरसिद्धप्ररूपणा वक्ष्यमाणा द्विविधेति गाथार्थः ॥ 80 ॥ तां चाह (अनु) जे क्रमथी सत्पदप्ररूपणादि मूळ द्वारो अने क्षेत्रादि मार्गणाना उत्तरद्वारोमां अनंतर सिद्धनी प्ररूपणा करी che. te ja
Page #114
--------------------------------------------------------------------------
________________ 97 8. अल्पबहुत्वद्वार (मूल) परंपरसिद्धनी प्ररुपणा क्रमथी परंपरप्ररूपणा पण प्ररूपेली जाणवी एवो वाक्यनो उपसंहार छे, त्यां प्ररूप्यमाण-प्ररूपणाना अभेदथी ते आ कहेवानारी परंपरसिद्ध प्ररूपणा be prakAranI che. | 80 che te परंपरसिद्धनी प्ररूपणा कहे छे. परंपरसिद्धनी प्ररूपणा (mU0) उप्पज्जमाणगपरंपरा उ जा होइ अट्ठसमया u। तेण परेण परंपर-पच्चुप्पण्णा मुणसु सिद्धा ॥ 81 ॥ (chA0) उत्पद्यमानकपरंपरा तु या भवत्यष्टसमया तु । तेन परेण परंपर-प्रत्युत्पन्नान् जानीध्वं सिद्धान् ॥ 81 ॥ (TI0) "उप्पज्जमाण" गाहा ॥ तत्रैका उत्पद्यमानकनयाभिमता परंपरा । सा पुनः का ? जा 'होइ अट्ठसमया u' तुशब्दो विशेषणार्थः, द्विप्रभृति यावद्भवन्त्यष्टसमयास्ते नैरन्तर्येण सिद्धिक्रियायोगादुत्पद्यमानकनयपक्षमापतितेति वाक्यशेष इति भावार्थः, 'तेण परेणं ति ततोऽष्टभ्यः समयेभ्यः परतो नियमतः सिद्धिक्रियाव्यवच्छेदात्परंपरपूर्वोत्पन्ननयाभिमताम् । 'जानीध्वम् सिद्धान्' इति एवं परंपरपूर्वोत्पन्नभावप्रज्ञापनीयनयमतेन यथोक्तलक्षणोत्पद्यमानपरंपरभावप्रज्ञापनीयनयमतेन च सर्वानाद्यनन्तसिद्धप्ररूपणा द्रष्टव्येति गाथार्थः ॥ 81 ॥ अत एवाधस्तादभिव्यक्तिपक्ष आसृत आगमस्य, सांप्रतमस्याः सत्पदप्ररूपणादिषु मूलोत्तरद्वारेष्वतिदेशार्थमाह (अनु.) परंपर सिद्धने आश्रयीने एक उत्पद्यमानक नयने अभिमत परंपरा छे. ते कई परंपरा छे ? ते बेथी मांडीने आठ समय सुधी निरंतर सिद्धिक्रिया योगथी उत्पद्यमानक नय पक्षना आश्रयवाळी छे. ते आठ समय पछी नियमा सिद्धिक्रियाना व्यवच्छेदथी अर्थात् आठमा समय पछी अनंतर नवमा समये सिद्ध
Page #115
--------------------------------------------------------------------------
________________ सिद्धप्राभृत : सटीकः न थाय. तेवी, ते परंपर पूर्वोत्पन्न नयने अभिमत मानेली छे. आ रीते, परंपर पूर्वोत्पन्न भाव प्रज्ञापनीय नय मतथी अने यथोक्त लक्षण उत्पद्यमान परंपर भाव प्रज्ञापनीय मतथी सर्व अनादिअनंत सिद्ध प्ररूपणा जाणवी. | 81 छे एटले ज, नीचे (आगळ) आगमनो अभिव्यक्ति पक्ष आश्रण करायो छे. अत्यारे एनो सत्पदप्ररूपणादि मूळ-उत्तर द्वारोमां अतिदेश (संक्षेप) जणावे छे. (mU0) उप्पज्जमाणगपरंपरा उ जह ceva'NaMtarA सिद्धा । संताइए तह च्चिय, अभिलावविसेसिया णेया ॥ 82 ॥ (0) 3पमान परंपरातुं यथा वैवाननार: सिद्धरा सदादिके तथा चैवाभिलापविशेषिता शेयाः ॥ 82 ॥ (TI.) "पुष्पमाळ" हा |कल्पद्यमानपरंपरसिद्ध: वर्ष द्रष्टव्याः ? उच्यते - 'जह चेव 'णंतरा सिद्धा' अनन्तरप्रकरणे ये विस्तरेणोक्तास्तद्वदेतेऽपि । क्व ? 'संतादिके सत्पदादिद्वारविधौ तथैव द्रष्टव्याः । यदि परं 'अभिलावविसेसिया णेया' परंपरसिद्धा इत्यनेनाभिलापेन विशेषिता इति गाथार्थः ॥ 82 ॥ अधुनाऽतिदेशविशेषमाह (अनु) उत्पद्यमान परंपर सिद्धो कई रीते जाणवा? जवाब - अनंतर सिद्धना प्रकरणमां जे विस्तारथी कहेला छे तेनी जेम आ पण सत्पद आदि द्वार विधिमां ते ज रीते जाणवा. विशेष एटलो के अहीं अनंतर सिद्धना स्थाने परंपर सिद्धनो अभिलाप करवो. ने 82 ॥ हवे, विशेष अतिदेश (संक्षेप) जणावे छे. (mU0) संतपय खेत्त फुसणा, भावो य परंपराण सिद्धाणं । पुव्वुप्पण्णाण तहा, सेसपयाणं विसेस इमो ॥ 83 ॥
Page #116
--------------------------------------------------------------------------
________________ 8. अल्पबहुत्वद्वार (मूल) परंपरसिद्धनी प्ररूपणा परिमाणेण अनंता, कालोऽणाईअणंतओ तेसिं । णत्थि य अंतरकालो, अप्पाबहुयं अओ वोच्छं ॥ 84 ॥ सामुद्द दीव जलथल, दोण्हं दोण्हं तु थोवसंखगुणा । उड्डाहतिरियलोए, थोवा संखागुणा संखा ॥ 85 ॥ ( chA0) सत्पद - क्षेत्र - स्पर्शना-भावश्च परंपराणां सिद्धानाम् । पूर्वोत्पन्नानां तथा, शेषपदानां विशेषोऽयम् ॥ 83 ॥ परिमाणेनानन्ताः, कालोऽनाद्यनन्तस्तेषाम् । नास्ति चान्तरकालोऽल्पबहुत्वमतो वक्ष्यामि ॥ 84 ॥ " समुद्रो द्वीपो जलं स्थलं द्वयोर्द्वयोस्तु स्तोक-संख्यगुणाः । ऊर्ध्वाधस्तिर्यग्लोके, स्तोकाः संख्यगुणाः संख्याः ॥ 85 ॥ 99 ( TI0 ) " संतपय खेत्त फुसणा भावो य" एतद् द्वारचतुष्टयं यथोत्पद्यमानपरंपराणां सिद्धानामतिदिष्टं 'पुव्वुपण्णाण तहा' पूर्वोत्पन्नपरंर्परभावसिद्धानामपि तथैव द्रष्टव्यम्, द्वारचतुष्टयमप्यङ्गीकृत्य विशेषाभावात् । यत्र तु विशेषस्तान्याह - 'सेसपयाणं' देव्वप्पमाणाईणं' 'विसेसो' भेयो अणंतरसिद्धपरूवणाओ सगासा इमो ॥ 83 ॥ तंजहा - " परिमाणेण अणंता" गाहा ॥ परंपरसिद्धा ण उ जहा अणंतरसिद्धा संखेज्जा इति दव्वपमाणभेओ । 'कालो' 'णाईअणंततो तेसिं' परंपरसिद्धाणं अनादित्वात्, न तु जहा अणंतरसिद्धाणं अट्ठसमया इति कालदारविसेसो । 'णत्थि य अंतरकालो' कुतो ? यतो विवक्षितप्रथमसमयसिद्धेभ्यो येऽन्येऽतिक्रान्तानादिकालसिद्धास्ते सर्वे परंपरसिद्धाः, अतो नास्त्यन्तर 1. ' 0 पर सिद्धा । 0' पातासंपा । 2. द्रव्यप्रमाणादीनां भेदोऽनन्तरसिद्धप्ररूपणायाः सकाशोऽयम् । तद्यथा-परंपरसिद्धा न तु यथाऽनन्तरसिद्धाः संख्येया x द्रव्यप्रमाणभेदः । 3. न तु यथाऽनन्तरसिद्धानामष्टसमया x कालद्वारविशेषः । समुद्रसिद्धेभ्यो द्वीपसिद्धाः संख्येयगुणाः, जलसिद्धेभ्यः स्थलसिद्धाः संख्येयगुणाः ।
Page #117
--------------------------------------------------------------------------
________________ 100 सिद्धप्राभृत : सटीकः fmati । अपविदुर्व को वो छे इ 84 / तथा-"सामुद्दे टीव" पहि । एवं विस्तराल्पबहुत्वाधिगमार्थमत्रैव परंपरसिद्धप्ररूपणा कृता । अधुनैतदल्पबहुत्वमुच्यते-समुद्दसिद्धेहिंतो दीवसिद्धा संखेज्जगुणा, जलसिद्धेहिंतो थलसिद्धा संखेज्जगुणा । एवं दोण्हं दोण्हं तु पयाणं थोव संखगुणा सिद्धा अल्पबहुत्वमधिकृत्य वक्तव्या इत्यर्थः । उड्डलोगसिद्धा थोवा, अहोलोगसिद्धा संखेज्जगुणा, तिरियलोए संखेज्जगुणा, इति गाथार्थः ॥ 85 ॥ सांप्रतं क्षेत्रकालयोर्विशेषपरिज्ञानार्थमतिदेशमाह (अनु) सत्पदप्ररूपणा क्षेत्र - स्पर्शना अने भाव आ चारेय द्वारा जे रीते उत्पद्यमान परंपर सिद्धोना दर्शाव्या हता ते रीते ज पूर्वोत्पन्न परंपर सिद्धोनां पण जाणवा. आ चार द्वारोने आश्रयीने कांईपण विशेष नथी, पण ज्यां-ज्यां विशेष छे ते बतावे छे. अनंतरसिद्ध प्ररूपणा करतां आ स्थानमां द्रव्यप्रमाणादिनो विशेष छे. अर्थात् द्रव्यप्रणादि द्वारोमां कांईक भेद पडे छे. 83 ते भेद बतावे छे - द्रव्यप्रमाण द्वारने आश्रयीने जे रीते अनंतर सिद्धो संख्याता छे तेम परंपर सिद्धो नथी. तथा काळ द्वारमां - परंपरसिद्धोनो काळ अनादि होवाथी अनादि-अनंत छे ज्यारे अनंतरसिद्धोनो उत्कृष्टथी आठ समयनो काळ छे अर्थात आठ समय सुधी ज अनंतर सिद्ध थई शके पछी अवश्य अंतर पडे ज, ज्यारे परंपरसिद्धमां तो अंतर पडवा जेवुं कशुं छे ज नहि एटले अनादिअनंतकाळ सुधी थई शके. आटलो काळद्वारमां विशेष छे. एमां अंतरकाळ केम नथी? कारण के विवक्षित प्रथम समय सिद्धोथी जे अन्य थई गयेला अनादि काळना सिद्धो छे ते सर्वे परंपर सिद्धो छे एटले अंतर नथी. हवे, अल्पबहुत जणावीशुं. 584o ते आ रीते - 2. पर्व दयोर्कयोतु पोः स्तोत्र-संध्या: सिद्धार. 2. 'मसंवेक्न' पतासंपईट् 3. ऊर्ध्वलोकसिद्धाः स्तोकाः, अधोलोकसिद्धाः संख्येयगुणाः, तिर्यग्लोके संख्येयगुणाः ।
Page #118
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 1. क्षेत्रद्वार समुद्रसिद्धोथी द्वीपसिद्धो संख्यातगुणा छे. जलसिद्धोथी स्थसिद्धो संख्यगुणा che. Ama, be-be पदोमां अल्प-संख्यगुण सिद्धो अल्पबहुत्वने आश्रयीने कहेवा. उर्ध्वलोकसिद्ध अल्प, तेनाथी अधोलोकसिद्धो संख्यगुण छे अने तेनाथी तीरालोकमां संख्यातगुण सिद्ध थाय छे. ॥ 85 ॥ 101 हवे, क्षेत्र-काळनो विशेष जाणवा माटे संक्षेप जणावे छे - (mU0) खेत्तं कालो य जहा, बहुओ बहुया तहा उ सिद्धा उ । सट्टाळवप्नियाळ, सट्टाने वहु ते सिद्धे ॥ 86 ॥ ( chA0 ) क्षेत्रं कालश्च यथा, बहुको बहुकास्तथा तु सिद्धास्तु । स्वस्थानवर्जितानां, स्वस्थाने बहुकास्ते सिद्धाः ॥ 86 ॥ ॥ (TI0) "खेत्तं कालो य" गाहा कण्ठ्या ॥ र्णवरं सट्ठाणवज्जिया साहरणओ सट्ठाणे पुण थेवेसु वि खेत्तकालेसु बहुसिद्ध त्ति गाथार्थः ॥ 86 ॥ अधुना विभागमधिकृत्याह (अनु.) जेम क्षेत्र-काळ बहु होय तेम, सिद्धो पण बहु होय छे, परंतु एमां जे स्वस्थान वर्जित छे ते संहरणथी जाणवा एने आश्रयीने आ वात करेली छे परंतु स्वस्थानमां अर्थात् जन्म क्षेत्रमां तो थोडा पण क्षेत्र-काळमां बहु सिद्ध थाय छे एम समजवुं. 86 ॥ हवे, विभागने आश्रयीने कहे छे विभाग द्वार (मूळ) 1. क्षेत्र द्वार (मू) तवळे वातोद् वा, नंबुद्दीने य थायमंडे । पुक्खरवरे य दीवे, कमसो थोवाइसंखगुणा ॥ 87 ॥ त्तवार ॥ 1. नवरं स्वस्थानवर्जिताः संहरणतः स्वस्थाने पुनः स्तोकेष्वपि क्षेत्र - कालेषु बहुसिद्धा कृति ।
Page #119
--------------------------------------------------------------------------
________________ 102 सिद्धप्राभृत : सटीकः (chA0) लवणे कालोदे वा जंबूद्वीपे च धातकीखण्डे । पुष्करवरे च द्वीपे क्रमशः स्तोकादिसंख्यगुणाः ॥ 87 ॥ क्षेत्रद्वारम् ॥ (TI0) "लवणे" गाहा ॥ संमुद्ददीवे अहिकिच्च अप्पाबहुयं सुत्तसिद्धं । खेत्तविभागं पुण अहिकिच्च अत्थओ दंसिज्जइ - जंबुद्दीवे सव्वत्थोवा भरहेरवए सिद्धा, विदेहसिद्धा संखेज्जगुणा । संहरणतो सव्वथोवा चुल्लहिमवंतसिहरिसिद्धा 1, हेमवएरण्णवयसिद्धा संखेज्जगुणा 2, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा 3, तओ देवकुरूत्तरकुरुसिद्धा संखेज्जगुणा 4, हरिवस्सरम्मगवाससिद्धा विसेसाहिया 5, णिसहणेलवंतसिद्धा संखेज्जगुणा 6, तेहिंतो भरहेरवयसिद्धा संखेज्जगुणा 7, सट्ठाणं त्ति काउं, महाविदेहसिद्धा संखेज्जगुणा 8 / संपयं धायैसंडे सव्वत्थोवा चुल्लहिमवंतसिहरिसिद्धा 1, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा 2, णिसहणेलवंतसिद्धा संखेज्जगुणा 3, हेमवएरण्णवए य सिद्धा विसेसाहिया 1. समुद्रद्वीपानधिकृत्याल्पबहुत्वं सूत्रसिद्धं । क्षेत्रविभागं पुनरधिकृत्यार्थतो दर्शयते - जम्बूद्वीपे सर्वस्तोका भरतैरवते सिद्धाः, विदेहसिद्धाः संख्येयगुणाः । संहरणतः सर्वस्तोकाः लघुहिमवच्छिखरिसिद्धाः 1, हेमवद्धरण्यवत्सिद्धाः संख्येयगुणाः 2, महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः 3, ततो देवकुरूत्तरकुरुसिद्धाः संख्येयगुणाः 4, हरिवर्षरम्यक्वर्षसिद्धा विशेषाधिकाः 5, निषधनीलवत्सिद्धाः संख्येयगुणाः 6, ताभ्यां भरतैरवतसिद्धाः संख्येयगुणाः 7, स्वस्थानमिति कृत्वा, महाविदेहसिद्धाः संख्येयगुणाः 8 / सांप्रतं धातकीखण्डे सर्वस्तोका लघुहिमवच्छिखरिसिद्धाः 1, महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः 2, निषधनीलवत्सिद्धाः संख्येयगुणाः 3, हेमवद्धरण्यवति च सिद्धा विशेषाधिकाः 4, देवकुरूत्तरकुरुसिद्धाः संख्येयगुणाः 5, हरिवर्षरम्यग्वर्षसिद्धाः विशेषाधिका 6, भरतैरवतसिद्धा संख्येयगुणाः 7, महाविदेहसिद्धाः संख्येयगुणाः 8 / पुष्करवरद्वीपार्धे सर्वस्तोकाः लघुहिमवच्छिखरिसिद्धाः 1, महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः 2, निषधनीलवत्सिद्धाः संख्येयगुणाः 3, हेमवद्धरण्यवत्सिद्धाः संख्येयगुणाः 4, देवकुरूत्तरकुरुसिद्धाः, संख्येयगुणाः 5, हरिरम्यक्वर्षसिद्धा विशेषाधिकाः 6, भरतैरवतसिद्धाः संख्येयगुणाः 7, महाविदेहसिद्धाः संख्येयगुणाः 8 / एको दंडकः कर्तव्यः - 2. नास्ति पातास्ण्पा। 3. 'वंतरुप्पिसिद्धा संखेज्जगुणा 3, निसहनेल.' पातास्ण्पा॥
Page #120
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 1. क्षेत्रद्वार 4, देवकुरूत्तरकुरुसिद्धा संखेज्जगुणा 5, हरिवस्सरम्मगवाससिद्धा विसेसाहिया 6 भरहेरवयसिद्धा संखेज्जगुणा 7, महाविदेहसिद्धा संखेज्जगुणा 8 / पुक्खरवरदीवड्ढे सव्वत्थोवा चुल्लहिमवंतसिहरिसिद्धा 1, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा 2, णिसहणिलवंतसिद्धा संखेज्जगुणा 3, हेमवएरण्णवयसिद्धा संखेज्जगुणा 4, देवकुरूत्तरकुरुसिद्धा संखेज्जगुणा 5, हरिरम्मगवाससिद्धा विसेसाहिया 6 भरहेरवयसिद्धा संखेज्जगुणा 7, महाविदेहसिद्धा संखेज्जगुणा 8 / एगओ दंडओ कायव्वो- संव्वत्थोवा जंबुद्दीवे चुल्लहिमवंतसिहरिसिद्धा 1, तओ हेमवएरण्णवयसिद्धा संखेज्जगुणा 2, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा 3, देवकुरूत्तरकुरुसिद्धा संखगुणा 4, हरिरम्मगवाससिद्धा विसेसाहिया 5, णिसहणेलवंतसिद्धा संखगुणा 6, तओ धायैसंडे मुल्लहिमवंतसिहरिसिद्धा दो वि तुल्ला विसेसाहिया 7, ततो धायैसंडगमहाहिमवंतरुप्पिसिद्धा पुक्खरदीवगचुल्लहिमवंतसिहरिसिद्धा य चतारि वि तुल्ला संखेज्जगुणा 8, 103 1. सर्वस्तोका जंबुद्वीपे लघुहिमवच्छिखरिसिद्धाः 1 ततो हेमवद्धेरण्यवत्सिद्धाः संख्येयगुणाः 2, महाहिमवदुक्मिसिद्धाः संख्येयगुणाः 3, देवकुरूत्तरकुरुसिद्धाः संख्यगुणाः 4 हरिरम्यग्वर्षसिद्धा विशेषाधिकाः 5, निषधनीलवत्सिद्धाः संख्यगुणाः 6, ततो धातकीखण्डे लघुहिमवच्छिखरिसिद्धा द्वावपि तुल्या विशेषाधिकाः 7, ततो धातकीखण्डगमहाहिमवदुक्मिसिद्धाः पुष्करद्वीपगलघुहिमवच्छिखरिसिद्धाश्च चत्वारोऽपि तुल्याः संख्येयगुणाः 8, धातकीखण्डगनिषधनीलसिद्धाः पुष्करद्वीपमहाहिमवद्रुक्मिसिद्धाश्च चत्वारोऽपि तुल्याः संख्येयगुणाः 9, ततो धातकीखण्डगहेमवद्धेहरण्यवत्सिद्धा विशेषाधिकाः 10, पुष्करनिषधनीलसिद्धा: संख्येयगुणाः 11, धातकीखण्डे देवकुरूत्तरकुरुसिद्धा: संख्येयगुणाः 12, धातकीहरिरम्यक्वर्षसिद्धा विशेषाधिका: 13, पुष्करहेमवद्धेरण्यवत्सिद्धाः संख्यगुणाः 14, पुष्करदेवकुरूत्तरकुरुसिद्धाः संख्यगुणाः 15, पुष्करहरिरम्यक्सिद्धा विशेषाधिकाः 16, जंबूद्वीपभरतैरवतसिद्धाः संख्यगुणाः 17, ततो धातकी भरतैरवतसिद्धा 18, पुष्करभरतैरवतसिद्धाः 19, जंबूद्वीपविदेहसिद्धाः 20, ततो धातकीविदेहसिद्धाः 21, ततो पुष्करविदेहसिद्धाः संख्या 22 / क्षेत्रमिति समाप्तम् ॥
Page #121
--------------------------------------------------------------------------
________________ 104 सिद्धप्राभृत : सटीकः धायैसंडगणिसहणीलसिद्धा पुक्खरदीवगमहाहिमवंतरुप्पिसिद्धा य चतुरो वि संखेज्जगुणा 9, ततो धायैसंडगहेमवएरण्णवयसिद्धा विसेसाहिया 10, पुक्खरणिसहणीलसिद्धा संखेज्जगुणा 11, धायैसंडदेवकुरूत्तरकुरुसिद्धा संखेज्जगुणा 12, धायै हरिरम्मगवाससिद्धा विसेसाहिया 13, पुक्खरहेमवएरण्णवयसिद्धा संखगुणा 14, पुक्खरदेवकुरूत्तरकुरुसिद्धा संखगुणा 15, पुक्खरहरिरम्मगसिद्धा विसेसाहिया 16, जंबुद्दीवभरहेरवयसिद्धा संखगुणा 17, तओ धायैभरहेरवयसिद्धा 18, पुक्खरभरहेरवयसिद्धा 19, जंबुद्दीव विदेहसिद्धा 20, तओ धायैविदेहसिद्धा 21, तओ पुक्खरविदेहसिद्धा संखगुणा 22 ॥ 87 ॥ खेत्तेत्ति सम्मत्तं ॥ कालद्वारमाह (अनु.) समुद्र द्वीपोने आश्रयीने अल्पबदुत्व सूत्रसिद्ध छे. तथा क्षेत्रविभागने आश्रयीने अर्थथी बतावाय छे, जेबूद्वीपना भरत-ऐरावत क्षेत्रमां सिद्धो - सर्वथी अल्प छे तेनाथी विदेहमां सिद्धो संखेय गुण छे. संहरणथी सर्वाल्प लघु हिमवंत - शिखरी पर्वतना सिद्धो छे 1, हेमवंत- हैरण्यवंत सिद्धो तेनाथी संख्यगुणा 2, महाहिमवंत - रुकिमसिद्धो संख्यातगुणा 3, तेनाथी देवकरूउत्तरकुरूना सिद्धो - संख्यातगुणा 4, हरिवर्ष - रम्ययक्षेत्रना विशेषाधिक 5, निषध-नीलवंतना संख्यात गुणा 6, तेनाथी भरताइरावत क्षेत्रना संख्यातगुणा 7, स्वस्थान होवाथी, तेनाथी महाविदेह सिद्धो संखेय गुणा छे 8 | हवे, धातकीखंडमां सर्वाल्प लघुहिमवंत - शिखरि सिद्धो 1, महाहिमवंत - रुकिमसिद्धो संवेय गुणा, 2, निषध-नीलवंतसिद्धो संखेय गुणा 3, हेमवंत-हरण्यवंत सिद्धो विशेषाधिक 4, देवगुरू-उत्तरकुरू सिद्धो संख्ययगुणा 5, हरिवर्ष-रम्यम् वर्ष सिद्धो विशेषाधिक 6, भरत-ऐरवत सिद्धो संख्यगुणा 7, महाविदेहसिद्धो संख्यगुणा 8, पुष्करवर द्वीपार्धमां 2. 'विलेणा 22 पुद्' - पातामंआ 2- "विना 26 नवु पातासंपई I
Page #122
--------------------------------------------------------------------------
________________ विमान (मून), 2. नार 105 सर्वजघन्य लघुहिमवंत-शिखरि सिद्धो, 1 महाहिमवंत - रूकिमसिद्धो संख्यगुणा 2, निषध-नीलवंत सिद्धो संख्य गुणा 3, हेमव-हेंरण्यवत् सिद्धो संख्य गुणा 4, देवकुरु-उत्तरकुरु सिद्धो संख्यगुणा 5, हरि-रम्यफ वर्ष सिद्धो विशेषाधिक 6, भरत-ऐरावत सिद्धो संख्यगुणा 7, महाविदेह सिद्धो संख्यगुणा 8 | एक दंडक करवो - सर्वाल्प जंबूद्वीपमां लघुहिमवंत - शिखरि सिद्धो 1, त्यार बाद, हेमवंत - हैरण्यवंत सिद्धो संवेय गुणा 2, महाहिमवंत - रूकिमसिद्धो संख्यगुणा 3, देवकुर-उत्तरकुरू सिद्धो संख्यगुणा 4, हरि-रम्यफवर्ष विशेषाधिक 5, निषध-नीलवंत सिद्धो संख्यगुणा 6, त्यार पछी, धातकीखंडमां लघुहिमवंत-शिखरि सिद्धो बंनेयना तुल्य विशेषाधिक 7, पछी, धातकीखंडना महाहिमवंत - रूकिमसिद्धो अने पुष्करद्वीपना लघुहिमवंतशिखरी सिद्धो चारे य तुल्य संख्यगुणा 8, धातकीखंडना निषध-नील सिद्धो - पुष्करद्वीपना महाहिमवंत - रूकिमसिद्धो ए चारेय संख्यगुणा 9, पछी, धातकीखंडना हेमवतहैरण्यवंतसिद्धो विशेषाधिक 10, पुष्करनिषध-नीलसिद्धो संख्यगुणा 11, धातकीखंड देवकुरू-उत्तरकुरू सिद्धो संख्यगुणा 12, धातकी हरिरम्यफवर्ष सिद्धो विशेषाधिक 13, पुष्कर हेमवंत-हैरण्यवंत सिद्धो संख्यगुणा 14, पुष्कर देवकुरू-उत्तरकुरू सिद्धो संख्यगुणा 15, पुष्कर हरि-रम्यक सिद्धो विशेषाधिक 16, जंबूद्वीप भारत-ऐरवत सिद्धो संख्यगुणा 10, पछी धातकी भरत-ऐरवतसिद्धो 18, पुष्कर भरत-ऐरवत सिद्धो 19, जंबूढीप विदेहसिद्धो 20, पछी धातकी विदेहसिद्धो 21, पछी, पुष्करविदेह सिद्धो संख्यगुणा रर ! 87 / क्षेत्र द्वारा पुरू थयुं che. have, kALadvAra jaNAve che. 2. काळ द्वार (mU0) ओसप्पिणिए थोवा, उस्सप्पिणिए विसेसमहिगा उ । संखेज्जगुणा य तओ, णोसप्पुस्सप्पिणीए वि॥88॥ओघो॥
Page #123
--------------------------------------------------------------------------
________________ 106 सिद्धप्राभृत : सटीकः (chA0) अवसर्पिण्यां स्तोकाः, उत्सर्पिण्यां विशेषाधिकास्तु । संख्येयगुणाश्च ततो, नोअवसर्युत्सर्पिण्यामपि ॥ 88 ॥ ओधः ॥ (TI0) "ओसप्पिणि" गाहा कंठा ॥ 88 ॥ ओघओ भणियं । संपयं विभागओ तक्कालतो य भण्णइ-तत्थ तक्कालओ (अनु.) अवसर्पिणीमां स्तोकसिद्धो तेथी उत्सर्पिणीमां विशेषाधिक सिद्ध अने तेनाथी नोअवसर्पिणी-उत्सर्पिणीना संख्यगुणा सिद्ध थाय छे. आ ओघथी कह्युं छे. हवे विभागथी अने तत्काळथी कहे छे त्यां तत्काळथी- तत्काळसिद्ध (mU0) ऐदूसमाए~ थोवा, संख असंखा दुवे विसेसहिया । दुसमसुसमा संखा, गुणा उ ओसप्पिणीसिद्धा ॥ 89 ॥ ऐदूसमाए~ थोवा, संख असंखा य दोण्णि सविसेसा । दुस्समसुसमा संखा, गुणा उ उस्सप्पिणीसिद्धा ॥ 90 ॥ थोवा दोण्ह विसेसो,संख असंखा दुवे य पुव्वकमा । ओसप्पिणिउस्सप्पिणि-तैयाए संख सविसेसा ॥ 91 ॥ (chA0) अतिदुष्षमायां स्तोकाः, संख्या असंख्या द्वौ विशेषाधिकाः । दुःषमसुषमायां संख्याः गुणास्तु अवसर्पिणीसिद्धाः ॥ 89 ॥ अतिदुष्षमायां स्तोकाः संख्या असंख्याश्च द्वौ सविशेषौ । दुःषमसुषमा संख्याः गुणास्तूत्सर्पिणीसिद्धाः ॥ 90 ॥ स्तोका द्वयोर्विशेषः संख्या असंख्या द्वावपि च पूर्वक्रमात् । अवसर्पिण्युत्सर्पिणी-तृतीयायां संख्याः सविशेषाः ॥ 11 ॥ 1. ओघतो भणितम् । सांप्रतं विभागतस्तत्कालतश्च भण्यते - तत्र तत्कालत:
Page #124
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), तत्कालसिद्ध (TI0) "ऐदूसमाए~" गाहा ॥ ओसप्पिणीए सव्वत्थोवा ऐदूसमाए सिद्धा 1, दूसमाए सिद्धा संखेज्जगुणा 2, सुसमा - दुसमाए असंखेज्जगुणा 3, कालस्स असंखेज्जत्तणओ । तओ सूसमाए विसेसाहिया 4, सूसमसुसमाए विसेसाहिया 5, दूसमसुसमाए संखेज्जगुणा 6 ॥ 89 ॥ संपयं उस्सप्पिणीमहिकिच्चाह - "ऐदूसमाए~" गाहा कंठा ॥ 90 ॥ एवं ताव पत्तेयं, संपयं दोण्हं पि एगओ Aha"thovA दोहं" गाहा ॥ सव्वथोवा दोन्हं पि ऐदूसमाणं 1, तओ उस्सप्पिणीदूसमाए विसेसाहिया 2, तओ ओसप्पिणीदूसमाए संखेज्जगुणा 3, 'असंखा दुवे य' त्ति दोण्ह वि सुसमदूसमाणं असंखेज्जगुणा 4, 'दुवे य पुव्वकम' त्ति ततो दोह वि सुसमाणं विसेसाहिया 5, एगंतसुसमाणं दोन्हं वि विसेसाहिया 6, 'ओसप्पिणिउस्सप्पिणितैया संख' त्ति उस्सप्पिणीए तैयारगे ओसप्पिणीए य चउत्थारगे एएसिं दोन्हं पि अरगाणं संखेज्जगुणा 7 / किमर्थमेवं सूत्रबन्धः ? इति चेदुच्यते - द्विरावृत्त्यर्थम्, अत एव यथासंख्येन तेओ उस्सप्पिणीए सव्वसिद्धा संखेज्जगुणा 8, ततो ओसप्पिणीसिद्धा विसेसाहिया ॥ 91 ॥ तक्काले ति सम्मत्तं ॥ संपयं तयकालओ आह 107 1. अवसर्पिण्यां सर्वस्तोका अतिदुष्षमायां सिद्धाः 1, दुष्षमायां सिद्धा: संख्येयगुणाः 2, सुषम-दुःषमायामसंख्येयगुणाः 3, कालस्यासंख्येयत्वात् । ततः सुषमायां विशेषाधिकाः 4, सुषमसुषमायां विशेषाधिकाः 5, दुष्षमसुषमायां संख्येय गुणाः 6 / सांप्रतमुत्सर्पिणीमधिकृत्याह x गाथा कण्ठ्या । एवं तावत्प्रत्येकं, सांप्रतं द्वयोरप्येककः आह - सर्वस्तोका द्वयोरपि अतिदुष्षमयोः 1, तत उत्सर्पिणीदुष्षमायां विशेषाधिकाः 2, ततोऽवसर्पिणीदुष्षमायां संख्येयगुणाः 3, द्वयोरपि सुषमदुष्षमयोरसंख्यगुणाः 4, ततो द्वयोरपि सुषमयोर्विशेषाधिकाः 5, एकान्तसुषमयोर्द्वयोरपि विशेषाधिका: 6, उत्सर्पिण्यां तृतीयारकेऽवसर्पिण्यां च चतुर्थारके एतयोर्द्वयोरप्यरकयो: संख्येयगुणाः 7 / 2-तत उत्सर्पिण्यां सर्वसिद्धाः संख्येयगुणाः 8, ततोऽवसर्पिणीसिद्धा विशेषाधिकाः ॥ तत्काल इति समाप्तम् ॥ साम्प्रतं तदकाल इति ।
Page #125
--------------------------------------------------------------------------
________________ 108 सिद्धप्राभृत : सटीकः (अनु.) अवसर्पिणीकाळमां अतिदुःषमा आरामां सर्वजघन्य सिद्धो थाय 1, तेनाथी दुःषमा आरामां संख्यात गुणा सिद्ध 2, तेनाथी सुषमदुषमामां असंख्यगुण सिद्ध थाय छे 3, कारण के त्यारे एक कोडाकोडी सागरोपम बेंतालीश हजार वर्ष जून जेटलो असंख्यकाळ छे, एटले सिद्धोनी संख्या पण ते रीते छे. तेनाथी सुषमा आरामां विशेषाधिक सिद्ध 4, तेनाथी सुषम-सुषमामां विशेषाधिक 5, तेनाथी दुःषमसुषमामां संख्यगुण सिद्ध थाय छे. ते 89 II हवे उत्सर्पिणीने आश्रयीने कहे छे, उत्सर्पिणीमां अतिदुःषमा आरामां सर्व जघन्य सिद्ध 1, दुःषमा काळमां संख्यगुण 2, सुषम दुःषमामां असंख्यगुण सिद्ध 3, सुषमामां विशेषाधिक, सुषम सुषमामां विशेषाधिक तथा दुःषम-सुषमामां संख्यातगुण सिद्ध थाय छे. जे 90 | आ प्रत्येक काळनी वात थई अत्यारे बंनेनो एक ज दंडक कहे छे - बंनेना अतिदुःषमा काळमां सर्वजघन्य सिद्ध थाय छे. 1, तेनाथी उत्सर्पिणीना दुःषम आरामां विशेषाधिक 2, तेनाथी अवसर्पिणीना दुःषम आरामां संख्यगुण 3, तेनाथी बंनेना सुषमदुःषमा आरामां असंख्यय गुण ज, तेनाथी बंनेना सुषमामां विशेषाधिक 5, तेनाथी बंनेना एकांत सुषमामां विशेषाधिक 6, तेनाथी उत्सर्पिणीना त्रीजा अने अवसर्पिणीना चोथा आरामां संख्य गुणा 7, आवुं केम कह्युं? द्धि आवृत्ति माटे, एटले ज संख्या अनुसार तेमाथी उत्सर्पिणीमां सर्वसिद्धो संख्यगुण 8, तेनाथी अवसर्पिणी सिद्धो विशेषाधिक छे. ते 91 . तत्काल समाप्त. ॥ हवे, तदकाळ जणावे छे. तदकाल सिद्ध (mU0) ऐदूसमाए~ थोवा, सविसेस असंख तिणि सविसेसा । तदकाले ओसप्पिणि-siddhANa'ppAbaDaM एयं ॥ 92 ॥ (0) गतिषमां तो , विशेषा संस्था विशेषा तदकालेऽवसर्पिणीसिद्धानामल्पबहुत्वमेतद् ॥ 92 ॥
Page #126
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), तदकालसिद्ध 109 __ (TI0) "अतिदूसमाए~" गाहा ॥ ओसप्पिणिए ऐदूसमाए सव्वत्थोवा सिद्धा 1, दूसमाए विसेसाहिया 2, तीर्थसद्भावात्, शुभतरकालयोगादित्यर्थः । तेओ दूसमासुसमाए असंखेज्जगुणा 3, तओ उवरिहुत्तं तिण्णि अरगा विसेसाहिया णेयव्वा । पच्छद्धं कण्ठं ति गाथार्थः ॥ 92 ॥ संपयं उस्सप्पिणीमहिकिच्चाह (अनु.) अवसर्पिणीकाळमां अतिदुःषमा आरामां सर्वजघन्य सिद्धो 1, दुःषमा आरामां तीर्थनो सद्दभाव होई शुभतरकाळना योगथी विशेषाधिक सिद्धो होय छे , त्यारबाद, दुःषमसुषमामां असंख्यगुणा अने त्यारबाद उपरना त्रणे आरामां अनुक्रमे विशेषाधिक जाणवा, तदकाळसिद्धमां अवसर्पिणी काळमां आ सिद्धोनुं अल्पबदुत्व यथाक्रम आरामां जाणवुं. I 92 I हवे, उत्सर्पिणी काळने आश्रयी ने अल्पबदुत्व बतावे छे - (mU0) ऐदूसमाइ दुण्णि u, थोव असंखा तिई विसेसहिया । तदकाले उस्सप्पिणि-सिद्धाण 'प्पाबहुं एयं ॥ 93 ॥ कालदारं ॥ (chA0) अतिदुष्षमादिद्वयोस्तु स्तोका असंख्या त्रयो विशेषाधिकाः । तदकाले उत्सर्पिणि सिद्धानामल्पबहुत्वमेतत् ॥ 93 ॥ कालद्वारम् ॥ (TI0) "ऐदूसमाइ" गाहा ॥ उस्सप्पिणीए ऐदूसमाए आइगहणा दूसमाए य एए दोण्णि वि अरए अहिकिच्च सव्वथोवा सिद्धा 1, दूसमसुसमाए असंखगुणा 2, "तिई विसेसहिय' त्ति तिण्णि 1. अवसर्पिण्यामतिदुष्षमायां सर्वस्तोकाः सिद्धाः (1) दुष्षमायां विशेषाधिकाः (2) / 2. ततो दुष्षमासुषमायामसंख्यगुणाः (3) तत उपरीभूतं त्रयोऽरका विशेषाधिका ज्ञातव्याः । पश्चाधु कण्ठ्यमिति - / साम्प्रतमुत्सर्पिणीमधिकृत्याह- / 3. उत्सर्पिण्यामतिदुष्षमायामादिग्रहणाद् दुष्षमायां चैतौ द्वावप्यरकावधिकृत्य सर्वस्तोकाः सिद्धाः (1) दुष्षमसुषमायामसंख्यगुणाः (2) / 4. त्रयोऽरकाः - /
Page #127
--------------------------------------------------------------------------
________________ 110 सिद्धप्रामृत : सटीकः अरगा 'विसेसाहिया णेयव्वा । पच्छद्धं कण्ठं ति गाथार्थः ॥ 93 ॥ काल त्ति सम्मत्तं ॥ गतिद्वारमाह (अनु.) उत्सर्पिणी काळमां अतिदुखमा अने दुषमा काळमां आ बंने आराओने आश्रयीने सर्वाल्प सिद्धो 1, दुषमसुषमामां असंख्यगुणा 2, ए पछीना त्रणे आरा अनुक्रमे विशेषाधिक जाणवा. तदकाळसिद्ध द्वारमां उत्सर्पिणी काळना सिद्धोनुं आ सत्यवत्व छ. ॥ 83 ॥ ॥ द्वार पूरे थयुं. (mU0) (उभए तिण्हं थोवा, सविसेस असंख तह विसेसहिया । दुगदुग विसेसमहिया, तदकालुभय भवे सिद्धा ॥ 94 ॥ )* (chA0) (उभयस्मिस्तिसूणां स्तोकाः, सविशेषा असंख्यास्तथा vishessaadhikaaH| द्वौ द्वौ विशेषमधिकौ, तदकालोभयस्मिन् भवेयुः सिद्धाः ॥ 94 ॥ ) (अनु.) (जने अपने माश्रयीने सपनत्व - मतिःषम तेमज एक दुषम आराने आश्रयीने अल्प सिद्धो 1, त्यारबाद अवसर्पिणी काळना दुषम आरामां सविशेष तथा दुषम सुषमामां असंख्य तेनाथी उत्सर्पिणीना दुषम सुषमामां विशेषाधिक तेनाथी बंनेना बंने आराओमां अनुक्रमे विशेषाधिक तदकाळ उभयमां सिद्धार्नु सत्यत्व थाय छ. ॥ 84 ॥ ) 3. गति द्वार (mU0) मणुई मणुया णारय, तिरिक्खिणी तह तिरिक्ख देवीओ। देवा य जहाकमसो संखेज्जगुणा मुणेयव्वा ॥ 94 ॥ एगिदिएहि थोवा, सिद्धा पंचिदिएहि~ संखगुणा । तरुपुढविआउतसकाइएहि संखा गुणा कमसो ॥ 95 ॥ 1. विशेषाधिका ज्ञातव्याः । पश्चाद्धं कण्ठयमिति x काल इति समाप्तम् ॥ * एतस्या गाथायाः टीका नास्ति तेनास्माभिरपि केवलं गाथानुसारेण छायाऽनुवादौ लिखितौ स्तः । एषा गाथा पातासंपा आदर्श नास्ति ।
Page #128
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 3. गतिद्वार 111 णरगचउत्थापुढवी, तच्चा दोच्चा तरू पुढवि AU । भवणवैदेविदेवा, एवं वणजोइसाणं पि ॥ 96 ॥ मणुसी मणुस्स पढमा, उणारया तह तिरिक्खि तिरिया य । देवा अणुत्तरादी, सव्वे वि सणंकुमारंता ॥ 97 ॥ ईसाणदेविसोहम्मदेवि ईसाणदेव सोहम्मा । सव्वेसि वि)जहाकमसो,अणंतरायाणसंखगुणा ॥18॥गिदार्॥ (chA0) मनुष्यी-मनुष्या-नारक-तिर्यचिणी तथा तिर्यग्देव्यः । देवाश्च यथाक्रमशः संख्येयगुणा ज्ञातव्याः ॥ 94 ॥ एकेन्द्रियेभ्य स्तोकाः सिद्धाः पंचेन्द्रियेभ्य संख्यगुणाः । तरुपृथिव्यपत्रसकायिकेभ्य संख्याः गुणाः क्रमशः ॥ 95 ॥ नरकचतुर्थपृथ्वी, तृतीया द्वितीया तरुः पृथव्यापः । भवनपतिदेवीदेवा एवं वनज्योतिषामपि ॥ 96 ॥ मनुष्यी मनुष्यः प्रथमास्तु नारकास्तथा तिर्यञ्चि तिरश्चश्च । देवा अनुत्तरादयः सर्वेऽपि सनत्कुमारान्ताः ॥ 97 ॥ ईशानदेवि सौधर्मदेवी ईशानदेवसौधर्माः । सर्वेषां यथाक्रमशोऽनन्तरागतानां संख्यगुणाः ॥ 98 ॥ (TI0) "मणुई" गाहा ॥ सव्वत्थोवा मणुस्सीहि अणंतरागया सिद्धा 1, मणुस्सेहिं संखेज्जगुणा 2 / णेरइएहिं संखेज्जगुणा 3, तिरिक्खिणीहिं संखेज्जगुणा 4, तिरिक्खजोणिगेहिं संखेज्जगुणा 5, देवीहिं संखेज्जगुणा 6, देवेहिं संखेज्जगुणा 7 / इति सूत्रार्थः । 1. सव्वेवि - इति नंदि. मलय. वृत्तै ॥ 2. सर्वस्तोका मानुषिभ्योऽनन्तरागताः सिद्धाः 1, मनुष्येभ्यः संख्येयगुणाः 2, नैरयिकेभ्य संख्येयगुणाः 3 तिरश्चिभ्य संख्येयगुणा: 4, तिर्यग्योनिकेभ्य संख्येयगुणाः 5, देविभ्य संख्येयगुणाः 6, देवेभ्य संख्येयगुणाः 7 / 2. 'तिरिक्खेहिं पातास्ण्पा।
Page #129
--------------------------------------------------------------------------
________________ 112 सिद्धप्राभृत : सटीकः विस्तरार्थस्त्वयम्-"गइ इंदिए य काए" अस्य द्वारत्रयस्य गतिमधिकृत्योक्तम् ॥ 94 ॥ इंदिए त्ति । "एगिदिएहि" गाहा ॥ एंगिदिएहि अणंतरागया सिद्धा थोवा 1, पंचिंदिएहि संखेज्जगुणा 2 / काए त्ति सव्वत्थोवा वणप्फईकाइएहि अणंतरागया सिद्धा 1, पुढविकाइएहिं अणंतरागया संखेज्जगुणा 2, आउकाइएहिं संखेज्जगुणा 3. तसकाइएहिं संखेज्जगुणा 4 ॥ 95 ॥ संपयं एगओ भण्णइ-"णरगचउत्था" गाहा ॥ सव्वत्थोवा चउत्थपुढवीओ अणंतरागया सिद्धा 1, तच्चाओ संखेज्जगुणा 2, दोच्चाओ संखेज्जगुणा 3, पत्तेयबायरपज्जत्तयवणप्फइहितो संखेज्जगुणा 4, बायरपज्जत्तपुढविकाइएहितो संखेज्जगुणा 5, एवं आउक्काइएहिं संखेज्जगुणा 6, भवणवासिणीहिं संखेज्जगुणा 7, भवणवासीहिं संखेज्जगुणा 8, वाणमंतरीहिं संखेज्जगुणा 9, वाणमंतरेहिं संखेज्जगुणा 10, जोइसिणीहि संखेज्जगुणा 11, जोईसिएहि संखेज्जगुणा 12 ॥ 16 ॥ "मणुसी" गाहा मणुस्सीहिं संखेज्जगुणा 13, मणुस्सेहिं संखेज्जगुणा 1-एकेन्द्रिभ्योऽनन्तरागताः सिद्धाः स्तोकाः 1, पंचेन्द्रिभ्य संख्येयगुणाः 2 / काय इति सर्वस्तोका वनस्पतिकायेभ्योऽनन्तरागताः सिद्धाः 1, पृथ्वीकायेभ्योऽनन्तरागताः संख्येयगुणाः 2, अप्कायेभ्य संखेयगुणाः 3, त्रसकायेभ्य संख्येयगुणाः 4 ॥ साम्प्रतमेकको भण्यते- 2. सर्वस्तोकाश्चतुर्थपृथिवीतोऽनन्तरागताः सिद्धाः 1, तृतीयायाः संख्येयगुणाः 2, द्वितीयायाः संख्येयगुणाः 3, प्रत्येकबादरपर्याप्तकवनस्पतेः संख्येयगुणाः 4, बादरपर्याप्तपृथ्वीकायिकेभ्यः संख्येयगुणाः 5, एवमप्कायेभ्यः संख्येयगुणाः 6, भवनवासिनीभ्य संख्येयगुणाः, 7, भवनवासिभ्य संख्येयगुणाः 8, वानव्यंतरीभ्य संख्येयगुणाः 9, वानव्यंतरेभ्यः संख्यगुणाः 10, ज्योतिषिणीभ्य संख्येयगुणाः 11, ज्योतिर्थ्य संख्येयगुणाः 12, मनुष्यीभ्य संख्येयगुणाः 13, मनुष्येभ्य संख्येयगुणाः 14, प्रथमनैरयिकेभ्यः संख्येयगुणाः 15, तिर्यञ्चीभ्य संख्येयगुणाः 16, तिर्यग्भ्य संख्येयगुणाः 17, अनुत्तरोपपातेभ्यः आरभ्याधोमुखं तावदानेतव्यं यावत्सनत्कुमार इति। तत ईशानदेवीभ्य संख्येयगुणाः, ततः सौधर्मदेवीभ्य संख्येयगुणाः, तत ईशान देवेभ्य संख्येयगुणाः, ततः सौधर्मदेवेभ्य संख्येयगुणाः, गतिरिति समाप्तम् ॥
Page #130
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 3. गतिद्वार 113 14, पढमणेरइएहि संखेज्जगुणा 15, तिरिक्खीहिं संखेज्जगुणा 16, तिरिक्खेहिं संखेज्जगुणा 17, अणुत्तरोववाइएहितो आढत्तं हेट्ठाहुत्तं ताव आणेयव्वं जाव सणंकुमार त्ति ॥ 97 ॥ "ईसाणदेवि" गाहा ॥ ततो ईसाणदेवीहिं संखेज्जगुणा, तओ सोहम्मदेवीहिं संखेज्जगुणा, ततो ईसाणदेवेहि संखेज्जगुणा, तओ सोहम्मदेवेहिं संखेज्जगुणा, गइ त्ति सत्त 28 | वेदारमाद- (अनु.) मनुष्य स्त्रीमांथी अनंतर आवेल सिद्धो अल्प 1, मनुष्योमांथी संख्यगुणा 2, नैरयिकोमांथी संख्यगुणा 3, तिर्यंच स्त्रीमांथी संख्यगुणा 4, तिर्यचोमांथी संख्यगुणा 5, देवीओमांथी संख्यगुणा 6, देवोमांथी संख्यगुणा 7, आ सूत्रार्थ छे. हवे विस्तारथी बतावे छे - गति-ईन्द्रिय अने काय आ त्रण द्वार गतिने आश्रयीने कह्या । 94 ॥ इन्द्रियने आश्रयीने जणावे छे. एकेन्द्रियमांथी अनंतर आवेला सिद्धो अल्प, पंचेन्द्रियमांथी संख्यय गुणा 2, कायद्वारने आश्रयीने सहुथी ओछा वनस्पतिमांथी अनंतर आवेला सिद्धो छे 1, पृथ्वीकायमांथी अनंतर आवेला संख्यगुणा 2, अकायमांथी संख्यगुणा 3, तेनाथी त्रसकायमांथी संख्यगुणा छे 4 ॥ 5 | हवे, एक दंडक कहे छे - चोथी नरकमांथी अनंतर आवेल सिद्धो सर्वथी ओछा 1, ते पछी त्रीजीमांथी आवेला संख्यगुण 2, बीजीमांथी संख्यगुण 3, प्रत्येक बादर पर्याप्त वनस्पतिमांथी संख्यगुणा 4, बादर पर्याप्त पृथ्वीकायमांथी संख्यय गुणा 5, एम, अकायमांथी संख्यगुणा 6, भवनवासी देवीमांथी संख्यगुणा 7, भवनवासी देवमांथी संख्यगुणा 8, वाणव्यंतर देवीमांथी संख्यगुण 9, वाणव्यंतर देवमांथी संख्यगुण 10, जयोतिष देवीमांथी संख्यगुण 11, ज्योतिषदेवमांथी संख्यगुण 12 / 96 / मनुष्य स्त्रीमांथी संख्यगुण 13, मनुष्यमांथी संख्यगुण
Page #131
--------------------------------------------------------------------------
________________ 114 सिद्धप्राभृत: सटीकः 14, प्रथम नरकमांथी संख्यगुण 15, तिर्यंच स्त्रीमांथी संख्यगुण 16, तिर्यंचमांथी संख्यगुण 17, अनुत्तरोपपातथी मांडीने नीचे सनत्कुमार सुधी उमसर संख्य-संख्यगुण 18 ॥ 87 ॥ तेनाथी ईशानदेवीमांथी संख्यगुण 19, सौधर्मदेवीमांथी संख्यगुण 20, तेनाथी ईशानदेवमांथी संख्यगुण 21, तेनाथी सौधर्मदेवमांथी अनंतर खावेत सिद्धो संख्यगुणा छे. गति द्वार समाप्त ॥ 88 ॥ हवे, वेद द्वार जणावे छे 4. वेद द्वार (mU0) थोवा णपुंस इत्थी, संखा संखागुणा तओ पुरिसा । ताणमणंतरमागय-भेयाण वि ते वि एमेव ॥ 99 ॥ वेददारं ॥ ( chA0) स्तोका नपुंसकः स्त्रियः, संख्याः संख्यगुणास्ततः पुरुषाः । तेषामनन्तरमागतभेदानामपि तेऽप्येवमेव ॥ 99 ॥ वेदद्वारम् ॥ (TI0) "थोवा णपुंस" गाहा ॥ संव्वथोवा णपुंसगसिद्धा 1, इत्थीसिद्धा संखेज्जगुणा 2, पुरिससिद्धा संखेज्जगुणा 3 / संपयं अणंतरागए ऽहिकिच्चाह - ताणं अणंतरागयभेयाण वि ते वि एमेव । कहं ? नपुंसगेहिंतो अणंतरागया सव्वत्थोवा णपुंसगसिद्धा 1, तेहिंतो चेव इत्थीसिद्धा संखेज्जगुणा 2, तेहिंतो चेव पुरिससिद्धा संखेज्जगुणा 1. सर्वस्तोका नपुंसकसिद्धाः 1, स्त्रीसिद्धा: संख्येयगुणाः 2, पुरुषसिद्धाः संख्येय-गुणाः 3 / साम्प्रतमनन्तरागतानधिकृत्याह - तेषामनन्तरागतभेदानामपि तेऽप्येवमेव । कथं ? नपुंसकेभ्योऽनन्तरागताः सर्वस्तोका नपुंसकसिद्धाः 1, तेभ्यश्चैव स्त्रीसिद्धाः संख्येयगुणाः 2, तेभ्यश्चैव पुरुषसिद्धाः संख्येयगुणाः 3, नपुंसकसिद्धा विशेषेणाधिकाः 4, स्त्रीभ्योऽनन्तरागताः सर्वस्तोका नपुंसकसिद्धाः 1, स्त्रीभ्योऽनन्तरागताः स्त्रीसिद्धाः संख्येयगुणाः 2, तेभ्यश्चैव पुरुषसिद्धा: संख्येयगुणाः 3, स्त्रीसिद्धा विशेषाधिकाः 4 / पुरुषेभ्योऽनन्तरागताः सर्वस्तोका नपुंसकसिद्धाः 1 तेभ्यश्चैव स्त्रीसिद्धा: संख्येयगुणाः 2, तेभ्यश्चैव पुरुषसिद्धाः संख्येयगुणाः 3, पुरुषसिद्धा विशेषाधिकाः 4 ॥ तीर्थद्वारमाह
Page #132
--------------------------------------------------------------------------
________________ 115 विजाति (मून), 4. वेदार तीर्थ 3, णपुंसगसिद्धा विसेसेणाहिया 4, इत्थीहितो अणंतरागया सव्वथोवा णपुंसगसिद्धा 1, इत्थीहितो अणंतरागया इत्थीसिद्धा संखेज्जगुणा 2, ताहिंतो चेव पुरिससिद्धा संखेज्जगुणा 3, इत्थीसिद्धा विसेसाहिया 4 / पुरिसेहितो अणंतरागया सव्वथोवाण पुंसगसिद्धा 1, तेहिंतो चेव इत्थीसिद्धा संखेज्जगुणा 2, तेहितो चेव पुरिससिद्धा संखेज्जगुणा 3, पुरिससिद्धा विसेसाहिया 4 ॥ 99 ॥ तित्थदारमाह (अनु.) वेद द्वारने आश्रयीने अल्पबहत्व जणावे छे - सर्वस्तीक नपुंसकसिद्धो 1, स्त्रीसिद्धो संख्यगुणा 2, तथा पुरुषसिद्धो संख्यगुणा 3, हवे अनंतरागतने आश्रयीने कहे छे - तेमना अनंतर आवेला भेदोना पण एम ज जाणवा - कई रीते ? नपुंसकमांथी अनंतर आवेला सर्वस्तोक नपुंसकसिद्धो, 1, तेनाथी स्त्रीसिद्धो संख्यगुणा 2, तेनाथी पुरुषसिद्धो संख्यगुणा 3, तेनाथी सर्वनपुंसकसिद्धो. विशेषाधिक 4, स्त्रीमांथी अनंतर आवेला नपुंसकसिद्धो अल्प 1, तेनाथी अनंतरागत स्त्री सिद्धो संख्यगुण 2, तेनाथी पुरुषसिद्धो संख्यगुण 3, कुल स्त्रीसिद्धो विशेषाधिक 4, पुरुषमांथी अनंतर आवेल नपुंसक सिद्धो अल्प 1, तेनाथी स्त्रीसिद्धो संख्यगुण 2, तेनाथी पुरुषसिद्धो संख्यगुण 3, सर्वपुरुषसिद्धो विशेषाधिक आ रीते वेद द्वारनुं अल्प बहुत्व थयुं. ते 99 / - प. तीर्थ द्वार (mU0) थोवा तित्थगरीओ, अतित्थसिद्धा य साहुणी साहू । कमसो संखा तित्थं-करा अणंता पुणो संखा ॥ 100 ॥ तिथनार छे (छा) स्तोवशातीर्थडतीर्थसिद्धिआ साधव्य: साधवा क्रमशः संख्यास्तीर्थकरा अनन्ताः पुनः संख्याः ॥100॥तीर्थ्द्वार्म्॥
Page #133
--------------------------------------------------------------------------
________________ 116 सिद्धप्रामृत : सटीकः (TI0) "थोवा तित्थगरीओ" गाहा ॥ सव्वत्थोवा तित्थगरिसिद्धा 1, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा 2, तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणा 3, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा 4 / तेहितो तित्थगरा अणंतगुणा, पुणो संखगुणा तिण्णि भंगा जहक्कमेणं ति दारं ॥ 100 ॥ लिङ्गद्वारमाह (अनु) तीर्थकरी सिद्धो सर्व अल्प 1, तीर्थकरीना तीर्थमां नोतीर्थसिद्धो संख्ययगुणा 2, तीर्थकरीना तीर्थमां नोतीर्थकरी सिद्धो संख्ययगुणा 3, तीर्थकरी तीर्थमां नोतीर्थकर सिद्धो संख्यगुणा 4, तेमनाथी तीर्थकरो अनंतगुणा छे त्यारबादना त्रणे भांगाओ अनुक्रमे संख्यगुणा जाणवा. आ रीते तीर्थद्वारमां अल्पबदुत्व द्वार deg49uct. ॥ 100 // ve, लिंगद्वार पतावे छे. 1. सिंग द्वार - .. चारित्रबार (mU0) गिहिअण्णसलिंगेहि~, सिद्धा थोवा दुवे असंखगुणा । दारं । पंचचरित्ते चौ तिग, थोव असंखा असंखगुणा ॥ 101 ॥ थोवं परिहारचऊ, पंचग संखा असंख छेय्तिग्ण्। छेयचङवं संखे, सामाइतिगं च संखगुणं ॥ 102 ॥ दारं ॥ (chA0) गृह्यन्यस्वलिङ्गैः सिद्धाः स्तोका द्वावसंख्यगुणाः । द्वारम् । पञ्चचारित्रे चतुस्त्रिके स्तोका असंख्याश्च संख्यगुणाः ॥ 101 ॥ स्तोकं परिहारचतुष्कं पंचकं संख्या असंख्याश्छेदत्रिकम् । छेदचतुष्कं संख्येयाः सामायिकत्रिकं च संख्यगुणाः ॥ 102 ॥ द्वारम् ॥ 1. सर्वस्तोकास्तीर्थकरीसिद्धाः 1, तीर्थकरीतीर्थे नोतीर्थसिद्धाः संख्येयगुणाः 2, तीर्थकरीतीर्थे नोतीर्थकरीसिद्धाः संख्येयगुणाः 3, तीर्थकरीतीर्थे नोतीर्थकरसिद्धाः संख्येथगुणा: 4, तेभ्यस्तीर्थकरा अनंतगुणाः पुनः संख्यगुणास्त्रयो भङ्गा यथाक्रमेणेति .. द्वारम् ।
Page #134
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 6. लिंगद्वार-7. चारित्रद्वार 117 (TI0) "गिहिअण्णसलिंगेहि~ सिद्धा थोवा दुवे asaMkhaguNa"tti कंठं । पच्छद्धेण चरित्तदारमाह-पंचचरित्तपच्छागडसिद्धा सव्वत्थोवा 1, चौचरित्तपच्छगडसिद्धा असंखेज्जगुणा 2, तिचरित्तपच्छागडसिद्धा संखेज्जगुणा 3 ॥ 101 ॥ एवं ता अवंजिए, वंजिए आह-"थोवं परिहारचऊ" गाहा ॥ सव्वथोवा छेदपरिहारसुहुमाहक्खायचौचरित्तपच्छागडसिद्धा 1, पंचहि पच्छागडसिद्धा संखेज्जगुणा 2, 'असंख cheyatiyaM'ti छेयसुहुमाहक्खायतिचरित्तपच्छाकडसिद्धा संखेज्जगुणा 3, 'छेयचउक्कं संखे' त्ति तओ सामाइयच्छेयसुहुमाहक्खायचौचरित्तपच्छाकडसिद्धा संखेज्जगुणा 4, 'सामाइयतियं च संखगुणं' ति सामाइयसुहमाहक्खायतिचरित्तपच्छाकडसिद्धा संखेज्जगुणा 5 द्वारं ॥ 102 ॥ बुद्धद्वारमाह (अनु.) लिंग द्वारा अनुसार अल्पबदुत्व विचारतां गृहस्थलिंग सिद्धो अल्प, तेनाथी अन्यलिंग सिद्धो असंख्यगुणा तथा तेनाथी स्वलिंगसिद्धो असंख्यगुणा छे. हवे, चारित्र द्वारमां पांचचारित्र पश्चात्कृतसिद्धो सर्वस्तीक छे. 1, तेनाथी चार चारित्र पश्चाद्भूतसिद्धो असंख्यगुणा 2, अने तेनाथी त्रणचारित्र पश्चाद्भूत सिद्धो संख्यगुणा छे. 3. आ अव्यंजित चारित्रनी वात थई, हवे, व्यंजित चारित्रमां छेद-परिहारविशुद्धि - सूक्ष्मसंपराय पश्चात्कृतसिद्धो संख्यगुणा 2, तेनाथी सामायिक-छेद-सूक्ष्मसंपाययथाख्यात ए चार चारित्र पश्चाद्भूत सिद्धो संख्यगुणा छे 4, 1. 'गिहिलिंग अण्णलिंग सलिगे थोवा' पातासंपा । 2. पश्चार्धेन चारित्रद्वारमाहपञ्चचारित्रपश्चात्कृतसिद्धाः सर्वस्तोकाः 1, चतुश्चारित्रपश्चात्कृतसिद्धाः असंख्यगुणाः 2, त्रिचारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः 3 ॥ 101 ॥ एवं तावदव्यजिते, व्यजिते आः। 3. सर्वस्तोकाश्छेदपरिहारसूक्ष्माथाख्यातचतुश्चारित्रपश्चात्कृतसिद्धाः 1, पञ्चभिः पश्चात्कृतसिद्धाः संख्येयगुणाः 2, छेदसूक्ष्माथाख्यातत्रिचारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः 3, ततः सामायिकच्छेदसूक्ष्माथाख्यातचतुश्चारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः 4, सामायिकसूक्ष्माथाख्यातत्रिचारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः 5 / 4. 'पुव्व दारमाह' पातास्ण्पा।
Page #135
--------------------------------------------------------------------------
________________ 118 सिद्धप्राभृत : सटीकः तेनाथी सामायिक - सूक्ष्मसंपराय - यथाख्यात आ त्रण चारित्र पश्चात्कृतसिद्धो संख्यगुणा जाणवा. 5 / 102 / 8. मुखबार - . ज्ञान द्वार (mU0) थोवा उ सयंबुद्धा,पत्तेयाई हवेज्ज संखगुणा । दारं । दुगचउतिगणाणीणं, थोव असंखा य संखगुणा ॥ 103 ॥ मणपज्जवणाणतिगे, दुगे चउक्के मणस्स णाणस्स । थोवा संख असंखा, ओहितिगे होति संखेज्जा ॥ 104 ॥ दारं ॥ (chA0) स्तोकास्तु स्वयंबुद्धाः प्रत्येकादयो भवेयुः संख्यगुणाः ॥ द्वारम् ॥ द्विचतुस्त्रिज्ञानीनां, स्तोका असंख्याश्च संख्यगुणाः ॥ 103 ॥ मनःपर्यवज्ञानत्रिके, द्विके चतुष्के मनसो ज्ञानस्य । स्तोकाः संख्या असंख्या, अवधित्रिके भवन्ति संख्येयाः ॥ 104 ॥ द्वारम् ॥ (TI0) "थोवा उ सयंबुद्धा" गाहा ॥ सव्वत्थोवा सयंबुद्धसिद्धा 1, सेसा पत्तेयादी तिण्णि वियप्पा जहक्कम संखगुणा ॥ पच्छद्धेण णाणदारमाह- सव्वत्थोवा दुणाणपच्छागडसिद्धा 1, चउणाणपच्छगडसिद्धा असंखेज्जगुणा 2, तिण्णाणपच्छागडसिद्धा संखेज्जगुणा 3 ॥ 103 ॥ एवं ता अव्वंजिए, वंजिए आह- "मणपज्जव" गाहा ॥ आभिणिबोहियसुयणाणमणपज्जवतिणाणपच्छागडा सव्वत्थोवा 1, आभिणि 1. सर्वस्तोकाः स्वयंबुद्धसिद्धाः 1, शेषाः प्रत्येकादयस्त्रयो विकल्पा यथाक्रम संख्यगुणाः ॥ पश्चार्धेन ज्ञानद्वारमाह- सर्वस्तोका द्विज्ञानपश्चात्कृतसिद्धाः 1, चतुर्ज्ञानपश्चातकृतसिद्धा असंख्यगुणाः 2, त्रिज्ञानपश्चात्कृतसिद्धाः संख्येयगुणाः 3 ॥ एवं तावदव्यजिते, व्यजिते आह- / 2. आभिनिबोधिकश्रुतज्ञानमनःपर्यवत्रिज्ञानपश्चात्कृताः सर्वस्तोकाः 1, आभिनिश्रुतज्ञानपश्चात्कृताः संख्यगुणाः 2, एवं पश्चार्धेन संख्या योजितव्या ।
Page #136
--------------------------------------------------------------------------
________________ विमान (मूळ), 8. युद्धना-1. शानदार-20. वहाणा 119 सुयणाणपच्छाकडा संखगुणा 2, एवं पच्छद्धेणं संखा जोएयव्वा । 'चउक्के मणस्स णाणस्स' त्ति मणणाणचउक्पज्जंतपच्छाकडा असंखेज्जगुणा 3 मंइसुतोहितिनाणपच्छाकडा संखेज्जगुणा ॥ 104 ॥ णाणेत्ति गयं । ओगाहणाद्वारमाह (अनु.) बुद्धिदारने आश्रयीने अल्पबदुत्व - स्वयंबुद्धसिद्धो सर्वस्तोक 1, शेष प्रत्येकबुद्धादि त्रणे विकल्पो यथाक्रमे संख्यगुणा जाणवा. गाथाना पश्चाईथी ज्ञान द्वारा जणावे छे. त्यां, बे ज्ञान पश्चात्युतसिद्धो - अल्प 1, चारज्ञान पश्चाद्भूत सिद्धो असंख्यगुणा 2, त्रणज्ञान पश्चात्कृतसिद्धो संख्यगुणा 3 ॥ 103 ॥ आ अव्यंजितमां वात थई हवे, व्यंजितमां जणावे छे - आभिनिबोधि-श्रुतज्ञानमन:पर्यवत्रिज्ञान पश्चाद्भूत सर्वस्तीक छे. 1, आभिनि-श्रुत ज्ञान पश्चात्कृत संख्यगुणा छे 2, आम, पश्चाईथी संख्या जोडवी, मनोज्ञान चतुष्कपर्वत पश्चातकृतो असंख्यगुणा 3, मति-श्रुतावधिज्ञान पश्चाद्भूत संख्यगुणा 4 जाणवा. / 104 ॥ ज्ञान द्वार पूरुं थयुं. हवे, अवगाहना द्वारा जणावे छे - 10. अवगाहना द्वार (भू) मोहि नहऊई, थोवा डोलिया मां वा तत्तो वि असंखगुणा, णायव्वा मज्झिमाए वि ॥105॥दार्ण्॥ (छा) मवीहना गया, तो 3ष्ट संध्या : ततोऽप्यसंख्यगुणा ज्ञातव्या मध्यमायामपि ॥ 105 ॥ द्वारम् ॥ 1. मनोज्ञानचतुष्कपर्यन्तपश्चात्कृता असंख्येयगुणाः (3) 2. मतिश्रुतावधित्रिज्ञानपश्चात्कृताः संख्येयगुणा । ज्ञानमिति गतम् । अवगाहनाद्वार माह- 'मिसुत्तोहितिगे'-पातास्ण्पा।
Page #137
--------------------------------------------------------------------------
________________ 120 सिद्धप्राभृत : सटीकः (TI0) "ओगाहणा" गाहा ॥ ओगाहणा जहण्णा दुहत्था, तीए सव्वत्थोवा 1, उक्कसिया धणुपुहुत्ताहिगपंचधणुसइगा, तीए असंखगुणा 2, तत्तो वि असंखगुणा मज्झिमाए 3 ति सुत्तत्थो । विसेसत्थो पुण इमो - सव्वत्थोवा पंचधणुसइगाए ओगाहणाए सिद्धा 1, साइरेगपंचधणुसइगाए असंखेज्जगुणा 2, ऊणगपंचधणुसइगाए संखेज्जगुणा 3 / सत्तरतणिगाए सिद्धा सव्वत्थोवा 1, ऊणगसत्तरतणिगाए असंखेज्जगुणा 2, साइरेगसत्तरयणिगाए संखेज्जगुणा 3 / एगओ पुण सत्तरतणियाए ओगाहणाए सिद्धा सव्वत्थोवा 1, पंचधणुसतिगाए असंखेज्जगुणा 2, तओ ऊणगसत्तरतणियाए असंखेज्जगुणा 3 / कहमेयं लब्भइ ? जओ महाविदेहगा तित्थगरा पंचधणुसयावगाहणगा सिझंति सव्वकालं, भण्णइ - पंचधणुसैगं एवं चेव ओगाहणाठाणं, ऊणसत्तरतणिगाणि 1- अवगाहना जघन्या द्विहस्ता, तस्यां सर्वस्तोकाः 1, उत्कृष्टा धनुष्पृथक्त्वाधिक पञ्चधनुःशतिका, तस्यामसंख्यगुणाः 2, ततोऽप्यसंख्यगुणा मध्यमायामिति 3 सूत्रार्थः । विशेषार्थः पुनरयं- सर्वस्तोकाः पञ्चधनुशतिकायामवगाहनायां सिद्धाः 1, सातिरेक पञ्चधनुःशतिकायामसंख्यगुणाः 2, ऊनकपञ्चधनुःशतिकायां संख्यगुणाः 3 / सप्तरनिकायां सिद्धाः सर्वस्तोकाः 1, ऊनकसप्तरनिकायामसंख्येयगुणाः 2, सातिरेक सप्तरनिकायां संख्येयगुणाः 3 / एककः पुनः सप्तरनिकायामवगाहनायां सिद्धाः सर्वस्तोकाः 1, पञ्चधनुःशतिकायामसंख्येयगुणाः 2, तत्र ऊनकसप्तरनिकायामसंख्येयगुणाः 3 / कथमेतल्लभ्यते ? यतो महाविदेहगास्तीर्थकराः पञ्चधनुःशतावगाहनका सिध्यन्ति सर्वकालं, भण्यते पञ्चधनुःशतिकमेवं चैवावगाहनास्थानं, ऊनसप्तरनिकानि पुनः सप्तरत्निभ्य आरभ्य प्रदेशहान्या यावद् द्विहस्तसिद्धास्तावदत्रान्तरेऽसंख्येयान्यवगाहनस्थानान्तराणि लभ्यन्ते, तेषु च सर्वेषु द्विहस्तेभ्य आरभ्य प्रदेशोत्तरादिकेषु विशेषाधिका सिद्धा लभ्यन्ते, तेनैकस्थानसिद्धेभ्योऽसंख्येयस्थानसिद्धा असंख्येयगुणाश्चैव भवन्ति । अथ मन्यसे वर्धमानतीर्थे चैव संख्येयकालवर्तिन ऊनसप्तरनिकास्तर्हि पंचधनुःशतेभ्यो विपरितसंख्यगुणा न भवन्तीति, भण्यते, पञ्चधनुःशतिकानां प्रविरलभावत्वाद् यद्येकेनापि प्रदेशेनोनाधिकास्तीर्थकरादयो लभ्यन्ते, तथाप्यधिकृदर्थो लभ्यते, अनन्तरवचनान्यथानुपपत्तेः ।
Page #138
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 10. अवगाहनाद्वार 121 पुण सत्तरतणिहितो आढत्ताणि पएसहाणीए जाव दुहत्थसिद्धा ताव एत्यंतरे असंखेज्जाणि ओगाहणट्ठाणंतराणि लब्भंति, तेसु य सव्वेसु दुहत्थेहितो आरब्भ पएसुत्तराइएसु विसेसाहिया सिद्धा लब्भंति, तेणं एगट्ठाणसिद्धेहितो असंखिज्जट्ठाणसिद्धा असंखिज्जगुणा चेव हवंति । अह मण्णसि वद्धमाणतित्थे चेव संखेज्जकालवत्तिणो ऊणसत्तरतणिगा तहिं पंचधणुसइएहितो विवरीयसंखगुणा ण होति त्ति, भण्णइ, पंचधणुसइगाणं पविरलभावत्तणओ जै एगेणावि पएसेण ऊणाहिया तित्थगरादी लब्भंति तहा वि अहिकदत्थो लब्भइ, अणंतरवयणण्णहाणुवत्तितो मन्तव्यमित्यलमतिप्रसङ्गेन । अनया दिशा शेषमपि भावितव्यम् । तेओ ऊणसत्तरतणिसिद्धेहितो ऐरेगपंचधणुसैगाए असंखेज्जगुणा 4, ऊणपंचधणुसइगाए संखेज्जगुणा 5, ऐरेगसत्तरतणिगाए विसेसाहिया 6 / णउस्सप्पिणीअणुभावाणुवत्तिउसभाजियतित्थसिद्धेहितो आरओ एए इह पक्कमे घेप्पंति ॥ 105 ॥ ओगाहणे त्ति सम्मत्तं ॥ उक्कस्से त्ति दारमाह (अनु.) अवगाहना द्वारने आश्रयीने अल्पबदुत्व जणावे छे - जघन्य अवगाहना सिद्धगतिनी प्राप्ति mATe be hAthanI che तेमां सर्वस्तोकसिद्धो 1, उत्कृष्ट अवगाहना धनुष्यत्व अधिक पांचशो धनुष्यनी छे तेमां असंख्यगुण सिद्धो 2, तेनाथी पण असंख्यगुणा मध्यम अवगाहनामां छे 3, एवो सूत्रार्थ छे. हवे, विशेष अर्थ बतावे छे. पांचशो धनुष्यनी अवगाहनामां सर्वस्तोक सिद्धो छे 1, सातिरेक पांचशो धनुष्यमां असंख्यगुणा 2, पांचशो धनुष्यथी ओछी 1- तत ऊनसप्तरनिसिद्धेभ्योऽतिरेकपञ्चधनुःशतिकायामसंख्येयगुणाः 4, ऊन पञ्चधनुःशतिकायां संख्येयगुणाः 5, अतिरेकसप्तरनिकायां विशेषाधिकाः 6, नोत्सर्पिण्यनुभावानुवर्तिऋषभाजिततीर्थसिद्धेभ्य आरत एत इह प्रक्रमे गृह्यन्ते ॥ 105 / / अवगाहनेति समाप्तम् ॥ उत्कृष्ट इति द्वारमाह
Page #139
--------------------------------------------------------------------------
________________ सिद्धप्राभृत: सटीक : अवगाहनामां तेनाथी संख्यगुणा छे 3, सात हाथ अवगाहनावाळा सिद्धो सर्वस्तोक छे 1. सातहाथथी ओछी अवगाहनावाळा असंख्यगुणा 2, साधिक सात हाथवाळा संख्यगुणा 3, एक दंडक आ रीते सात हाथथी ओछी अवगाहनावाळा असंख्यगुणा छे. 3, आ कई रीते थाय छे ? कारण के, महाविदेहना तीर्थंकरो सर्वकाळ पांचशो धनुष्यनी अवगाहनावाळा सिद्ध थाय छे. कहेवाय छे पांचशो धनुष्यनुं एक ज अवगाहना स्थान छे, सात हाथथी ओछी अवगाहनावाळा तो सात हाथथी मांडीने एक-एक प्रदेशनी हानिथी यावत् बे हाथ सिद्धो सुधी वचमां असंख्येय अवगाहना स्थानांतरो प्राप्त थाय छे. अने ते बधामां बे हाथथी मांडीने प्रदेश-प्रदेशनी वृद्धिमां विशेषाधिक सिद्धो प्राप्त थाय छे. तेथी एकस्थान सिद्धो करतां असंख्यस्थान सिद्धो असंख्यगुणा ज होय छे. 122 प्र. वर्धमान स्वामीना तीर्थमां ज संध्येयकाळवर्ति सात हाथथी ओछी अवगाहनावाळा hoya che to पांचशो धनुष्यथी विपरित संख्यगुणा न होय ? u. पांचशो धनुष्यवाळा अत्यंत अल्प होवाथी जो एक प्रदेशथी पण ओछा-वधु तीर्थंकरादि प्राप्त थाय तो पण आ ज अर्थ प्राप्त थाय छे. नहि तो अनंतर वचन आगळ कहेवानी वात तेना विना न घटे एटले उपरनी वात मानवी, वधु विस्तारथी सर्युं. आ दिशाथी शेष पण भाववुं. तेथी सात हाथथी ओछी अवगाहनावाळा करतां पांचशो धनुष्यथी अधिक अवगाहनावाळा सिद्धो असंख्य गुणा छे. 4, पांचशो धनुष्यथी ओछी अवगाहनावाळा संख्यगुणा छे 5, सात हाथथी वधु अवगाहनावाळा विशेषाधिक छे 6, नोत्सर्पिणी अनुभाव अनुवर्ती एवा ऋषभ-अजितनाथ भगवानना तीर्थमां थयेला सिद्धोथी मांडीने आ बधा सिद्धोना अल्पबहुत्व ग्रहण कराया छे. ॥ 105 ॥ आ रीते अवगाहना द्वार समाप्त थयुं.
Page #140
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 11. उत्कृष्टद्वार - 12. अंतरद्वार 11. उत्कृष्ट द्वार (mU0) अप्पडिवैया सिद्धा, संखासंखा अणंतकाला य । थोव असंखेज्जगुणा, संखेज्जगुणा असंखगुणा ॥ 106 ॥ दारं ॥ 123 ( chA0) अप्रतिपतिताः सिद्धाः संख्या असंख्या अनन्तकालाश्च । स्तोका असंख्येयगुणाः, संख्येयगुणा असंख्यगुणाः ॥ 106 ॥ द्वारम् ॥ ( TI0 ) " अप्प " गाहा ॥ अप्परिवडिया थोवा 1, संखेज्जकालपरिवडियसिद्धा असंखेज्जगुणा 2, असंखेज्जकालपरिवडियसिद्धा संखेज्जगुणा 3, अनंतकालपरिवडियसिद्धा असंखेज्जगुणा 4 ॥ 106 ॥ उक्कस्से त्ति सम्मत्तं ॥ अन्तरद्वारमाह (अनु.) अप्रतिपतित सम्यक्त्ववाळा सिद्धो अल्प छे 1,तेनाथी एक वखत सम्यक्त्व पामीने पड्या पछी संख्यातकाळे फरी पाछुं सम्यक्त्वादि पामी सिद्ध थनारा असंख्यगुणा छे 2, तेनाथी असंख्यकाळे पुनः प्राप्ति पछी सिद्ध थनारा संध्येयगुणा छे अने तेनाथी अनंतकाळे सिद्ध थनारा असंख्यात गुणा छे. 106 ॥ उत्कृष्ट द्वार समाप्त थयुं II 12. अंतर द्वार (mU0) छम्मासियम्मि थोवा, समए एक्कम्मि होंति संखेज्जा । एवं अंतरसिद्धा णिरंतराणं कमो इणमो ॥ 107 ॥ अट्ठसमयम्मि थोवा, संखेज्जगुणा य सत्तसमए उ । एवं परिहायंते, जाव पुणो दोण्णि समया उ ॥ 108 ॥ दारं ॥ ( chA0 ) षण्मासे स्तोकाः समये एकस्मिन् भवन्ति संख्येयाः । एवमन्तरसिद्धा निरन्तराणां क्रमोऽयम् ॥ 107 ॥ 2, 1. अप्रतिपतिताः स्तोकाः 1, संख्येयकालप्रतिपतितसिद्धा असंख्येयगुणा: असंख्येयकालप्रतिपतितसिद्धाः संख्यगुणाः 3, अनंतकालप्रतिपतितसिद्धा असंख्येयगुणाः । उत्कृष्ट इति समाप्तम् ।
Page #141
--------------------------------------------------------------------------
________________ 124 सिद्धप्राभृत : सटीकः अष्टसमये स्तोकाः, संख्येयगुणाश्च सप्तसमये तु । एवं परिहीयमाने यावत् पुन समयौ तु ॥ 108 ॥ द्वारम् ॥ (TI0) "छम्मासि" गाहा ॥ छम्मासियांतरसिद्धा थोवा । एगेगसमयंतरसिद्धा संखेज्जगुणा, एवं जाव जवमझं,तओ हीणे त्ति संतरदारं गयं ॥ अणुसमयदारं वत्तुकामो सयमेव संबंधेइ- णिरंतराणं कमो इणमो ॥ 107 ॥ "अट्ठसमयम्मि" गाहा ॥ अट्ठसमयसिद्धा थोवा, सत्तसमयसिद्धा संखेज्जगुणा, एवं संखेज्जगुणवड्डिए जाव दोसमए ॥ दारं ॥ 108 ॥ गणणादारमाह (मनु.) अंतरवारमा सत्य हुत्व - 7भासनसंतरे थ्न्।2। सिद्धो अल्प छे तेनाथी एक-एक समयना अंतरे थनारा सिद्ध संख्यातगुणा छे आ रीते यवमध्य सुधी जाणवुं तेनाथी हीन-हीन जाणवा सांतरद्वार पूरुं थयुं हवे निरंतरद्वार जणाववा माटे वृत्तिकार स्वयं संबंध करे छे निरंतर सिद्धोनो आ रीते क्रम होय छे. / 107 / आठ समये थनारा सिद्धो अल्प छे. तेनाथी सात समये थनारा संख्यातगुणा छे आ रीते छेक बे समये थनारा सिद्धो संध्यात-संध्यात गु वृद्धिथी. वा. ॥ 108 ॥ 13. गाना द्वार (mU0) अट्ठसयसिद्ध थोवा, सत्तहियसया अन्न्ण्त्गुन्नियाओ(y)| एवं परिहायंते, सपयाओ जाव पण्णासं ॥ 109 ॥ तत्तो पण्णासाओ, असंखगुणिया उ जाव पणुवीसं । पणुवीसा आरद्धा, संखगुणा होति एगंता ॥ 110 ॥ दारं ॥ (chA0) अष्टशतसिद्धाः स्तोकाः, सप्ताधिकशता अनंतगुणिताः । __ एवं परिहीयन्ते स्वपदाद् यावत् पञ्चाशत् ॥ 109 ॥ 1. षण्मासिकान्तरसिद्धाः स्तोकाः, एकसमयान्तरसिद्धाः संख्येयगुणाः, एवं यावत् यवमध्यं, ततो हीना इति सान्तरद्वारं गतम् ॥ अनुसमयद्वारं वक्तुकामः स्वयमेव संबध्नाति निरन्तराणां क्रमोऽयम् ॥ 2. अष्टसमयसिद्धाः स्तोकाः, सप्तसमयसिद्धाः संख्येयगुणाः, एवं संख्येयगुणवृद्धया यावद् द्वौ समयौ ॥ द्वारम् ॥ गणनाद्वारमाह
Page #142
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), 13. गणनाद्वार 125 ततः पञ्चाशतो ऽसंख्यगुणितास्तु यावत् पञ्चविंशतिः । पञ्चविंशतः आरब्धाः संख्यगुणा भवन्त्येकान्ताः ॥ 110 ॥ द्वारम् ॥ (TI0) "अट्ठसय" गाहा ॥ गणणाए अट्ठसयसिद्धा थोवा, सत्तहिगसयसिद्धा अणंतगुणा, एवं परिहायंतं अणंतगुणवड्डिए सपयाओ जाव पण्णास त्ति । संपयं - चउत्थभागो उवरि भण्णिही त्ति गाथार्थः ॥ 109 ॥ "तत्तो" गाहा ॥ तत्तो पण्णासाओ आरब्भ असंखगुणवुड्डि णेयव्वा । कहं ? औणपण्णाससिद्धा असंखेज्जगुणा, एवं जाव पणुवीसा । पच्छद्धं कंठमिति गाहत्थो ॥ 110 ॥ गतं गणणादारं ॥ भङ्गयाऽल्पबहुत्वविशेषख्यापनार्थं स्थानाल्पबहुत्वद्वारमाह (अनु.) गणना द्वारथी अल्पबदुत्व - एमां एकसो आठ सिद्धो एक समयमां थाय ते अल्प छे, तेनाथी एकसो सात सिद्धो अनंतगुणा छे. आम, घटता-घटता अनंतगुणवृद्धिथी स्वपदथी पच्चास सुधी आऐ. 4वे. 752 योथो माग वाशे. ॥ 108 ॥ त्या25॥6 पचासथी मांडीने असंख्यगुण वृद्धि थाय छे तेम जाणवुं. ते कई रीते? ओगण पचास एक समयमां सिद्धो असंख्यगुणा छे आ रीते पच्चीस सुधी जाणवुं. अर्थात् एक समयमां पच्चीस सुधीनी संख्या जाणवी. आ गाथानो उत्तरार्ध सरळ छे. ते पच्चीसथी मांडीने एक सिद्ध सुधी अनुक्रमे संख्यगुण वृद्धिथी जाणवा. अर्थात् पच्चीसथी एक सुधी अनुभ संध्यागु-2 वधे छ. ॥ 110 ॥ ना द्वार पूरे थयुं ॥ हवे, भंगीथी अल्पबदुत्व विशेष जणाववा माटे सौप्रथम स्थान अल्पबदुत्व जणावे छे. 1. गणनयाऽष्टशतसिद्धाः स्तोकाः, सप्ताधिकशतसिद्धा अनंतगुणाः, एवं परिहीयन्तेऽनन्तगुणवृद्ध्या स्वपदाद् यावत्पञ्चाशदिति । सांप्रतं - चतुर्थभाग उपरि भणिष्यते इति । 2. ततः पञ्चाशत आरभ्यासंख्यगुणवृदिर्घातव्या । कथं ? एकोनपञ्चाशसिद्धा असंख्येयगुणाः, एवं यावत् पञ्चविंशतिः । पश्चाधं कण्ठ्यमिति गाथार्थः । 3. 'मार्गणा' g-gh-न्ग्। पातास्ण्पा।
Page #143
--------------------------------------------------------------------------
________________ 126 सिद्धप्राभृत : सटीकः स्थान अल्पबदुत्व द्वार (mU0) उत्ताणग पासेल्लग, णिकुज्ज वीरासणे य उकुडुए । द्धट्ठिय ओमंथिय, संखेज्जगुणेण हीणाए ॥ 111 ॥ अप्पाबहुयं ॥ (chA0) उत्तानके पार्श्वके निकुब्जे वीरासने चोत्कुटे । ऊर्ध्वस्थितेऽवमस्थिते संख्येयगुणेन हीनेन ॥ 111 ॥ अल्पबहुत्वम् ॥ (TI0) "उत्ताणग" गाहा ॥ यथासंख्यमुद्देशिनामुत्तानादीनां संख्या योजयितव्या । कथम् ?, उत्ताणगसिद्धा सव्वबहुगा 1, पासेल्लगसिद्धा संखेज्जगुणहीणा 2, णिकुज्जसिद्धा संखेज्जगुणहीणा 3, एवं वीरासणसिद्धा 4, उक्कुडुयसिद्धा 5, उद्धट्ठियगसिद्धा 6, ओमत्थिगसिद्धा 7 अहोमुहसिद्धा 8 पुव्ववेरिहिं णिज्जमाणा अहोमुहणिखित्ता वा, सेसविगप्पा सओ परतो वा । एवं च खेतफुसणादारेसु दव्वपमाणविसेस जाणणत्थं भणियं ति गाथार्थः ॥ 111 ॥ गयमप्पबहुत्तं मूलद्वारम् । इदानीं सर्वद्वारविशेषोपलम्भार्थं सन्निकर्षद्वारमुच्यते, तत्र "तत्त्वभेदपर्यायैर्व्याख्या" इति न्यायात् क्रमतस्तत्त्वप्रदर्शनायाह (अनु.) उद्देश करायेला उत्तानादि आसनोनी संख्या अनुसार संख्याओ जोडवी. (जे प्रमाणे उत्तानादि आसनोनोक्रम छे ते प्रमाणे संख्या जोडवी जेम के उत्तान अवस्थामां सौथी वधु संख्या छे त्यारबाद ओछी-ओछी दरेक आसनोमां जाणवी.) ते कई रीते जोडवी? एमां अल्पबदुत्व दरेक आसनोमां बतावे छे. सौप्रथम उत्तान आसनमां 1. उत्तानकसिद्धाः सर्वबहुकाः 1, पार्श्वकसिद्धाः संख्येयगुणहीनाः 2, निकुब्जसिद्धाः संख्येयगुणहीनाः 3, एवं वीरासनसिद्धाः 4, उत्कटुकसिद्धाः 5, ऊर्ध्वस्थितकसिद्धाः 6, अवमस्थितकसिद्धाः 7, अधोमुखसिद्धाः 8, पूर्ववैरिभिर्नीयमाना अधोमुखनिक्षिप्ता वा, शेषविकल्पाः स्वतः परतो वा । एवं च क्षेत्र-स्पर्शनाद्वारेषु द्रव्यप्रमाणविशेषज्ञापनार्थं भणितमिति । 2- 'लम्भार्थे' पातासंपा ।
Page #144
--------------------------------------------------------------------------
________________ विभागद्वार (मूल), स्थान अल्पबहुत्वद्वार 127 अर्थात् सीधी सुतेली अवस्थामां सिद्ध थयेला सहुथी वधु छे. 1, तेनाथी एक पासाथी-पडखाथी सुतेला पार्श्वकसिद्धो संख्यगुणहीन छे. 2, कुन्जावस्थामां सिद्ध संख्यातगुण हीन छे 3, आ रीते वीरासनमां सिद्ध 4, उत्कृष्ट आसनसिद्ध 5, उर्ध्वस्थितसिद्ध 6, अवमसिद्ध 7, अधोमुख सिद्ध 8, पूर्ववरिओ द्वारा लई जवाता अधोमुख फेंकायेला, तथा शेषविकल्पो स्व के परथी जाणवा. अने आ रीते क्षेत्र-स्पर्शना द्वारोमां द्रव्यप्रमाण विशेषने जाणवा माटे कह्युं छे. । 111 | अल्पबदुत्व नामनुं आठमुं मूळ द्वार पूरुं थयुं. हवे, सर्वद्रारोना विशेषने प्राप्त करवा माटे अर्थात् सर्वद्वारोमां जे कांई पण विशेष छे जे द्वारोमां कहेवायेल नथी तेना माटे नवमुं सन्निकर्ष द्वारा कहेवाय छे. त्यां "व्याख्या तत्व-भेद अने पर्यायोथी थाय छे" ए न्यायथी क्रमथी तत्त्व बतावे छे. - I 9 II संनिकर्ष द्वार (मूळ) - () तत्त्वथी व्याख्या (mU0) एत्तो य सण्णिगासो, दारेसु जहक्कमेण विण्णेओ । संजोगसण्णिगासो, पडुच्चसंबंध एगट्ठा ॥ 112 ॥ (0) तझ रिवर्षो काजु यथाळ विशेः संयोगसन्निकर्षः, प्रतीत्यसंबन्ध एकार्थाः ॥ 112 ॥ (TI.) "पत्तो य" कही । 'अतः' अत्यंवदुत्वीजूर्व सन्निवर्षो विज्ञेयः । क्व कथम् ? इत्युच्यते-'द्वारेषु' सर्वेषु द्रव्यप्रमाणादिषु यथाश्वमेळ' 3जीत्तलबेन . स वि तत्त्व: (1) ? सत-संयो:-द्रव्यप्र्रूप्न्नादीनाम्ल्प्भुत्व्स्ण्ख्येय्स्ण्ब्न्धो यः सन्निकर्षः - संहितानां तेषामुच्चारणं इस्वदीर्घतावत् । 'प्रतीत्यसंबन्धः' यथा जम्बूद्वीपादिक्षेत्रानेकसिद्धसंख्यां प्रतीत्यैकसिद्धानां बही संख्या । एवमापद्यन्ते एकार्थाः शब्दा इति गाथार्थः ॥ 112 ॥ सांप्रतं भेद उच्यते (अनु.) अल्पबदुत्वने जाणतां पहेलां संनिकर्ष जाणवो क्यां-कई रीते? सर्वद्रव्यप्रमाणादि द्वारोमां कहेला अनुसारथी जाणवो. ते तत्त्व शुं 2. 'गत्रात्प' पतासंग ।
Page #145
--------------------------------------------------------------------------
________________ 128 सिद्धप्राभृत : सटीकः छे? तत्त्व एटले के संयोग- द्रव्य प्ररूपणादिओनो अल्पबदुत्व संख्यय संबंधवाळो जे संयोग तेनो संनिकर्ष - संहित (जोडायेला) थयेला एवा तेमनुं ह्रस्वता-दीर्घतानी जेम उच्चारण करवुं ते तत्व छे, प्रतीत्यसंबंध - जेमके जबूदीपादि क्षेत्रनी अनेकसिद्ध संख्याने आश्रयीने एकसिद्धनी संख्या बहुमोटी छे एकबीजाने आश्रयीने कहेवाता आ संबंधने प्रतीत्य संबंध पण कहेवाय छे. आ रीते एक अर्थवाळा शब्दो आवे छे. संयोगसंनिकर्ष - प्रतीत्यसंबंध वगेरे ekAWka शब्दो छे ए रीते तत्त्व सम4. ॥ 112 / / वे, मेहनी व्याध्या उवे छे. भेद (mU0) दुविहो उ सण्णिगासो, सट्ठाणे चेव तह परट्ठाणे । पुरिसाणं साणं, परठाणं होइ सरिसाणं ॥ 113 ॥ (chA0) द्विविधस्तु सन्निकर्षः, स्वस्थाने चैव तथा परस्थाने । पुरुषाणां स्वस्थानं, परस्थानं भवति सदृशाम् ॥ 113 ॥ (TI0) "दुविहो उ सण्णिगासो" गाहा ॥ कहं दुविहो तु ? 'सट्ठाणे चेव तह परट्ठाणे' स्वस्थानं-यदाश्रित्य ओघतस्तत्प्रथमतया सिद्धभावोपलम्भः, यथा पुरिसाणं अट्ठसयं जत्थ सिद्धं तत्थ तित्थुप्पत्ति त्ति काउं सट्ठाणं भण्णइ । 'परठाणं' होइ सरिसाणं' ति जओ सण्णिगासणाऽहिकता तेण तत्थ चेव जे अण्णसंखवत्तिणो सिद्धा ते परठाणं ति । अत एवेत्थं चिरन्तनटीकाकृदाह- "सण्णिगासणा इच्छियव्वा" जे एक्कगा सिझंति ते बहुगा,जे दो दो सिझंति ते 1. कथं द्विविधस्तु ? / 2. पुरुषाणामष्टशतं यत्र सिद्धं तत्र तीर्थोत्पत्तिरिति कृत्वा स्वस्थानं भण्यते । 3. यतः सन्निकर्षणाधिकृता तेन तत्र चैव येऽन्यसंख्यावर्तिनः सिद्धास्ते परस्थानमिति । 4. "सन्निकर्षणा इष्टव्याः" ये एककाःसिध्यन्ति ते बहुकाः, ये द्वौ द्वौ सिध्यन्ति ते संख्यगुणहीनाः, एवं यावत्पञ्चविंशतिरिति । तेन परमसंख्येयगुणहीना यावत्पञ्चाशदिति । तेन परमनन्तगुणहीना यावदष्टशतमिति । एवमोघेन विभागेनापि । एवं चैव जंबूद्वीपे भस्तैरवतयोर्महाविदेहे । एवं धातकीखंडे पुष्करवरद्वीपार्धे च ये एककसिद्धास्ते बहुकाः, इतरे स्तोका इति ।
Page #146
--------------------------------------------------------------------------
________________ 1. निरंतर (मूत), 2. तत्त्वथी चा, मेर 129 संखेज्जगुणहीणा, एवं जाव पणुवीस त्ति । तेण परं असंखेज्जगुणहीणा जाव पण्णास त्ति । तेण परं अणंतगुणहीणा जाव अट्ठसयं ति । एवं ओघेण विभागेण वि । एवं चेव जंबुद्दीवे भरहेरवएसु महाविदेहे । एवं धायैसंडे पोक्खरवरदीवड्डे य जे एक्कगसिद्धा ते बहुगा, इयरे थोव त्ति । पूर्ववत् संहरणम् । अणंतरागई वा पडुच्च ओघ सट्ठाणपरट्ठाणे । यतः स एवाह-"लवणे जे एक्कगा सिझंति ते बहुगा, जे दो दो सिझंति ते असंखेज्जगुणहीणा । एवं कालोयणे वि" एवं कालादिष्वपि सर्वमार्गणाद्वारेषु स्वस्थानपरस्थाने द्रष्टव्ये इति गाथार्थः ॥ 113 ॥ एनामेवार्थगति दर्शयन् सर्वव्याप्त्यर्थं करणमाह (अनु.) सग्निकर्ष बे प्रकारनो कई रीते होय छे? स्वस्थान - के जेने आश्रयीने ओघथी प्रथमतया सिद्ध भावनो उपलभ्य थाय छे. जेम के एकसो आठ पुरुषो जे स्थाने सिद्ध थया त्यां तीर्थनी उत्पत्ति थाय छे एम करीने ते स्वस्थान कहेवाय छे. तथा समान संख्यावाळाने आश्रयीने परस्थान कहेवाय छे कारण के अहीं संनिकर्षणानो अधिकार छे तेथी त्यां ज जे अन्य संख्यावाळा सिद्धो थाय छे ते तेमनुं परस्थान कहेवाय che. ATalA mATe ja to चिरंतन टीकाकार कहे छे - "संनिकर्षणा मानवी" जे एकला सिद्ध थाय छे ते घणा che je be-be siddha थाय छे ते संख्ययगुणहीन छे एम पच्चीसनी संख्या सुधी जाणवुं, तेना पछी पचासनी संख्या सुधी असंख्यगुणहीन अने तेना पछी एकसो आठ सिद्ध सुधी अनंतगुणहीनता क्रमशः जाणवी. आम, ओघथी अने विभागथी पण जाणवुं. आ रीते ज जंबूद्वीपमां भारत-ऐरवत-महाविदेहमां, 1. अन्तरागति वा प्रतीत्य ओघस्वस्थान परस्थाने । 2. "लवणे ये एककाःसिध्यन्ति ते बहुकाः,ये द्वौ द्वौ सिध्यन्ति तेऽसंख्येयगुणहीनाः । एवं कालोदनेऽपि" 3. 'संखेज्ज' न्ग्। 4. "ऋतियो वि' 5--.
Page #147
--------------------------------------------------------------------------
________________ 130 सिद्धप्राभृत : सटीकः एम ज धातकीखंडमां अने पुष्करवरार्धद्वीपमां जे एक सिद्ध छे ते घणा छे बीजा अल्प छे. संहरणना विषयमां पूर्ववत् छे, अथवा अनंतरागतिने आश्रयीने ओघ स्वस्थान-परस्थान छे. कारण के ते ज कहे छे - लवण समुद्रमां je ekasiddha che te bahu che je be-be siddha थाय छे ते असंख्यगुण हीन छे ए रीते कालोदधिमां पण जाणवुं." आम, कालादि सर्वमार्गखाद्वारोमां पण स्वस्थान-परस्थान जाणवा. ॥ 113 ॥ आ ज अर्थगतिने बताववा सर्वव्याप्ति माटे करण बतावे छे. (mU0) दट्टणं अट्ठसयं, सेसपयाणं तु चौहि~ हियलद्धं । बहुयाइहाणिसेसा, कमेणिमेणं तु णायव्वा ॥ 114 ॥ पढमेभागे संखा, असंख बीए अणंत तैयाइ । बिपए बहुसंखेज्जा, संखेज्जविवज्जिय चउक्के ॥ 115 ॥ खेत्ताइएसु एवं, णेयं काले वि लक्खणं इणमो । इक्कगमाई काला, चउतिगदुगसमयभागकमा ॥ 116 ॥ दारं ॥ (chA0) दृष्ट्रवाऽष्टशतं शेषपदानां तु चतुर्भिर्हितलब्धम् । बहुकादिहानिशेषाः क्रमेणानेन तु ज्ञातव्याः ॥ 114 ॥ प्रथमे भागे संख्याः, असंख्या द्वितीयेऽनन्तास्तृतीयादि । द्विपादे बहुसंख्येयाः संख्येयविवर्जिताश्चतुष्के ॥ 115 ॥ क्षेत्रादिकेष्वेवं ज्ञेयं कालेऽपि लक्षणमिदम् । एकगमादयः कालाः, चतुस्त्रिकद्विकसमयभागक्रमाः ॥ 116 ॥ (TI0) "दट्ठणं" गाहा ॥ जत्थ जत्थ अट्ठसयं संभवै तत्थ तत्थ "sesapayANaM"ti अट्ठगं अवणेत्तु सेसपयं सयं तस्स 'चौहिं' हियलद्धं' 1. यत्र यत्राष्टशतं संभवति तत्र तत्र x इति अष्टकमपनीय शेषपदं शतं तस्य चतुर्भिर्भागे हृते लब्धं बहुकादयः- /
Page #148
--------------------------------------------------------------------------
________________ 131 9. संनिकर्षद्वार (मूल), 1. तत्त्वथी व्याख्या, भेद ति चौहिं भागे हिते लद्धं बहुयादी चत्तारि हाणिपया सेसा लब्भंति । ते य कमेणिमेणं तु णायव्वा ॥ 114 ॥ "पढमे भागे संखा" गाहा ॥ पंढमो चउत्थभागो पणुवीसा,तत्थ 'संखा' इति संखेज्जगुणा हाणी दट्ठव्वा । बीए असंखगुणहाणी पण्णासं जाव त्ति । 'अणंत तैयाइ' त्ति तैयपयं आइकाउं चउत्थपयं जाव अट्ठसयं ताव अणंतगुणहाणी एगपण्णासाओ आरब्भ दट्ठव्व त्ति । एवं व्यापकत्वात्करणसूत्रस्य 'दट्टणं अट्ठसयं' ति अस्य चोपलक्षणत्वात् तेणे जत्थ वीसा सिझंति तत्थ जे एक्कगसिद्धा ते बहुगा । दुगमादी जाव पंच एए संखेज्जगुणहीणा । तेण परं छादिसिद्धा असंखेज्जगुणहीणा जाव दस ताव एसा हाणी, "असंख बितिए" त्ति वचनात् । ततो एक्कारसाइ जाव वीसा ताव अणंतगुणहाणी, 'अणंत तैयाइ' त्ति वचनात् । एवं सर्वत्र भावना अधोलोकादिषु विंशकेषु द्रष्टव्या । हेरिवस्से दस दिट्ठा,तत्थ दो अवणेत्तु सेसस्स चौहि हियलद्धा दो ट्ठाणा दुगं तिगं च तत्थ संखाहाणी । तंजहा- एक्कगसिद्धेहितो दुगदुगसिद्धा संखेज्जगुणहीणा, तेहितो तिगतिगसिद्धा संखिज्जगुणहीणा, तेहितो चउचउसिद्धा असंखेज्जगुणहीणा, तओ पंचपंचसिद्धा असंखगुणहीणा । तओ छप्पभी अणंत-गुणहीणा जाव दस त्ति । एवं 1. चत्वारो हानिपदाः शेषा लभ्यन्ते । ते च क्रमेणानेन तु ज्ञातव्याः । 2. प्रथमश्चतुर्थभागः पञ्चविंशतिः, तत्र x संखेज्जगुणा हानिर्द्रष्टव्या । द्वितीयेऽसंख्यगुणहानिः पञ्चाशद्यावदिति । x तृतीयपादमादिकृत्वा चतुर्थपादं यावदष्टशतं तावदनन्तगुणहानिरेकपञ्चाशत आरभ्य द्रष्टव्येति । 3. तेन यत्र विंशतिः सिध्यन्ति तत्र ये एकक सिद्धास्ते बहुकाः । द्वावादयो यावत् पञ्च एते संख्येयगुणहीनाः । तेन परं षडादिसिद्धा असंख्येयगुणहीना यावद्दश तावदेषा हानिः । 4. तत एकादशादेर्याविविंशति स्तावदनन्तगुणहानिः । 5. हरिवर्षे दश दृष्टाः, तत्र द्वावपनीय शेषस्य चतुर्भिर्हितलब्धे द्वे स्थाने द्विकं त्रिकं च तत्र संख्याहानिः । तद्यथा - एक्ककसिद्धेभ्यो द्वौ द्वौ सिद्धाः संख्येयगुणहीनाः, तेभ्यस्त्रिक-त्रिकसिद्धाः संख्येयगुणहीनाः, तेभ्यश्चतुश्चतुःसिद्धा असंख्येयगुणहीनाः, ततः पञ्च-पञ्चसिद्धा असंख्यगुणहीनाः । ततः षट्प्रभृतिरनन्तगुणहीना यावद्दशेति । एवं तावद्यत्र द्विपदातिरिक्ता संख्या दृष्टा तत्र त्रिकहानिः । यत्र पुनद्विपदे तत्र कथम् ? अत आह- /
Page #149
--------------------------------------------------------------------------
________________ 132 सिद्धप्राभृत : सटीकः ताव जत्थ दुपयाइरित्ता संखा दिट्ठा तत्थ तिघान्नी। जत्थ पुण दुपया तत्थ कहं ? अत आह - "बिपए बहुसंखेज्जा 'द्वाभ्यां निष्पन्नं पदं द्विपदंचतुर्थभाग इत्यर्थः, तत्थ बहुसंखेज्जा, जहा जवमझे अट्ठ सिद्धा, तत्थ जे एक्कगा सिद्धा ते बहुया, दो दो संखेज्जगुणहीणा, एवं जाव चत्तारि । तओ पंचगाई अणंतगुणहीणा जाव अट्ठ त्ति । असंखगुणहाणी णत्थि, कुतः ? vishessnnaanythaanupptteH| अत एवैकपदे चान्तरमाह-'संखेज्जविवज्जिय चउक्के' जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेज्जगुणहाणी णत्थि । जहा उड्डलोए जे एक्कगा सिद्धा ते बहुगा, जे दो दो ते असंखेज्जगुणहीणा, जे तिण्णि तिण्णि ते अणंतगुणहीणा, एवं चत्तारि वि । एगेण पयं, दुसु अद्धं, तेण परं 'अणंत तइआदी (I)' त्ति वचनादर्धात्परेणानन्तगुणहानिः । लवणे दो सिद्धा दिट्ठा, तत्थ एक्कगसिद्धा बहुगा, दुगसिद्धा अणंतगुणहीणा । एवं कम्मभूमिअकम्मभूमीअंतरदीवेसु सव्ववेत्तेसु अणुमग्गणा कायव्वा । एवं चेव सव्वमग्गणादारेसु ॥ 115 ॥ अत एवातिदेशमाह- "खेत्ताइएसु एवं" गाहा ॥ जहेव दव्वपमाणं 1. तत्र बहुसंख्येया यथा यवमध्येऽष्टौ सिद्धाः, तत्र ये एककाः सिद्धास्ते बहुकाः, द्वौ द्वौ संख्येयगुणहीनाः, एवं यावच्चत्वारः । ततः पञ्चादयोऽनन्तगुणहीना यावदष्टाविति । असंख्यगुणहानिर्नास्ति । 2- यत्र चत्वारः सिद्धा दृष्टास्तत्र संख्येयगुणहानिर्नास्ति । यथोर्ध्वलोके यै एककाः सिद्धास्ते बहुकाः, ये द्वौ द्वौ तेऽसंख्येयगुणहीनाः, ये त्रयस्त्रयस्तेऽनन्तगुणहीनाः एवं चत्वारोऽपि । एकेन पदं, द्वयोरर्द्धं, तेन परं । 3. लवणे द्वौ सिद्धौ दृष्टौ, तत्रैककसिद्धा बहुकाः, द्विकसिद्धा अनन्तगुणहीनाः । एवं कर्मभूम्यकर्मभूम्यन्तरद्वीपेषु सर्वक्षेत्रेष्वनुमार्गणा कर्त्तव्या । एवं चैव सर्वमार्गणा द्वारेषु । 4. यथैव द्रव्यप्रमाणं मार्गितं क्षेत्रादिकेषु मूलद्वारेष्वेवं चैव सन्निकर्षणाद्वारं नेतव्यं वा । कालेऽपि मूलद्वारे एवं चैव । नवरं लक्षणमेतद् x पश्चार्धम् । एकगमादयःसिद्धा यावत् पञ्चविंशतिः, एते कथं सन्निकर्षितव्याः ? चतुरः समयान् यावत् । कथं ? भण्यते x जंबूद्वीपे ये एकका अनुसमयं सिध्यन्ति ते कियच्चिरं कालतो भवन्ति ? जघन्येनैकं समयं, उत्कृष्टेन चतुरः ।
Page #150
--------------------------------------------------------------------------
________________ 9. संनिकर्षद्वार (मूल), 1. तत्त्वथी व्याख्या, भेद 133 मग्गियं खेत्ताइएसु मूलदारेसु एवं चेव सन्निकासणादारं 'णेयं' ज्ञेयं णेतव्वं वा। काले वि मूलदारे एवं चेव । णवरं लक्खणं इणमो - "एक्कगमादी" त्यादि पच्छद्धं । एक्कगमादी सिद्धा जाव पणुवीसा, एए कहं सण्णिगासेतव्वा ? चउसमए जाव । कहं ? भण्णइ - 'काला' जंबुद्दीवे जे एक्कगा अणुसमयं सिझंति ते केवच्चिरं कालओ होंति ? जहण्णेणं एगं समयं, उक्कोसेणं चत्तारि समए । एवं दो दो, एवं तिण्णि तिण्णि जाव पणुवीस त्ति । तेण परेण छव्वीसा कहं सण्णिगासेतव्वा ? 'तिग' त्ति तिण्णि समये जाव । कहं ? भण्णइ - जे छव्वीसं छव्वीसं सिझंति ते केवैकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं तिण्णि समए, एवं जाव पण्णास त्ति । तेण परेण एक्कपण्णाई कहं सन्निगासेतव्वा? भण्णइ-'दुग' त्ति दोण्णि समए, जाव । कहं?, भण्णइ- जे एगावन्नं एगावनं सिंज्झंति ते केवैकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं दोसमए, एवं जाव अट्ठसयं ति । एवं सेसं पि वीसपुहुत्ताइ अणुमग्गेयव्वं ॥ 116 ॥ कालेत्ति सम्मत्तं ॥ संपयमंतरदारं सेढीदुगेण सन्निगासिज्जइ त्ति काउं अओ सेढिदुगं आह (अनु.) आगळनी गाथामां स्वस्थान-परस्थान बताव्या हवे आज अर्थगतिनुं कारण बतावतां कहे छे ज्यां ज्यां एकसो आठ समयाः । एवं द्वौ द्वौ, एवं त्रयस्त्रयो यावत् पञ्चविंशतिरिति । तेन परेण षड्विंशतिः कथं सन्निकर्षितव्याः ? x त्रीन् समयान्यावत् । कथं ? भण्यते - ये षड्विंशतिः षड्विंशतिः सिध्यन्ति ते कियत्कालं सिध्यन्ति ? जघन्येनैकं समयं, उत्कृष्टेन त्रयः समयाः, एवं यावत् पञ्चाशदिति । तेन परेणेकपञ्चाशदादयः कथं सन्निकर्षितव्याः ? भण्यते -द्वौ समयौ यावत् कथं ? भण्यते - ये एकपञ्चाशदेक पञ्चाशत् सिध्यन्ति ते कियत्कालं सिध्यन्ति ? जघन्येनैकं समयं, उत्कृष्टेन द्वौ समयौ, एवं यावदष्टशतमिति । एवं शेषमपि विंशतिपृथक्त्वादयोऽनुमार्गयितव्यम् । काल इति समाप्तम् । साम्प्रतमन्तरद्वारं श्रेणीद्विकेन संनिकर्ण्यते इति कृत्वातः श्रेणिद्विकमाह
Page #151
--------------------------------------------------------------------------
________________ 134 सिद्धप्राभृत : सटीकः संभवे छे, अर्थात् उत्कृष्टथी 100 सिद्धो संभवे छे त्यां त्यां एमांथी आठ बाद करीने जे सो वधे छे तेनो चारथी भाग करतां बहुकादि चार हानि पदो शेष bace che. te A क्रमथी जाणवा. / 114 प्रथम चतुर्थभाग पच्चीश, त्यां संख्यगुणहानि जाणवी. बीजामां पच्चाश सुधी असंख्यगुण हानि जाणवी. त्रीजा पादने आदि करीने चोथुं पाद ज्यां सुधी 108 छे त्यां सुधी अनंतगुणहानि एकावनथी मांडीने जाणवी, अर्थात् त्रीजा-चोथा पदमां अनंत गुणहानि थाय छे एटले के पदथी मांडीने 108 सुधीनी संख्या सुधी अनंतगुण हानि समजवी. आ रीते करणसूत्र व्यापक होवाथी अने 'व मस' ए गाथा लक्षणरूप थती होवाथी दरेक संख्याना आ रीते चार भाग करतां ज्यां विश सिद्ध थाय छे त्यां एक सिद्ध छे ते घणा छे. अने पांच ए संख्यगुणहीन छे कारण के 20नो बे थी मांडीने पांच सुधीना 4थी भाग करतां प्रथम भागमां 6नी संख्या आवे छे एटले त्यां यथोक्त हानि समजवी. तेना पछी छथी मांडीने सिद्धो असंख्यगुणहीन दश सुधी आ हानी "मसंह वित्ति" ए वचनथी जाणवी. त्यारबाद, अगियारथी वीश सुधीमां अनंतगुण हानि 'गत तारूं' ए वचनथी जाणवी, आम, सर्वत्र भावना अधोलोकादि विशकोमां अर्थात् जयां 20 सिद्ध थाय छे ते स्थानोमां जाणवी, हरिवर्षमां दश दश जोवाया छे त्यां र बाद करीने शेष आठनो चारथी भाग करतां र स्थान आव्या छे अने त्रण छे त्यां संख्यानी जाणवी, जेम के - एकएक सिद्धथी बे-बेसिद्धो संख्यगुणहीन, तेनाथी त्रण-त्रण सिद्धो संख्यगुणहीन अने तेनाथी चार-चार सिद्धो असंख्ययगुणहीन, तेनाथी पांच-पांच सिद्धो असंख्यगुणहीन छे ते पछी छथी मांडीने दश सुधी सिद्धो अनंतगुणहीन छे. ए रीते ज्यां बे पदथी वधु संख्या छे त्यां त्रिकनी हानी थाय छे पण ज्यां बे पदनी संख्या छे त्यां शुं करवुं? kahe che - be द्वारा जे पाद बन्युं ते द्विपाद - चोथो भाग, त्यां बहुसंख्यया सिद्धो जे जेमके यवमध्यमां आठ सिद्धो छे त्यां जे एक सिद्ध
Page #152
--------------------------------------------------------------------------
________________ 135 1. निर्णता (), 2. तत्त्वथी बाह्य, मेर छे तेघणा che, be-be siddho संख्यगुणहीन छे ए प्रमाणे चार सुधी थाय पछी पंचकादि अनंतगुणहीना आठ सुधी जाणवा. एमां असंख्य गुणहानि नथी, केम? एम मानीए तो विशेषण असंगत ठरे छे. एटले ज एक पादमां अंतर जणावे छे - ज्यां चार सिद्ध जोवाय छे त्यां संख्ययगुण हानि नथी जेमके उर्ध्वलोकमां je ekasiddha che te bahu che ane je be-be siddha che te असंख्यगुण हीन छे. जे त्रण-त्रण सिद्ध छे ते अनंतगुणहीन छे आ रीते चार सिद्धमां पण जाणवुं. एकथी पाद, बेमां अडधुं त्यार बाद "अखंत तैयादी" ए वचनथी अडधा पछी अनंत गुण हानि थाय छे. लवणमां बे सिद्ध जोवाय छे त्यां एकसिद्ध घणा che ane be siddha अनंतगुणहीन छे. आ रीते कर्मभूमि-अकर्मभूमि अने अंतरद्वीपोमां सर्वक्षेत्रोमां अनुमार्गणा करवी. आ ज रीते सर्वमार्गणा द्वारोमां जाणवुं. ते 115 ने एटले ज हवे, संक्षेप जणावे छे. जे रीते द्रव्यप्रमाणनी मार्गणा करी ते रीते ज क्षेत्रादि मूळद्वारोमां समिकर्षणा द्वारा जाणवुं अथवा लाववुं . काळ-मूळद्वारमां पण आ ज रीते. परंतु एनुं लक्षण आम करवुं - एकथी मांडीने पच्चीश सिद्धो, एमनो संनिकर्ष कई रीते करवो? चार समय सुधी करवो. कई रीते? - कहेवाय छे, जंबूद्वीपमां जे एक सिद्ध अनुसमय थाय छे काळथी ते केटले सुधी थाय? जघन्यथी एक समय, उत्कृष्टथी चार समय, आ प्रमाणे be-be, त्रण-त्रण छेक पच्चीस सुधी जाणवुं. त्यार पछी, छव्वीस सिद्धनो संनिकर्ष कई रीते करवो? त्रण समय सुधी कई रीते? कहे छे - जे छव्वीस-छव्वीस सिद्ध थाय छे ते केटलो काळ सिद्ध थाय छे? जघन्यथी एक समय, उत्कृष्टथी त्रण समय आम पचाश सुधी जाणवुं. त्यारबाद, एकावनादि नो संनिकर्ष कई रीते करवो ? बे समय सुधी केम ? जे एकावन-एकावन सिद्ध थाय छे ते केटलो काळ सिद्ध थाय छे? जघन्यथी एक समय उत्कृष्टथी बे समय आम एकसो आठ सिद्ध सुधी थाय छे. आ रीते शेष विशपृथकृत्व पण अनुमार्गणा करवुं. एटले के, 20 आदि सिद्ध स्थानोमां पण आम जाणवुं. ॥
Page #153
--------------------------------------------------------------------------
________________ सिद्धप्राभृत: सटीकः 116 ॥ काळ द्वार पूर्ण थयुं ॥ हवे, अंतरद्वारनो बे श्रेणीथी सन्निकर्ष kare che ema karIne have, be श्रेणीओ जणावे छे - 136 अंतर द्वार बे श्रेणीओ - (mU0) एत्तो य होइ सेढी, दुविहा खेत्ताइएसु दारेसु । ता वि जहसंभ0 वेणं, अट्ठसु वि हवंति विण्णेया ॥ 117 ॥ ( chA0 ) इतश्च भवति श्रेणी, द्विविधा क्षेत्रादिकेषु द्वारेषु । तेऽपि यथासंभवेनाष्टासु अपि भवतो विज्ञेये ॥ 117 ॥ (TI0) "एत्तो य होइ सेढी" गाहा ॥ 'सेढी दुविहा पण्णत्ता, अणंतरोवणिहिया ? परंपरोवणिहिया य 2 / अनन्तरादनन्तर एव स्थाने उपनिधीयत इत्यनन्तरोपनिधिका । परंपरया व्यवधानेन उपनिधीयत इति परंपरोपनिधिका । इयं च द्विविधाऽपि किम् ? अत आह - 'खेत्ताइएसु मग्गणादारेसु विण्णेया इति क्रियाऽभिसंबन्धः । 'ता 'वि' त्ति ताओ वि खेत्ताइमग्गणागयाओ सेढीओ जहसंभवेण असु मूलदारेसु विण्णेया इत्यक्षरार्थः । विस्तरार्थस्त्वयम् 'खेत्तदारमहिकिच्चा सेढी इच्छियव्वा - जे जहण्णगेण खेत्तेण साहरिया सिज्झति ते बहुगा 1, जे पएसाहिगखेत्ते सिज्झति ते विसेसहीणा 25, - 1. श्रेणी द्विविधा प्रज्ञप्ता, अनन्तरोपनिधिका 1, परंपरोपनिधिका च 2 / 2क्षेत्रादिकेषु मार्गणाद्वारेषु विज्ञेया । 3- तेऽपि क्षेत्रादिमार्गणागते श्रेण्यौ यथासंभवेनाष्टासु मूलद्वारेषु विज्ञेये । 4. 'ता u' त्ति G । 5 - क्षेत्रद्वारमधिकृत्य श्रेणी - च्छितव्या - ये जघन्यकेन क्षेत्रेण संहृताः सिध्यन्ति ते बहुका: 1, ये प्रदेशाधिकक्षेत्रे सिध्यन्ति ते विशेषहीना: 2, ये द्विप्रदेशाधिकक्षेत्रसंहृतास्ते विशेषहीनाः 3, एवं यावदुत्कृष्टकं क्षेत्रमिति, किं भणितं भवति ? पञ्चचत्वारिंशच्छतसहस्राः एवमनन्तरोपनिधिका । परंपरोपनिधिकायां गुणवृद्धिस्थानान्तरं वा गुणहानिस्थानांतरं वा नास्ति । -
Page #154
--------------------------------------------------------------------------
________________ 9. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी 137 * जे दुपएसाहिगखेत्तसाहरिया ते विसेसहीणा 3, एवं जाव उक्कस्सगं खेत्तं ति, किंभणियं होइ ? पणयालीसं सयसहस्सा, एवं अणंतरोवणिहिया । परंपरोवणिहियाए गुणवड्ढिट्ठाणंतरं वा गुणहाणिट्ठाणंतरं वा णत्थि, दुगुर्णहीणा विण लब्धंति त्ति भावत्थो, एवं ओघओ । विभागओव भरहाइसव्वखेत्तेसु एवं चेव दुविहा सेढी दट्ठव्वा । खेत्तसेढी गया । कालसेढी इच्छियव्वा - सुसमसुसमाए पढमे समए सिद्धा थोवा, बितिए समए अप्पाणंतरेण णेयव्वं जाव जहिं भगवं उसभसिरी चुओ तहिं संखेज्जगुणा, तेण परं संखेज्जगुणहीणा पढमे समए । बिति समए अप्पाणंतरेणं णेयव्वं पुणो जाव जहिं समए जाओ तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । बिति सम अप्पाणंतरेण जहिं समए राया अहिसित्तो तर्हि संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । पुणो बितिए समए अप्पाणंतरेण जहिं पव्वइओ तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । *चिह्नद्वय मध्यवर्ती पाठो नास्ति - पातासंपा । 1. द्विगुणहीना अपि न लभ्यन्त इति भावार्थ:, एवमोघतः । विभागतोऽपि भरतादिसर्वक्षेत्रेषु एवमेव द्विविधा श्रेणी द्रष्टव्या । क्षेत्रश्रेणी गता ॥ काल श्रेणीष्टव्या - सुषमसुषमायां प्रथमे समये सिद्धाः स्तोकाः, द्वितीये समये आत्मान्तरेण ज्ञेयं यावद् यत्र भगवानृषभश्री श्च्युतस्तत्र संख्येयगुणाः, तेन परं संख्यगुणहीनाः प्रथमे समये । द्वितीये समये आत्मान्तरेण नेतव्यं पुनर्यावद्यत्र समये जातस्तत्र संख्येयगुणाः, ततोऽनंतरसमये संख्येयगुणहीनाः । पुनर्द्वितीयसमये आत्मान्तरेण यत्र समये राजाभिषिक्तस्तत्र संख्येयगुणाः, ततोऽनन्तरसमये संख्येयगुणहीनाः । पुनर्द्वितीयसमये आत्मान्तरेण यत्र प्रव्रजितस्तत्र संख्येयगुणाः, ततोऽनन्तर समये संख्येयगुणहीना: / द्वितीये समये आत्मान्तरेण यत्र केवलमुत्पन्नं तत्र संख्येयगुणाः, ततोऽनन्तरसमये संख्येयगुणहीनाः । द्वितीये समये आत्मान्तरेण यत्र परिनिवृत्तस्तत्र यवमध्यं तेन परं विशेषहीनाः । एवमेकैकस्मिंस्तीर्थकरे तीर्थकरे । कालश्रेणी गता ॥ गतिश्रेणी इष्टिव्या - नैरयिकेभ्यो दशवर्षसहस्त्रिकेभ्यो येऽनन्तरागताः सिध्यन्ति ते बहुका:, तेन परं विशेषहीना यावदुत्कृष्टिका स्थितिरिति । परंपरोपनिधिकायां पल्यपृथक्त्वं गत्वा - /
Page #155
--------------------------------------------------------------------------
________________ 138 सिद्धप्राभृत : सटीकः बितिए समए अप्पाणंतरेणं जहिं केवलं उप्पण्णं तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । बितिए समए अप्पाणंतरेण जहिं परिणिव्वुओ तहिं जवमझं, तेण परं विसेसहीणा । एवं एक्केक्कम्मि तित्थगरे तित्थगरे । कालसेढी गया ॥ गैसेढी इच्छियव्वा - णेरईएहिं दसवाससहस्सिगेहि जे अणंतरागया सिझंति ते बहुगा, तेण परं विसेसहीणा जाव उक्कस्सिगा ठी त्ति । परंपरोवणिहियाए पलियपुहुत्तं गंतुं दुगुणहीणा, एवं जाव उक्कस्सिया ठी त्ति अप्पाबहुयं, उक्कस्सियाए ठिईए अणंतरागयसिद्धा थोवा 1, जहण्णियाए संखेज्जगुणा 2, अजहण्णाणुक्कस्सियाए अणंतरागया संखेज्जगुणा 3, अजहण्णाए विसेसाहिया 4, अणुक्कस्साए विसेसाहिया 5, सव्वासु विसेसाहिया 6 / मणुस्सेहि~ जहण्णियाए ठिईए अणंतरागया थोवा सिझंति 1 तेण परं विसेसाहिया विसेसाहिया जाव चौरासिपुव्वसयसहस्साणि त्ति । तहिं दोसु ट्ठाणेसु जवमज्झं, तेण परं विसेसहीणा जावुक्कस्सिगा ठी त्ति । 1. द्विगुणहीनाः, एवं यावदुत्कृष्टिका स्थितिरित्यल्पबहुत्वम्, उत्कष्टायां स्थित्यामनन्तरा गतसिद्धाः स्तोकाः 1, जघन्यायां संख्येयगुणाः 2, अजघन्यानुकृष्टायामनन्तरागताः संख्येयगुणाः 3, az2अघन्यायां विशेषाधिकाः 4, अनुकृष्टायां विशेषाधिकाः 5, सर्वासु विशेषाधिकाः 6 / मनुष्येभ्यो जघन्यायां स्थित्यामनन्तरागताः स्तोकाः सिध्यन्ति 1, तेन परं विशेषाधिका विशेषाधिका यावच्चतुरशीतिपूर्वशतसहस्राणीति । तत्र द्वयोः स्थानयोर्यवमध्यं, तेन परं विशेषहीना यावदुत्कृष्टा स्थितिरिति । परंपरोपनिधिकायामन्तर्मुहूर्तं गत्वा द्विगुणाः, एवं यावद्यवमध्यं, यवमध्यस्योपरि तावन्तं चैव गत्वा द्विगुणहीनाः, एतेन कारणेन जघन्यायां स्थित्यामनन्तरागताः स्तोकाः सिध्यन्ति 1, उत्कृष्टायां संख्येयगुणाः 2, यवमध्ये संख्येयगुणाः 3, यवमध्योपर्यसंख्येयगुणाः 4, अधो विशेषाधिकाः 5, सर्वे विशेषाधिकाः 6 / तिर्यग्योनिका जघन्यायां पर्याप्तकनिर्वामनन्तरागताः सिद्धाः स्तोकाः, तेन परं विशेषाधिकाः । एवं यथा मनुष्याणां द्विविधा श्रेणी अल्पबहुत्वं च तथा तिरश्चामपि भाणितव्यं । भवनवासिभ्यो दशवर्षसहस्रिकायां स्थित्यामनन्तरागताः बहुकाः 1
Page #156
--------------------------------------------------------------------------
________________ 9. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी 139 परंपरोवणिहियाए अंतोमुहत्तं गंतुं दुगुणा, एवं जाव जवमझं, जवमज्झस्सुवरि तत्तियं चेव गंतुं दुगुणहीणा, एतेण कारणेणं जहण्णिगाए ठिईए अणंतरागया थोवा सिझंति 1, उक्कस्सियाए संखेज्जगुणा 2, जवमज्झे संखेज्जगुणा 3, जवमझुवरिं असंखेज्जगुणा 4, हेट्ठओ विसेसाहिया 5, सव्वे विसेसाहिया 6 / तिरिक्खजोणिगा जहण्णियाए पज्जत्तगणिव्वत्तीए अणंतरागया सिद्धा थोवा, तेण परं विसेसाहिया । एवं जहा मणुस्साणं दुविहा सेढी अप्पाबहुयं च तहा तिरियाणं पि भाणियव्वं । भवणवासीहिं दसवाससहस्सिगाए ठितीए अणंतरागया बहुगा 1, तेण परं विसेसहीणा विसेसहीणा जाव उक्कस्सिगा ठी त्ति । जहा णेरइयाणं दुविहा सेढी अप्पाबहुयं च तहा भवणवासिण्णं पि भाणियव्वं । भवणवासिणीहिं दसवाससहस्सिगाए ठितीए अणंतरागया बहुगा 1, तेण परं विसेसहीणा विसेसहीणा जाव उक्कस्सिगा ठी त्ति । 1. तेन परं विशेषहीना यावदुत्कृष्टा स्थितिरिति । यथा नैरयिकानां द्विविधा श्रेणी अल्पबहत्वं च तथा भवनवासिनीनामपि भाणितव्यं । भवनवासिनिभ्यो दशवर्षसहस्रिकायां स्थित्यामनन्तरागता बहुकाः 1, तेन परं विशेषहीना विशेषहीना यावदुत्कृष्टा स्थितिरिति । यथा नैरयिकानां द्विविधा श्रेणी अल्पबहुत्वं च तथा भ्व्न्वासिनीनाम्पि। दशवर्षसहस्रस्थितयोऽतिबहुकास्तेन जघन्यस्थितिकेभ्योऽनन्तरागता बहुकाः सिद्धाः । एवं भवनवासिनामपि देवानामिति । वाणव्यंतरेभ्यः स्त्रीपुरुषेभ्यो दशवर्षसहस्रिकायाः स्थित्याः अनंतरागता बहुकाः सिध्यन्ति, तेन परं विशेषहीना: यावदुत्कृष्टा स्थितिरिति । परंपरोपनिधिकायां पल्योपमस्यासंख्येयभागं गत्वा द्विगुणहीना, एवं सर्वचैतेन करणेनोत्कृष्टायाः स्थित्या अनन्तरागताः स्तोकाः सिध्यन्ति 1, जघन्यायां स्थित्यां संख्येयगुणाः 2, जघन्यानुत्कृष्टायां संख्येयगुणाः 3, अजघन्यायां विशेषाधिकाः 4, अनुत्कृष्टायां विशेषाधिकाः 5, सर्वासु विशेषाधिकाः 6 / वैमानिका जघन्यायां स्थित्यामनन्तरागताः स्तोकाः सिध्यन्ति, तेन परं विशेषाधिकाः यावत्पल्योपमपृथक्त्वं गत्वा द्वयोः स्थानयो र्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टस्थितिरिति ॥ अवगाहनेति द्वारम् - जघन्यायामवगाहनायां सिद्धाः स्तोकाः 1, तेन परं विशेषाधिका यावत् सप्तरत्नयः । तत्र द्वयोः स्थानयोर्यवमध्यं, तेन परं विशेषहीनाः - /
Page #157
--------------------------------------------------------------------------
________________ 140 सिद्धप्राभृत: सटीक : I जहा णेरइयाणं दुविधा सेढी अप्पाबहुयं च तहा भवणवासिणीपि । दसवाससहस्सठीताओ ऐबहुगाओ तेण जहण्णठीयाहिंतो अनंतरागया बहुगा सिद्धा, एवं सर्वत्र भावना । एवं भवणवासीणं पि देवाणं ति । वाणमंतरेहिं थीपुरिसेहिं दसवाससहस्सियाए ठिईए अनंतरागया बहुगा सिज्झंति, तेण परं विसेसहीणा जाव उक्कोसिया ठीति । परंपरोवणिहियाए पलिओवमस्स असंखेज्जइभागं गंतूण दुगुणहीणा दुगुणहीणा, एवं सव्वत्थ एएण कारणेण उक्कोसियाए ठिईए अणंतरागया थोवा सिज्झति 1, जहण्णियाए ठिईए संखेज्जगुणा 2, अजहण्णा - णुक्कोसाए संखेज्जगुणा 3, अजहण्णियाए विसेसाहिया 4, अणुक्को-सियाए विसेसाहिया 5, सव्वासु विसेसाहिया 6 / वेमाणिया तेरेरे of अणंतरागया थोवा सिज्यंति, तेण परं विसेसाहिया जाव पलिओवमपुहुत्तं गंतूण दोसु ट्ठाणेसु जवमज्झं । तेण परं विसेसहीणा जाव उक्कोसिया ठीति ॥ ओगाहणे त्ति दारं जहणिया ओगाहणाए सिद्धा थोवा 1 तेण परं विसेसाहिया जाव - 1. यावदुत्कृष्टाऽवगाहनेति । परंपरोपनिधिकायामुत्सेधाङ्गुलस्य संख्येयभागं गत्वा द्विगुणाः, एवं यावद्यवमध्यं । यवमध्यस्योपरि तावन्तं चेव गत्वा द्विगुणहीना । एतेन कारणेनोत्कृष्टायां स्तोकाः 1, जघन्यायां संख्येयगुणाः 2, यवमध्ये संख्येयगुणाः 3, अधो यवमध्यस्यासंख्येयगुणाः 4, उपरि विशेषाधिका: 5, सर्वे विशेषाधिका: 6 / एवं तीर्थकरे तीर्थकरे । अवगाहना समाप्ता ॥ प्रतिपतितानां श्रेणी इष्टव्या अप्रतिपतित सिद्धाः स्तोकाः, सकृत्प्रतिपतिता विशेषाधिकाः, द्विवारे प्रतिपतिता विशेषाधिकाः, एवं यावदुत्कृष्टसंख्येयस्थानानां संख्येयभागः । अत्र द्वयोः स्थानयोर्यवमध्यं तेन परं विशेषहीना यावदुत्कृष्टकं संख्येयकमिति । परंपरोपनिधिकायामप्रतिपतितसिद्धाः स्तोकाः, तेन परं विशेषाधिका यावद्यज्जघन्यं पतितासंख्येयकं तस्यार्धच्छेदनकानां संख्येयभागं गत्वा पुनरर्द्धेन च्छिद्यमानस्य राशेर्योच्छेदनकराशिस्तस्य संख्येयभागे इति भणितं भवति । एवं द्विगुणद्विगुणस्थानानि तावन्नेतव्यानि यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चेव गत्वा द्विगुणहीनानि यावदुत्कृष्टकं संख्येयकमिति ।
Page #158
--------------------------------------------------------------------------
________________ 9. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी 141 सत्तरयणीओ । तहिं दोसु ट्ठाणेसु जवमझं, तेण परं विसेसहीणा जाव उक्कोसिया ओगाहण त्ति । परंपरोवणिहियाए उस्सेहंगुलस्स संखेज्जइ भागं गंतूण दुगुणा, एवं जाव जवमज्झं । जवमज्झजस्स उवरि तत्तियं चेव गंतुं दुगुणहीणा । एतेण कारणेण उक्कोसियाए थोवा 1, जहण्णियाए संखेज्जगुणा 2, जवमझे संखेज्जगुणा 3, हेट्ठा जवमज्झस्स असंखेज्जगुणा 4, उवरिं विसेसाहिया 5, सव्वे विसेसाहिया 6 / एवं तित्थगरे तित्थगरे । ओगाहणा समत्ता ॥ पडिवतियाणं सेढी इच्छियव्वाअपडिवडियसिद्धा थोवा, सैंपडिवैया विसेसाहिया, दोवारे पडिवैया विसेसाहिगा, एवं जाव उक्कस्ससंखेज्जगठाणाणं संखेज्जइभागो । एत्थ दोसु ठाणेसु जवमझं, तेण परं विसेसहीणा जाव उक्कस्सगं संखेज्जगं ति । परंपरोवणिहियाए अपडिवैयसिद्धा थोवा, तेण परं विसेसाहिया जाव जं जहण्णं पडितासंखेज्जगं तस्सद्धच्छेयणगाणं संखेज्जइभागं गंतूण पुणो अरेण च्छिज्जमाणस्स रास्सि जो छेयणगरासी तस्स स्ण्खेज्जिभागो। त्ति भणियं होइ । एवं दुगुणदुगुणठाणाणि ताव णेयव्वाणि जाव जवमझं ति । उवरि जवमज्झस्स तत्तिगं चेव गंतुं दुगुणहीणाणि जाव उक्कस्सगं संखेज्जगं ति । तेण कारणेण उक्कस्सए ठाणे थोवा सिझंति 1, जहण्णए असंखेज्जगुणा 2, जवमज्झे असंखेज्जगुणा 3, जावइओ 1. तेनकारणेनोत्कृष्ट स्थाने स्तोकाः सिध्यन्ति 1, जघन्येऽसंख्येयगुणाः 2, यवमध्येऽसंख्येयगुणाः 3, यावती उत्कृष्टसंख्येयस्य च्छेदनकराशिस्तावन्ति चैव, यवमध्येऽधसू परि द्विगुणवर्धितानि स्थानान्तराणि अभविष्यन् तदा यवाधस्ताद् यवोपरितना विशेषाधिकाः नाभविष्यन्, उपरिस्थानानां संख्येयगुणत्वात्संख्येयगुणहीना श्चेवाभविष्यन् तस्माज्जघन्यकादि कीदृशी विशेषवृद्धिर्यस्यामन्तरान्तरुत्तिष्ठद्भिर्द्विगुणवृद्धिस्थानै विद्यवमध्यं यातिश्रेणी तावदसंख्येयगुणसिद्धस्थानान्तराणि लभ्यन्ते, एतेन कारणेन जघन्यकेभ्यो यवमध्येऽसंख्यगुणाः, एतेन चैव कारणेन संख्येयप्रतिपतितेभ्योऽसंख्यकालप्रतिपतिताः संख्येयगुणाः । अल्पबहुत्वद्वारे भणिताया अनया चैवार्थगत्याऽसंख्येयकालानन्तकालपतितश्रेणीद्वयस्याल्पबहुत्वं भावयितव्यम् ।
Page #159
--------------------------------------------------------------------------
________________ 142 सिद्धप्राभृत : सटीकः उक्कोससंखेज्जगस्स च्छेयणगरासी तावैयाणि चेव, जवमज्झे हेट्ठोवरि दुगुणवड्डियाणि ठाणंतराणि होताणि तो जवहेट्टगेहिंतो जवोवरिल्लगा विसेसाहिया ण होता, उवरिट्ठाणाणं संखेज्जगुणत्तणओ संखेज्जगुणहीणा चेव होता, तम्हा जहन्नगाइगी एरिसी विसेसवड्डी जीए अंतरंतरुट्ठिएहिं दुगुणवड्डिट्ठाणेहिं जाव जवमझ जाइ सेढी ताव असंखेज्जगुणसिद्धट्ठाणंतराणि लब्भंति, एएण कारणेण जहन्नगेहितो जवमज्झे असंखेज्जगुणा, एएण चेव कारणेण संखेज्जपडिवडिएहितो असंखेज्जकालपडिवडिया संखेज्जगुणा । अप्पाबहुत्तदारे भणियाए एयाए चेव अत्थगतीए असंखेज्जकालाणंतकालपडियसेढीदुगस्स अप्पाबहुत्तं भावेयव्वमित्यलमतिप्रसङ्गेन । तओ जवमज्झरोहितो हेट्ठा जवमज्झस्स असंखेज्जगुणा 4, जवमज्झस्स उवरि विसेसाहिग 5 त्ति । असंखेज्जकालपडियाणं सेढी इच्छियव्वा - जहण्णासंखेज्जकालपडिवैयसिद्धा 1. ततो यवमध्यकेभ्योऽधो यवमध्यस्यासंख्येयगुणाः 4, यवमध्यस्थोपरि विशेषाधिकाः 5 इति । असंख्येयकालपतितानां श्रेणीष्टव्या जघन्यासंख्येयकालप्रतिपतितसिद्धाः स्तोकाः, तेन परं विशेषाधिका यावज्जधन्यानन्तकम्, यत्, तस्यार्द्धच्छेदनकानामसंख्येय-भागं गत्वा द्वयोः स्थानयो र्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टकमसंख्येयक मिति । परंपरोपनिधिकायां जघन्यानन्तकस्यार्द्धच्छेदनकानामसंख्येयभागं गत्वा द्विगुणा द्विगुणा यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चैव गत्वा द्विगुणहीनाः । तेनाल्पबहुत्वमुत्कृष्टके स्थाने स्तोकाः 1, जघन्यके ऽनंतगुणाः 2, असंख्येयगुणहानिस्थानक्रमेणोत्कृष्टकेऽसंख्येयकेऽनन्तगुणहीना लभ्यन्त इति कृत्वा, ततो यवमध्येऽनन्तगुणाः 3, भावना प्रथमश्रेणीभणिता द्रष्टव्या । अधस्ताद्यवमध्यस्थानन्तगुणाः 4, उपरि यवमध्यस्य विशेषाधिकाः 5 / अनन्तकालप्रतिपतितानां श्रेणी इष्टव्या - जघन्यानन्तकालप्रतिपतिताः सिद्धाः स्तोकाः, तेन परं विशेषाधिका यावदभव्यसिद्धैरनन्तगुणं सिद्धाणमनन्तभागं गत्वा द्वयोः स्थानयोर्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टकालप्रतिपतिता इति । परंपरोपनिधिकायामभव्यसिद्धैरनन्तगुणं सिद्धानामनन्तभागं गत्वा द्विगुणा यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चैव गत्वा द्विगुणा हीनाः, एतेन कारणेनोत्कृष्टकालप्रतिपतिताः स्तोकाः 1, जघन्यकेऽनन्तगुणाः 2,यवमध्ये- /
Page #160
--------------------------------------------------------------------------
________________ 9. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी 143 थोवा, तेण परं विसेसाहिगा जाव जहण्णाणंतगं । जं, तस्सद्धच्छेयणगाणंअसंखेज्जइभागं गंतुं दोसु ठाणेसु जवमज्झं । तेण परं विसेसहीणा जाव उक्कोसगं असंखेज्जगंति । परंपरोवणिहियाए जहण्णाणंतगस्सद्धच्छेदणगाणं असंखेज्जइभागं गंतुं दुगुणादुगुणा जाव जवमज्झं ति । उवरिं जवमज्झस्स तत्तियं चेव गंतुं दुगुणहीणा । तेणप्पाबहुयं उक्कस्सगे ठाणे थोवा 1, जहण्णगे अणंतगुणा 2, असंखेज्जगुणहाणिट्ठाणक्कमेण उक्कस्सगे असंखेज्जगे अणंतगुणहीणा लब्भंति त्ति काउं, ततो जवमज्झे अणंतगुणा 3, भावणा पढमसेढीभणिता दट्ठव्वा । हेट्ठा जवमज्झस्स अणंतगुणा 4, उवरिं जवमज्झस्स विसेसाहिया 5 / अणंतकालपडिवतिताणं सेढी इच्छियव्वा-जहन्नाणंतकालपडिवडिया सिद्धा थोवा, तेण परं विसेसाहिया जाव अभवसिद्धिगेहि अणंतगुणं सिद्धाणं अणंतभागं गंतूण दोसु ठाणेसु जवमझं । तेण परं विसेसहीणा जाव उक्कस्सकालपडिवडिय त्ति । परंपरोवणिहियाए अभवसिद्धिएहि अणंतगुणं सिद्धाणं अणंतभागं गंतुं दुगुणा जाव जवमझं ति । उवरि जवमज्झस्स तत्तिगं चेव गंतुं दुगुणा हीणा, एतेण कारणेण उक्कस्सकाल1. अनन्तगुणाः 3, अधस्ताद्यवमध्यस्यानन्तगुणाः 4, उपरि यवमध्यस्य विशेषाधिका इति 5 / एककोऽल्पबहुत्वमिष्टव्यम् - अनन्तकालप्रतिपतितसिद्धा उत्कृष्टैकस्थाने स्तोकाः 1, तस्यैव जघन्यके स्थानेऽनन्तगुणा: 2, तस्यैव यवमध्येऽनन्तगुणाः 3, ततोऽसंख्येय कालप्रतिपतितसिद्धा उत्कृष्ट स्थानेऽनन्तगुणाः 4, तस्यैव जघन्यके स्थानेऽनन्तगुणा: 5, तस्यैव यवमध्येऽनन्तगुणाः 6, ततः संख्येयकालप्रतिपतितसिद्धा उत्कृष्टे स्थानेऽनन्तगुणाः 7, तस्यैव जघन्यके स्थानेऽसंख्यगुणाः 8, तस्यैव यवमध्येऽसंख्येयगुणाः 9,तस्यैव यवमध्यस्याधस्तादसंख्येयगुणाः 10, दशमं पदं,तस्यैवोपरि विशेषाधिकाः 11, एकादशमं पदं, ततोऽसंख्येयकालप्रतिपतितसिद्धा यवमध्यस्याधस्तात् संख्येयगुणाः, अल्पबहुत्वद्वारे संख्येयगुणाः प्रतिपतिता इति 12 / तस्यैव यवमध्यस्योपरि विशेषाधिकाः 13, त्रयोदशमं । ततोऽनन्तकालप्रतिपतितसिद्धा अधस्ताद्यवमध्यस्यासंख्येयगुणाः, अल्पबहुत्वद्वारे तथैव पतितत्वात् 14, चतुर्दशमं पदं,तस्यैव यवमध्यस्योपरि विशेषाधिकाः 15, यथास्थूलेन सिध्यन्ति इति भणितमेतदिति ॥ भणितमन्तरद्वारम् ।
Page #161
--------------------------------------------------------------------------
________________ सिद्धप्राभृत: सटीक : परिवडिया थोवा 1, जहण्णगे अणंतगुणा 2 जवमज्झे अनंतगुणा 3, हेट्ठा जवमज्झस्स अणंतगुणा 4, उवरि जवमज्झस्स विसेसाहिग त्ति 5 / एगओ अप्पाबहुगं इच्छियव्वं - अणंतकालपडिवैयसिद्धा उक्कस्सेग ट्ठाणे थोवा 1, तस्सेव जहण्णए ट्ठाणे अणंतगुणा 2, तस्सेव जवमज्झे अनंतगुणा 3, ततो असंखेज्जकालपरिवडियसिद्धा उक्कस्सगे ट्ठाणे अनंतगुणा 4, तस्सेव जहण्णगे ट्ठाणे अणंतगुणा 5, तस्सेव जवमज्झे अनंतगुणा 6, ततो संखेज्जकालपडिवैयसिद्धा उक्कस्सए द्वाणे अनंतगुणा 7, तस्सेव जहण्णए ट्ठाणे असंखेज्जगुणा 8, तस्सेव जवमज्झे असंखेज्जगुणा 9, तस्सेव जवमज्झस्स हेट्ठा असंखेज्जगुणा 10 दसमं पयं, तस्सेव उवरिं विसेसाहिगा 11, एक्कारसमं पयं, तओ असंखेज्जकालपडिवैयसिद्धा जवमज्झस्स हेट्ठा संखेज्जगुणा, अप्पबहुदारे संखेज्जगुणा परिवडिय त्ति । चिरन्तनटीकायामप्येते भङ्गा एवमेव लिखिताः, अतोऽशुद्धेष्वपि शेषेष्वेवमेवार्थगतिर्मन्तव्येति बारसमं पयं 12 / तस्सेव जवमज्झुवरिं विसेसाहिगा 13, तेरसमं । तओ अनंतकालपडिवैयसिद्धा हेट्ठा जवमज्झस्स असंखेज्जगुणा, अप्पाबहुदारे तहेव पडियत्तणओ 14, चोद्दसमं पयं, तस्सेव जवमज्झुवरिं विसेसाहिगा 15, अहाथुरेण सिज्झति त्ति भणियमेति ॥ 117 ॥ भणियमंतरदारं । सांप्रतमुपसंहरन्नाशातनापरिहारार्थमिदमाह सूत्रकारः - 144 (अनु.) हवे, आगळ आवतुं अंतरद्वार छे तेनो बेश्रेणीओ द्वारा संनिकर्ष कराय che eTale be श्रेणीओ जणावे छे तेमां 1 अनंतरोपनिधिका श्रेणी अने 2 - परंपरोपनिधिका श्रेणी. अनंतरथी अनंतर स्थानमां ज जे लवाय. निधान कराय ते अनन्तर उपनिधिका अने परंपरा व्यधान द्वारा निधान कराय ते परंपरोपनिधिका. आ बे श्रेणीनुं शुं करवुं ? आ बंने श्रेणीओ क्षेत्रादि मार्गणा द्वारोमां जाणवी. ते क्षेत्रादि मार्गणागत श्रेणीओ - -
Page #162
--------------------------------------------------------------------------
________________ 145 9. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी पण यथा संभव आठे मूळ द्वारोमां जाणवी एवो अक्षरार्थ छे. हवे विस्तारार्थ जणावे छे - क्षेत्रद्वारने आश्रयीने श्रेणी ईच्छवी - जेओ जघन्य क्षेत्रथी संहरण करायेला सिद्ध थाय छे ते घणा छे 1, जे प्रदेशाधिक क्षेत्रमां सिद्ध थाय छे ते विशेषहीन che. 2, je be प्रदेशाधिक क्षेत्रथी संकरण करायेला छे ते विशेषहीन छे 3, आ प्रमाणे उत्कृष्ट क्षेत्र सुधी समजवुं. कहेवानो अर्थ शुं छे ? ते क्षेत्र पिस्तालीश लाख योजनानुं मनुष्यक्षेत्र उत्कृष्ट क्षेत्र जाणवुं. आ रीते अनंतर उपनिधिकानुं क्षेत्र द्वारमां वर्णन कर्युं. हवे, परंपरोपनिधिनामां गुणवृद्धि स्थानमां अंतर के गुणहानि स्थानमां अंतर नथी त्यां बे गुणाहीन पण नथी मळता एवो भावार्थ छे आ ओघथी बताव्युं. हवे, विभागथी पण भरतादि सर्वक्षेत्रोमां आ ज रीते बे प्रकारनी श्रेणी जाणवी, क्षेत्रश्रेणी पूर्ण थई. ! कालश्रेणी - सुषमसुषमाना प्रथम समयमां सिद्धो अल्प छे. बीजा समयमां अआंतरथी जाणवुं - लाववुं. ज्यां भगवान ऋषभदेवनुं वन थयुं छे त्यां सुधी संख्ययगुणा, त्यारबाद, अनंतर समयमां संख्यातगुणहीन छे. बीजा समयमां अल्पांतरथी ज्यां - जे समये राजा ऋषभदेवनो अभिषेक थयो छे त्यां संख्यात गुणा छे, तेना अनंतर समयमां संखेय गुण हीन छे. बीजा समयमां अल्पांतरथी ज्यां जे समये ऋषभदेव स्वामीए प्रवज्या लीधी ते समये संख्यगुणा छे त्यार पछी तरतना समये संख्यातगुण हीन छे. बीजा समयमां अल्पांतरथी जे समये केवलज्ञान उत्पन्न थयुं ते समये संख्ययगुणा छे तेना तुरंतना समयमां संख्यगुण हीन छे. बीजा समयमां अल्पांतरथी जे समयमां परमात्मानुं निर्वाण थयुं त्यां यवमध्य छे. त्यार बाद विशेषहीन छे. आ प्रमाणे एक-एक तीर्थकर - तीर्थकरमां जाणवुं. कालश्रेणी पूर्ण थई ! गतिश्रेणी - दश हजार वर्षना आयुष्यवाळा नारकोमांथी अनंतर आवेला जे सिद्ध
Page #163
--------------------------------------------------------------------------
________________ 146 सिद्धप्रामृत : सटीकः थाय छे ते बहु छे. तेना पछी उत्कृष्ट स्थितिना आयुष्यवाळा सुधी विशेष-विशेष हीन जाणवा. एमां परंपरोपनिधिका श्रेणीमां पल्योपम पृथकत्व जईने जे द्विगुणहीन बताव्युं छे ते उत्कृष्ट स्थिति सुधी जाणवुं, आ रीते अल्पबदुत्व छे - उत्कृष्ट स्थितिमांथी अनंतर आवेला सिद्धो अल्प छे 1, जघन्य स्थितिमांथी आवेला संख्ययगुणा छे 2, जघन्यानुकुष्टमांथी अनंतर आवेला संख्यगुणा छे 3, अजघन्यस्थितिमांथी आवेला विशेषाधिक छे 4, अनुत्कृष्टमांथी विशेषाधिक छे 5, सर्वस्थितिओमांथी विशेषाधिक सिद्धो जाणवा. 6, मनुष्योमांथी जघन्यस्थितिमांथी अनंतर आवेला थोडा सिद्ध थाय छे. 1, ते पछी छेक चोर्यासी लाख पूर्व सुधी विशेषाधिक - विशेषाधिक जाणवा. त्यां बे स्थानोमां यवमध्य, ते पछी विशेषहीन छेक उत्कृष्ट स्थिति सुधी जाणवा. परंपरोपनिधिनामां अंतर्मुहूर्त जईने यवमध्य बमणा - बमणा सुधी अने यवमध्यना उपर तेटला सुधी ज जईने बमणाहीन छे. ए कारणे जघन्य स्थितिमांथी अनंतर आवेला थोडा सिद्ध थाय छे 1, उत्कृष्ट स्थितिमांथी, संख्यगुणा 2, यवमध्यमां संख्यगुणा 3, यवमध्यना उपर असंख्यगुणा 4, यवमध्यना नीचे विशेषाधिक 5, सर्व मळीने विशेषाधिक 6, तिर्यंच योनिवाळा जघन्य स्थितिमांथी पर्याप्ति थया पछी अनंतर आवेला सिद्धो अल्प छे, त्यार बाद विशेषाधिक जाणवा. आ रीते जेम मनुष्योनी बे प्रकारनी श्रेणी अने अल्पबदुत्व छे तेम तिर्यंचोनुं पण कहेवुं. भवनवासीमांथी दश हजार वर्षनी स्थितिमांथी अनंतर आवेला घणा छे ? त्यारबाद विशेषहीन-विशेषहीन उत्कृष्ट स्थिति सुधी जाणवा. जेम नारकोनी बे प्रकारनी श्रेणी अने अल्पबदुत्व हतुं तेम भवनवासीओनुं पण कहेवुं. दश हजार वर्ष स्थितिवाळी भवनवासी देवीओमांथी दश हजार वर्षनी स्थितिमांथी अनंतर आवेला घणा छे. 1, तेना पछी
Page #164
--------------------------------------------------------------------------
________________ 2. निवर्ष (मून), मंतरतर - जे श्रेणी 147 विशेषहीन - विशेषहीन उत्कृष्ट स्थिति सुधी जाणवा. जेम नारकोनी बे प्रकारनी श्रेणी अने अल्प बहुत्व छे तेम भवनवासी देवीओनुं पण समजवुं,वानभंतर स्त्रीपुरुषोमांथी दश हजार वर्ष स्थितिवाळामांथी अनंतर आवेला घणा सिद्ध थाय छे. त्यारबाद, उत्कृष्ट स्थिति सुधी विशेषहीन - 2 जाणवा. परंपरोपनिधिनामां पल्योपमनो असंख्यभाग जईने बमणा-बमणा हीन छे, आम, आ कारणथी सर्वत्र उत्कृष्ट स्थितिमांथी अनंतरागत थोडा सिद्ध थाय छे 1, जघन्य स्थितिमांथी संख्यातगुणा 2, अजघन्य - अनुकृष्टमांथी संख्यातगुणा 3, अजघन्यमांथी विशेषाधिक सिद्ध थाय छे ज, अनुत्कृष्ट स्थितिमांथी विशेषाधिक 5, सर्वस्थितिमांओमां विशेषाधिक 6, जघन्य स्थितिमांथी अनंतर आवेला वैमानिको थोडा सिद्ध थाय छे, त्यार पछी विशेषाधिक छेक पल्योपम पृथकत्व जईने बंने स्थानोमां यवमध्य. त्यारबाद, विशेषहीन उत्कृष्ट स्थिति सुधी जाणवा. अवगाहना द्वार - जघन्य अवगाहनामां थोडा सिद्धो छे 1, त्यारबाद विशेषाधिक-र सात हाथ अवगाहना सुधी जाणवा. त्यां बंने स्थानोमां यवमध्य. त्यारबाद, उत्कृष्ट अवगाहना सुधी विशेषहीन जाणवा. परंपरोपनिधिनामां उत्सधांगुलनो असंख्यभाग जईने बमणा. ए प्रमाणे यवमध्य सुधी जाणवा. यवमध्यना उपर तेटलुं ज जईने बमणाहीन छे. आ कारणथी उत्कृष्ट अवगाहनामां अल्प. 1 जघन्यमां संख्यय गुणा 2, यवमध्यमां संखेय गुणा 3, यवमध्यनी नीचे असंख्यगुणा 4, यवमध्यनी उपर विशेषाधिक 5, सर्व मळीने विशेषाधिक जाणवा. आ रीते दरेक तीर्थकरना समयमां जाणवुं. | अवगाहना समाप्त . प्रतिपतितसिद्धोनी श्रेणी - अप्रतिपतितसिद्धो अल्प छे. अर्थात् एकवार सम्यकत्वनी प्राप्ति थया पछी पड्या वगर छेक सिद्ध गतिने प्राप्त करनार अप्रतिपतित सिद्ध कहेवाय छे. तेमां एकवार पडीने सिद्ध थयेला विशेषाधिक che,
Page #165
--------------------------------------------------------------------------
________________ 148 सिद्धप्राभृत : सटीकः बे वार पाडीने सिद्ध थयेला विशेषाधिक छे. ए रीते उत्कृष्ट संवेयक स्थानवाळाओनो संख्यात भाग छे, अहीं बंने स्थानोमां यवमध्य, तेना पछी अनुक्रमे दरेक स्थानोमां विशेषहीन उत्कृष्ट संख्या सुधी जाणवा. परंपरोपनिधिक श्रेणीमां अप्रतिपतित सिद्धो अल्प छे, तेना पछी विशेषाधिक यावतु जे जघन्य पतित असंख्यय छे तेना अर्ध छेदकोनी संख्यात भाग जईने फरीथी अडधाथी छेदती राशिनो जे छेदनकराशी छे तेनी संख्यात भाग छे एम कहेवाय छे. आ प्रमाणे द्विगुण - द्विगुण स्थानो त्यां सुधी लाववा के ज्यां यवमध्य छे. यवमध्यना उपर तेटलुं ज जईने बमणाहीन उत्कृष्ट संख्या सुधी जाणवा, ते कारणथी उत्कृष्ट स्थानमां थोडा सिद्ध थाय छे. 1, जघन्यमां असंख्यगुणा 2, यवमध्यमां असंख्यगुणा 3, जेटलो उत्कृष्ट संवेयनो छेदनकराशी छे तेटला ज जो यवमध्यमां नीचे - उपर बमणी वृद्धिवाळा स्थानांतरो होत तो यवनीचेना स्थानांतरो करतां यवौपरना स्थानांतरो विशेषाधिक न होत, उपरना स्थानो संख्ययगुण होवाथी संख्ययगुणहीन ज होत, तेथी जघन्यादिकी आवी विशेषवृद्धि के जेमां अंतरे-अंतरे उठेला बमणा वृद्धिस्थानोथी ज्यां श्रेणी यवमध्यमां जाय छे त्यां सुधी असंख्यगुण सिद्ध स्थानांतरो प्राप्त थाय छे, आ कारणथी जघन्य करतां यवमध्यमां असंख्ययगुणा छे अने आ ज कारणथी संख्यय प्रतिपतितो करता असंख्यात प्रतिपतितो संख्यातगुणा छे. अल्पबदुत्व द्वारमां कहेली आ ज अर्थगतिथी असंख्यकाळानंतकाळ पतितोनुं बे श्रेणीनुं अल्पबदुत्व भाववुं, त्यारबाद यवमध्यवाळा करतां यवमध्यनी नीचेनी संख्यावाळा असंख्यगुणा छे 4, यवमध्यना उपर विशेषाधिक छे प, हवे असंख्यकाळ पतितोनी श्रेणी जघन्य, - असंख्यकाळ पडेला सिद्धो अल्प छे, तेनाथी जघन्य अनंत सुधी विशेषाधिक छे, जे तेना अर्धच्छदनकोनो असंख्यभाग
Page #166
--------------------------------------------------------------------------
________________ 2. निरंतर (मूत), मंतरर - ए zreft 149 जईने बंने स्थानोमां यवमध्य छे तेना पछी विशेषहीन उत्कृष्ट असंख्यात सुधी जाणवा. परंपरोपनिधिका श्रेणीमां आ द्वारमां जघन्य अनंतना अर्ध छेदनकोनो असंख्य भाग सुधी जईने यवमध्य सुधी बमणी-बमणी संख्या छे. यवमध्यना उपर तेटला सुधी ज जईने बमणा-बमणा हीन छे. तेथी, अल्पबदुत्व - उत्कृष्ट स्थानमां थोडा सिद्धो छे 1, जघन्यमां अनंतगुणा छे 2, असंख्यगुण हानिस्थानक्रमथी उत्कृष्ट असंख्यमां अनंत गुणहीन प्राप्त थाय छे एटले, तेथी यवमध्यमां अनंतगुणा छे 3, एनी भावना प्रथम श्रेणीमां बतावेला अनुसार जाणवी. यवमध्यनी नीचे अनंतगुण संख्या छे 4, तथा यवमध्यना उपर तेनाथी विशेष अधिक संख्यामां सिद्ध थाय छे 5, अनंतकाळ पडेलानी श्रेणी - जघन्य - अनंतकाळ पडेला सिद्धो अल्प छे तेना पछी, अभव्य सिद्धोथी अनंतगुण अने सिद्धोनो अनंत भाग जईने बंने स्थानोनां यवमध्य सुधी विशेषाधिक छे. तेनाथी उत्कृष्टकाळ पतित सुधी विशेषहीन संख्या छे एम जाणवुं. आ कारमां परंपरौपनिधिका श्रेणीमां अभव्योथी अनंतगुणा अने सिद्धोना अनंत भागे जईने यवमध्य सुधी बमणा छे. यवमध्यना उपर तेटले सुधी ज जईने बमणाहीन छे. आ ज कारणथी उत्कृष्टकाळपतितो अल्प छे 1, जान्यमां अनंतगुणा 2, यवमध्यमां तेनाथी अनंतगुणा 3, यवमध्यनी नीचे तेनाथी अनंतगुणा, यवमध्यनी उपर तेनाथी विशेषाधिक छे. हवे एक ज अल्पबदुत्व बतावे छे - अनंतकाळप्रतिपतित सिद्धो उत्कृष्ट एक स्थानमां अल्प छे - 1, तेना ज जघन्य स्थानमां अनंतगुणा - 2, तेना ज यवमध्यमां अनंतगुणा - 3, तेनाथी असंख्यकाळ प्रतिपतितसिद्धो उत्कृष्ट स्थानमां अनंतगुणा छे - 4, तेना ज जघन्य स्थानमां अनंतगुणा - 5, तेना ज यवमध्यमां अनंतगुण - 6, तेनाथी
Page #167
--------------------------------------------------------------------------
________________ 150 सिद्धप्रामृत : सटीकः संख्यातकाळ पडेला सिद्धो उत्कृष्ट स्थानमां अनंतगुण - 7, तेना ज जघन्य स्थानमां असंख्यातगुण - 8, तेना ज यवमध्यमां असंख्यातगुणा - 9, तेना ज यवमध्यनी नीचे असंख्यगुणा - 10, तेना यवमध्यना उपर विशेषाधिक - 11, तेनाथी असंख्यकाळपतित सिद्धो युवमध्यनी नीचे संख्यातगुणा, अल्पबदुत्व द्वारमां संख्यातगुण प्रतिपतित छे. चिरंतन टीकामां पण आ भांगाओ आ रीते ज लखेला छे एटले शेष भांगाओ अशुद्ध होवा छतां आ ज अर्थगति मानवी - 12, तेना ज यवमळ उपर विशेषाधिक - 13, तेनाथी अनंतकाळ प्रतिपतित सिद्धो यवमध्यनी नीचे असंख्यात गुणा छे, अल्पबदुत्व द्वारमां ए रीते ज पडेलुं होवाथी - 14, तेना ज यवमध्यना उपर विशेषाधिक छे - 15, स्थूळथी सिद्ध थाय छे ए रीते कह्युं छे. / 117 अंतरद्वार पूरुं थयुं छे हवे, उपसंहार करता सूत्रकार आशातनाना परिवार माटे आ रीते कहे छे : . (mU0) ऊणाहियविवरीओ, अत्थो अप्यागमेण जो गहिओ । तं खमिऊण सुयहरा, पुण्णेऊणं परिकहंतु ॥ 118 ॥ वीसुतरसयमेगं, गाथाबंधेण पुव्वणिस्संदं । वित्थारेण महत्थं, सुयाणुसारेण णेयव्वं ॥ 119 ॥ ॥ वीसुत्तरसयगणणाणामसिद्धपाहुडं सम्मत्तं विपुल्वातंदुं छे (0) नाधवविपरितार्थ मात्मान य हीतः तं क्षमयित्वा सूत्रधराः पूर्णयित्वा परिकथयन्तु ॥ 118 ॥ विंशोत्तरशतमेकं, गाथाबन्धेन पूर्वनिःष्यन्दम् । विस्तारेण महार्थं, सूत्रानुसारेण नेतव्यम् ॥
Page #168
--------------------------------------------------------------------------
________________ 9. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी 151 (TI0) "ऊणाहियविवरीओ अत्थो" गाहा गतार्था ॥ 118 ॥ "वीसुत्तरसय" गाहा कण्ठ्या । नवरं पूर्वस्याग्रेणीयाख्यस्य निःष्यन्द इदं सिद्धप्राभृतकमिति ॥ 119 ॥ गाथासंयोजनार्थोऽयं, प्रयासः केवलो मम । अर्थस्तूक्तः स्फुटो ह्वेष, टीकाकृद्भिश्चिरन्तनैः ॥ 1 ॥ सव्व समूह वतीवासकरगहिय पोत्थया देवी जक्ख सुहं किख सहिया देउ अवि गंथलिहंतस्स ॥ 2 ॥ ग्रंथाग्रं0 श्लोकमानतः 815 ॥ ससूत्रस्य ॥ 950 संवत् 1444 वर्षे फागुण सुदि 5 बुधेऽद्यहे श्री पत्तने ॥ मंगलं महाश्री शिवमस्तु । ॥स्माप्तिमिद्ण् सटीकं सिद्धप्राभृतकम् ॥ (अनु.) न्यून के अधिक अथवा विपरित पोताना मननी कल्पनाना आगमथी आ सूत्रमां जे कोई पण अर्थ ग्रहण करायो होय तेने क्षमा करीने सूत्रधरो पूर्ण करीने कहे छे 118 | आ ग्रंथमां एकसो वीश मूळ गाथाओनो संग्रह करायेलो छे जे आग्रणीय नामना पूर्वसूत्रमांथी उद्धरण करीने तेना साररूप आ सिद्धप्राभृत नामना ग्रंथनी रचना कराई छे. अहीं, तो संक्षेपथी जणावायुं छे. परंतु, विस्तारथी एनो महान अर्थ तो सूत्रना अनुसारे. 04 %ऐनो. ॥ 118 ॥ मारो आ ग्रंथरचनानो प्रयास मात्र गाथा संयोजन माटे छे, आ सूत्रनो प्रगट अर्थ जे अत्रे लखायो छे ते तो चिरंतन टीकाकारोए ज कहेलो छे. II सिद्धप्राभृत नामना आ सटीक ग्रंथनुं गुजराती भाषांतर पूर्ण थयुं "स्वल्पमतिना मुनिपार्श्वरलेन मयाऽनुवाद एषः । लिखितो बहुजनहिताय स्वोपकाराय च स्फुटः ॥
Page #169
--------------------------------------------------------------------------
________________ 152 सिद्धप्रामृत : सटीकः परिशिष्ट-1 ॥ श्री मद्देवेन्द्रसूरिकृता सिद्धपञ्चाशिका ॥ ॥ प्रस्तावना ॥ इदं सिद्धपञ्चाशिकाभिधानं प्रकरणरत्नं प्रकरणकारैः ऐदंयुगीनमन्दमतीनां हितहेतवे सिद्धप्राभृतात्समुद्धृत्य गाथानुबन्धेन निबद्धम्, तच्चाधगाथागतस्य-"सिरिसिद्धपाहुडाओ" इति पदस्यावलोकनेन, अस्यावसानगाथागतस्य-"लिहिअं" अति पदस्य-"लिखितमक्षरविन्यासीकृतं सिद्धप्राभृतादिति शेषः" इति व्याख्यालवावलोकनेन च प्रकटमेव । "देविदसूरीहिं" इत्यनेन मूलपाठेन, संशोधनकाले एकीकृतानां पुस्तकादर्शानां मध्यादेकस्यैव pustakasya"karAlakalikAlapAtAlatalAvamajjadvizuddhadharmadhuroddharaNadhurINazrImajjagacandrasUricaraNasarasIrUhacaJcarIkairiti" इत्यवचूरिगतपाठेन चास्य प्रणेतारः तपागच्छ भट्टारकपुरन्दरश्रीमद्देवेन्द्रसूरय एवेति सुप्रतितम् । एतेषां सत्तासमयोऽपीह निर्विरोधं विक्रमार्कीयत्रयोदशशताब्दयां सुप्रसिद्ध एव । अस्यावचूरिकारकालमानं तु निर्णेतुं न शक्यते, क्वाप्येतस्य नामाद्यनुपलम्भात् । अस्यां सिद्धपञ्चाशिकायां . सत्पदप्ररूपणादिभिर्नवभिद्वारैः पञ्चदशसु क्षेत्रादिद्वारेषु अनन्तरसिद्धानां परम्परसिद्धानां च स्वरूपं विगतविकारैः प्रकरणकारैः संक्षेपेण प्रतिपादितमस्ति । तत्तु स्वयमेवावभोत्स्यते पण्डितप्रकाण्डैरिति नात्रास्माकं कथनावश्यकतेति । सवृत्तिकस्यास्य प्रकरणस्य संशोधनसमये पुस्तकमेकं पुज्यपादप्रवर्तक श्रीमत्कान्तिविजयसत्कम्, द्वे च प्रवर्तकशिष्यमुनिश्रीभक्तिविजयसत्के, द्वे तु पत्तनसङ्घसत्कचित्कोशीये, एकं पुनः पत्तनस्थसागरगच्छोपाश्रयसत्कचित्कोशीयम्, एतानि षट् पुस्तकानि संप्राप्तानि । ततः शोधनकर्मणि साहाय्यमुपलभमानः पुस्तकप्रेषणेनानुग्रहं वितन्वताममीषां मन्येऽहं महतीमुपकृतिम् । एतत्पुस्तकषट्काधारेण संशोधितेऽप्यत्र निबन्धे यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं प्रवचनविचारजैरिति प्रार्थयते प्रकल्पिताञ्चलिः प्रवर्तकपादपाथोजपरागः चतुरविजयो मुनिः ॥
Page #170
--------------------------------------------------------------------------
________________ परिशिष्ट-1 153 ॥ अर्हम् ॥ / श्रीमद्देवेन्द्रसूरिकृता सिद्धपञ्चाशिका । (अवचूरिसमलंकृता) पापा. सिद्धं सिद्धत्थसुअं, नमिउं तिहुअणपयासयं वीरं । सिरिसिद्धपाहुडाओ, सिद्धसरूवं किमवि वुच्छं ॥ 1 ॥ संतपर्यपरूवणया, दव्वर्पमाणं च खित्त फुसणां य । कोलो अ अंतरं तह, भावो अप्पांबहू दारा ॥ 2 ॥ गाथे स्पष्टे । नवरं सिद्धं निष्ठितार्थं प्रसिद्धं शाश्वतं बद्धध्मातकर्माणं वा । सिद्धाः प्रतिष्ठिताः सत्यत्वेन केनाप्यचाल्याः । अर्था जीवाजीवादिपदार्थाः । श्रुते द्वादशाङ्गरूपे यस्य । अथवा सिद्धार्थाः सिद्धप्रयोजना मोक्षावाप्तेः । सुता इव सुताः शिष्या गणधरादयो यस्यं ॥ 1 ॥ 2 ॥ एहि अणंतरसिद्धा, परंपरा सनिकरिसजुत्तेहिं । तेहिं विआरणिज्जा, इमेसु पनरससु दारेसु ॥ 3 ॥ 1. 'गाथाद्वयं स्पष्टम्' इति । क्वचित्सर्वथापि नास्ति । 2. 'सितं बद्धं ध्मातं कर्म येन न तथा तं इति वा' इति क्वचित् । 3. 'जीवादयः' इत्यपि । 4. "सिद्धान्ते' इत्यपि । 5. 'गणधरादयः' इति क्वचित् नास्ति । 6. 'सिद्धार्थनरेन्द्रसुत इति वा' क्वचिदित्यधिकम् ॥
Page #171
--------------------------------------------------------------------------
________________ 154 सिद्धप्रामृत : सटीकः एभिः पूर्वोक्तैरष्टभिः सत्पदप्ररूपणादिभिद्वारैरनन्तराः सिद्धा विचारणीयाः । परम्पराः सिद्धास्तु 'तेहिं' तैः सत्पदप्ररूपणादिभिद्वारैः संनिकर्षयुक्तैर्नवभिआररित्यर्थः । न विद्यते समयेनाप्यन्तरं व्यवधानं येषां तेऽनन्तराः, सिद्धत्वप्रथमसमयवर्त्तिन इत्यर्थः । प्राकृतत्वाज्जसो लोपः । विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमये सिद्धः स परः, तस्यापि यस्तृतीयसमये सिद्धः स परम्परः । एवमन्येऽपि वाच्याः । परम्परे च ते सिद्धाश्च परम्परसिद्धाः । विवक्षितसिद्धत्वप्रथमसमयात्प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्त्तमाना इत्यर्थः । संनिकर्षो नाम संयोगः । हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वा अवस्थानरूपः संबन्धः । उभयेऽपि सिद्धाः । केषु विषयेषु विचारणीयाः ? ityAha'imesu' इति एषु पञ्चदशसु द्वारेषु ॥ 3 ॥ तान्येवाह खित्ते काले गइ वे तित्थ लिंगे चरित्त बुद्धे य । नाणोगाहुक्कस्से, अंतरमणुसमयगणणाप्पबहू ॥ 4 ॥ 'उक्कस्से' इति उत्कर्षद्वारम् ॥ 4 ॥ प्रथमत एषु पञ्चदशसु द्वारेषु सत्पदप्ररूपणयाऽनन्तरसिद्धाश्चिन्त्यन्ते खित्ति तिलोगे ? 1 काले, सिझंति अरेषु छसुवि स्ण्ह्र्न्ना। अवसप्पिणि ओसप्पिणि, दुतिअरगेजम्मु तिदुसु सिवं 2 ॥ 5 ॥ क्षेत्रद्वारे त्रिलोके । तत्रोर्ध्वलोके पण्डकवनादौ, अधोलोके ऽधोलौकिकग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे सिध्यन्तीति क्रिया सर्वत्र योज्या । संहरणात् समुद्रनदीवर्षधरादिष्वपि । तीर्थकृतः पुनः संहरणाभावात् अधोलौकिकग्रामेषु तिर्यग्लोके वा पञ्चदशसु कर्मभूमिधू 1. 'स परः' इत्यपि । 2. 'गीतिच्छन्दः' / 3. इतोऽग्रे 'न शेषस्थानेषु' इत्यधिक क्वचित् ॥
Page #172
--------------------------------------------------------------------------
________________ परिशिष्ट-1 155 1 / कालद्वारेऽवसर्पिण्यामुत्सर्पिण्यां च षट्स्वप्यरकेषु सिद्ध्यन्ति । देवादिकृतसंहरणादप्येवमेव । जन्माश्रित्य पुनरवसर्पिण्युत्सर्पिण्योर्यथासंख्यं द्वयोस्त्रियु चारकेषु जन्म । त्रिषु द्वयोश्च शिवं मोक्षः । अयमर्थ:अवसर्पिण्यां जन्म चरमशरीरिणां नियमतस्तृतीयचतुर्थारकयोः । सिद्धिगमनं तु एवमेव । परं केषांचित्पञ्चमारकेऽपि यथा जम्बूस्वामिनः । उत्सर्पिण्यां तु द्वितीयतृतीयचतुर्थार केषु जन्म । सिद्धिगमनं तु तृतीयचतुर्थ योरेव । महाविदेहेषु पुनः कालः सदैव सुषमदुःषमारूप: तद्वक्तव्यताभणनेनैव भणितो द्रष्टव्यः । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्यां च जन्म । सिद्धिगमनं च सुषमदुःषमादुःषमसुषमारूपयोरेवारकयोर्जेयम् 2 ॥ 5 ॥ caugaiAgaya naragaiThiya siva 3 veyatiga 4 duvihatitthe'vi 5 gihi-anna-सलिंगेसु a6, चरणे अहखाइ वटुंता ॥ 6 ॥ ति चौ पण पुचि तिचरण, जिणा 7 सयं-बुद्धि-बुद्ध-पत्तेया । दु-ति-चउनाणा 9 लहुतणु, दुहत्थ गुरु पणधणुसयाओ 10 ॥ 7 ॥ गतिद्वारे चतुर्गत्यागताः सामान्यतः सिध्यन्तीति शेषः । विशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो न शेषाभ्यः । तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः । मनुष्यगतेः 'स्त्रीभ्यो 1. इतः प्राग् 'गर्भजेभ्यः' इत्यधिकं क्वचित् ।
Page #173
--------------------------------------------------------------------------
________________ 156 सिद्धप्राभृत: सटीक : नरेभ्यो नपुंसकेभ्यो वा । देवगतेश्चतुर्भ्योऽपि देवनिकायेभ्यः । तीर्थकृतः पुनर्देवगतेर्नरकगतेर्वा अनन्तरागताः सिध्यन्ति । तत्राप्याद्यपृथिवीत्रयादेव न शेषाभ्यः । वैमानिकेभ्योन शेषदेवेभ्यः । वर्तमाननयमाश्रित्य मनुष्यगतिस्था एव शिवं प्राप्नुवन्तीति शेष: 3 / वेदद्वारे प्रत्युत्पन्न - नयमाश्रित्यापगतवेद एव सिध्यति । तद्भवानुभूतपूर्ववेदापेक्षया बाह्याकारमात्रापेक्षया च वेदत्रिकेषु । तीर्थकृतः पुनः स्त्रीवेदे पुरुषवेदे वो 4 / तीर्थद्वारे तीर्थकरतीर्थकरीतीर्थरूपे द्विविधेऽपि तीर्थे 5 / लिङ्गद्वारे इदं लिङ्गत्रयं द्रव्यलिङ्गापेक्षया ज्ञेयम् । संयमरूपभावलिङ्गापेक्षया तु खलिङ्गा एव 6 | चारित्रद्वारे चारित्रे यथाख्याते क्षायिके एव वर्त्तमानाः सिध्यन्ति ॥ 6 ॥ तद्भवपूर्वानुभूतचरणापेक्षया त्रिकं चतुष्कं पञ्चकं च प्राप्य सिध्यन्ति । अयमर्थः केचित्सामायिकसूक्ष्मसंपराययथाख्यातचारित्राणि, केचित्सामायिकच्छेदोपस्थापनीयसूक्ष्म केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसंपराय संपराययथाख्यातानि, यथाख्यातानि, केचित्सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातानि चारित्राणि प्राप्य सिध्यन्ति । जिनास्त्रिचरणा एव प्राप्तसामायिकसूक्ष्मसंपराययथाख्यातचारित्राः 7 / बुद्धद्वारे 'सयंबुद्धिपत्तेआ' इति सूचनात्सूत्रस्य स्वयं 'बाह्यप्रत्ययनिरपेक्षं बुद्धाः स्वयंबुद्धा: / बुद्धी मल्लिस्वामिनी सामान्यस्त्री वा तया बोधिता बुद्धीबोधिताः । बुद्धा आचार्यादयः तैर्बोधिता बुद्धबोधिताः । प्रत्येकं किमपि बाह्यप्रत्ययं दृष्ट्वा बुद्धाः प्रत्येकबुद्धा इति निर्देशो ज्ञेयः । ततः स्वयं च बुद्धी च बुद्धाश्च प्रत्येकश्च स्वयंबुद्धीबुद्धप्रत्येकाः । प्राकृतत्वाद् ह्रस्वः । स्वयंबुद्धीबुद्धप्रत्येकबुद्धानां बोधि 1 उपधि 2 श्रुत 3 लिङ्ग 4 कृतो विशेषः । स्वयंबुद्धा बाह्यप्रत्ययमन्तरेण जातिस्मरणादिना बोधि 1. 'बाह्यं निमित्ताद्यनपेक्ष्य' इत्यपि क्वचित् ॥ 2. इंतोऽग्रे - 'न नपुंसकवेदे' इत्यपि ॥ ,
Page #174
--------------------------------------------------------------------------
________________ परिशिष्ट-1 157 भाजः । प्रत्येकबुद्धाश्च प्रत्येकं बाह्यं वृषभादिकं हेतुमभिवीक्ष्य बोधिभाजः, ततस्ते प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिताः । svayaMbuddhAnAmupadhi'dazavidha एव पात्रादिकः । प्रत्येकबुद्धानां तु द्विधा, उत्कर्षतो जघन्यतश्च । उत्कर्षतो नवविधः प्रावरणवर्जः । जघन्यतो द्विविधो रजोहरणमुखवस्त्रिकारूपः । तथा स्वयंबुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा । यदि भवति ततो लिङ्गं देवता समर्पयति, गुरुसंनिधौ वा प्रतिपद्यते । यदि चैकाकी विहरणसमर्थः, इच्छा वा तस्य तथारूपा जायते; ततएकाक्येव विहरति, अन्यथा गच्छे एव तिष्ठति । अथ पूर्वाधीतं श्रुतं न स्यात् तर्हि नियमाद्गुरुसंनिधौ लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति । प्रत्येकबुद्धानां पूर्वाधीतं श्रुतं नियमाद्भवति; तञ्च जघन्यत एकादशाङ्गानि, उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि । लिङ्गं च तस्मै देवता समर्पयति । लिङ्गरहितो वा कदाचित्स्यात् 8 / ज्ञानद्वारे केवलज्ञाने एव वर्तमानाः सिध्यन्ति । तद्भवानुभूतपूर्वज्ञानापेक्षया केचिद् द्विज्ञाना मतिश्रुतज्ञानाः, केचित्रिज्ञाना मतिश्रुतावधिज्ञानाः, यद्वा मतिश्रुतमनःपर्यायज्ञानाः, केचिञ्चतुर्जाना मतिश्रुतावधिमनःपर्यायज्ञानाः । तीर्थकृतस्तु चतुर्जानिन एव 9 / अवगाहनाद्वारे लघ्वी जघन्या तनुर्द्विहस्ता द्विहस्तप्रमाणा; गुरुरुत्कृष्टा पञ्चधनुरशता धनुरशतपञ्चकप्रमाणा । तशुब्दाद् धनुषां पञ्चविंशत्याधिकापि । सा च मरुदेव्या अवसेया तस्या आदेशान्तरेण नाभिकुलकरतुल्यत्वात् 'संघयणं संठाणं, उञ्चत्तं चेव कुलगरेहि~ समं' इति वचनात् । इत्थं सिद्धप्राभृतटीकायामप्युक्तम् । ततः सिद्धस्तुशब्दार्थः । शेषा तु मध्यमावगाहना । तीर्थकृतां जघन्या सप्तहस्तप्रमाणा, उत्कृष्टा पञ्चशतधनुर्माना शेषा मध्यमेति 10 ॥ 7 ॥ कालमणंतर्मसंखं, संखं चुअंसम्म अर्चुअसम्मत्ता 11 /
Page #175
--------------------------------------------------------------------------
________________ 158 सिद्धप्रामृत : सटीकः लहु गुरुं अंतर समओ, छमास 12 / अडसमय अव्वहिआ 13 ॥ 8 ॥ जहनिअर इक्क अडसय 14, अणेग एगा य थोव संखगुणा 15 / उत्कर्षद्वारे कालशब्दस्य प्रत्येकं योगात् । अनन्तं कालं असंख्यं संख्यं च कालं च्युतसम्यक्त्वाः सिध्यन्ति अच्युतसम्यक्त्वाश्च । अयमर्थः-च्युतसम्यक्त्वाः केचिदनन्तंकालं अर्धपुद्गलपरावर्तलक्षणं संसारे भ्रान्त्वोत्कर्षतो लब्धसम्यक्त्वादिरत्नत्रयाः सिध्यन्ति । अपरेऽनुत्कर्षतोऽसंख्यातम् । अन्ये तु संख्येयम् । केचनाच्युतसम्यक्त्वा अपि सिध्यन्तीति 11 / अन्तरद्वारे जघन्यत एकसमयः, उत्कर्षतः षण्मासाः 12 / अनुसमयद्वारे निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्ति, उत्कर्षतोऽष्टौ समयाः । अव्यवधानं निरन्तरतेत्यर्थः 13 ॥ 8 ॥ गणनाद्वारे जघन्यत एकः; इतरत उत्कर्षतोऽष्टाधिकं शतं सिध्यति । श्रीनाभेयस्य निर्वाणसमयेऽष्टोत्तरशतमेकसमयेन सिद्धम् । आह च संघदासगणिर्वसुदेवहिण्डौ-"उसभो अभीइणा नक्खत्तेणं एगूणपुत्तसएहिं अट्ठहिं नत्तूएहिं सह एगसमएणं निष्पुण । सेसाणवि अणगाराणं दससहस्साणि अट्ठसयऊणगाणि तंमि चेव नक्खत्ते बहुसु समयंतरेसुत्ति" 14 / अल्पबहुत्वद्वारे युगपद्दिवादिकाः सिद्धाः स्तोकाः, तेभ्य एककाः सिद्धाः संख्येयगुणा विवक्षितसमये एकैकसिद्धानां बाहुल्यादिति भावः 15 / गतं सत्पदप्ररूपणाद्वारम् 1 / संप्रति द्रव्यमानं क्षेत्रादिषु पञ्चदशसु द्वारेष्वभिधीयते चौ उड्ड नंदणजले, वीस पहुत्तं अहोलोए ॥ 9 ॥ 1. 'संप्रति द्रव्यमानमाह' इत्यपि ॥
Page #176
--------------------------------------------------------------------------
________________ परिशिष्ट-1 159 इगविजय वीस अडसय, पत्तेयं कम्मभूमि तिरिलोए । दु दु जलहि पंडगवणे, अकम्ममहि दस य संहरणा 1 ॥ तत्र क्षेत्रद्वारे चतुरशब्दस्य प्रत्येकं योगात् । ऊर्ध्वलोके सामान्यतो मेर्वादौ नन्दनवने जले सामान्यतो नद्यादिगते च जले "चउक्कं दुवे समुदंमि" इति वचनात् । zrIjinabhadragaNikSamAzramaNaracitasaMgrahaNyAm"tao जले चेव" इत्युक्तम् । तदत्र त केवलिनो विदन्ति । yaduktam"vIsa पहुत्तं अहोलोए" इति सिद्धप्राभृते । संग्रहण्यां पुनः-"बावीसमहो लोए" इत्युक्तम् । "दो अ वीसा अहोलोए" इत्युत्तराध्ययने उक्तम् । तदत्र तत्त्वं ज्ञानिनो विदन्ति । पृथक्त्वं द्विप्रभृतिरानवभ्यः ॥ 9 ॥ एकस्मिन् विजये 20 पञ्चदशकर्मभूमिषु प्रत्येकं 108 तिर्यग्लोकेऽप्येवं सिध्यन्ति । सामान्यतः समुद्रे पण्डकवने च द्वौ द्वौ । अकर्ममहीषु हैमवत 5 हरिवर्ष 5 देवकुरु 5 उत्तरकुरु 5 रम्यक 5 हेरण्यवत 5 रूपासु त्रिंशत्संख्यास्वपि संहरणं प्रतीत्य daza daza sidhyanti 1 // 10 // ticauttha are अडसय, पंचमए वीस दस दस य सेसे 2 / नरगतिग भवण-वण-नर-जोइसतिरि-तिरिखिणी दसगं ॥ 11 ॥ वेमाणिअ अट्ठसयं, हरिय छऊ पंकपुढविजल चौरो । जोइविमाणिनरित्थी, वीसं भवणवणथी पणगं 3 / 12 कालद्वारे उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारके ऽष्टशतम् । सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् अवसर्पिण्यां पञ्चमारके विंशतिः । 'सेसे' इति जातावेक वचनम् । ततः शेषेष्वरकेषु प्रत्येकं उत्सर्पिण्यामवसर्पिण्यां च संहरणतो
Page #177
--------------------------------------------------------------------------
________________ 160 सिद्धप्रामृत : सटीकः दश दश 2 / गतिद्वारे नरकत्रिकात् रत्नशर्करावालुकाप्रभालक्षणात् भवन-पत्यादिभ्य आगता दश दश सिध्यन्ति ॥ 11 ॥ वैमानिकेभ्योऽत्रागता अष्टशतम् । वनस्पतिभ्यः षट् । पङ्कप्रभायाश्चतुर्थनरकपृथिव्याः पृथिव्यप्कायाभ्यां च प्रत्येकं चत्वारः । ज्योतिष्कादीनां त्रयाणां स्त्रीभ्यो विंशतिविंशतिः; व्यन्तरस्त्रीभ्यो भवनपतिस्त्रीभ्यश्चागताः पञ्च पञ्च सिध्यन्तीति शेषः । जघन्यतो नरकत्रिकादिषु एको वा द्वौ वा त्रयो वा । उत्कर्षतो दशेति सर्वत्र 3 ॥ 12 ॥ वीसत्थि दस नपुंसग, पुरिसट्ठसयं नरा नरुव्वट्टा । इय भंगे अट्ठसयं, दस दस सेस? भंगेसु 4 ॥ 13 ॥ वेदद्वारे स्त्रियो विंशतिः, इत्यादि । तथा नरा देवादिपुरुषाः नरेभ्यो देवादिपुरुषेभ्य उद्वृत्ता इति आद्यो भङ्गः 1, स्त्रीभ्यो नराः 2, पण्डेभ्यो नराः 3 इति भङ्गत्रयम् । एवं स्त्रीनपुंसकयोरपि भङ्गत्रयम् । सर्वे नव । तत्राद्यभङ्गे अष्टशतम् । शेषेषु अष्टभङ्गेषु दश दश 4 ॥ 13 ॥ तिर्थयरी जिंण पत्तेअंबुद्ध संबुद्ध 1 चौ~ दसइ चौरो 5 / चौ दस अडर्सय गिहिपर, सलिंग 6 परिहार विणुओहो ॥ 14 ॥ दस परिहारजुए 7 बुद्धिबोहिथी वीस जीव वीस पहू 8 / चौ मैसुअ मैसुअमणनाणे दस सेसे दुगिओहो 9 ॥ 15 ॥ तीर्थद्वारे तीर्थकर्यः 1 जिनाः 2 प्रत्येकबुद्धाः 3 स्वयंबुद्धाश्च 4 एकसमयेन सिध्यन्ति यथासंख्यं द्वौ चत्वारो दश चत्वारः । उपलक्षणत्वादष्टशतमतीर्थकृताम् 5 / लिङ्गद्वारे गृहि 1 पर 2 स्व 3 लिङ्गे यथाक्रमं चत्वारो दशाष्टशतम् 6 / चारित्रद्वारे 'परिहार विणु ओहो' इति यत्र यत्र चारित्रभने परिहारविशुद्धिपदं न भवति तत्र तत्र ओघोऽष्टशतं सिध्यन्तीति ज्ञेयम् । इदमुक्तं भवतिसामायिकसूक्ष्मसंपरायथाख्यात
Page #178
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 चारित्रिणाम्, सामायिकच्छेदोपस्थापनीयसूक्ष्मसंपराययथाख्यातचारित्रिणां च प्रत्येकमष्टशतम् ॥ 14 ॥ परिहारविशुद्धिपदयुते भङ्गे दश दश । इदमुक्तं भवति - सामायिकपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातचारित्रिणाम्, सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणां दश दश 7 / बुद्धद्वारे बुद्धीबोधिताः स्त्रियोविंशतिरेकसमयेन सिध्यन्ति । तथा बुद्धीबोधितजीवानां पुंस्त्रीषण्ढविशेषितानां विंशतिपृथक्त्वम् । अयं च सिद्धप्राभृतोक्तो विशेषः । बुद्धबोधितानां पुरुषाणामष्टशतम् । स्त्रीणां विंशतिः । नपुंसकानां दशकम् । प्रत्येकबुद्धानां दशकम् 8 / ज्ञानद्वारे पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनश्चत्वारः । मतिश्रुतामन: पर्यायज्ञानिनो दश । शेषभङ्गद्विके मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिन इत्येवंलक्षणे 'ओहो' इति अष्टशतं सिध्यतीति 9 ॥ 15 ॥ मझे गुरु लहुवगाहण, अडर्सय दुर्ग चडेर अट्ठ जवमज्झे 10 / चुअणंतकालसम्मा, अडसय चौ अचुअ दस सेस 11 / 12 / 16 ॥ अवगाहनाद्वारे मध्यावगाहनायामष्टशतम् । उत्कृष्टायां द्वौ । लघ्व्यां चत्वारो युगपत्सिद्यन्तीति । अष्टौ यवमध्ये । यवमध्यं नाम उत्कृष्टावगाहनायाः पञ्चविंशत्यधिकपञ्चशतधनूरूपाया अर्धं द्विषष्टयुत्तरद्विशतधनूंषि । एवमग्रेऽपि समार्धस्य यवमध्यमिति संज्ञा ज्ञेया 10 / उत्कृष्टद्वारे अनन्तकालच्युतसम्यक्त्वा अष्टशतम् । अच्युतसम्यक्त्वा - श्चत्वारः । शेषा असंख्यातकालच्युतसम्यक्त्वाः, संख्यातकालच्युतसम्यक्त्वाश्च प्रत्येकं दश दश सिध्यन्ति 11 / अन्तरद्वारेऽल्पविषयत्वात्सूत्रे - 'नुक्तमपि दर्श्यते । अन्तरद्वारे एको वा सान्तरः सिध्यति । बहवो वा तत्र बहवो यावदष्टशतम् 12 ॥ 16 ॥ अएण्ड. 108 दुरहिअ 102 सय छेनुई, चुलसी दुर्गेसरि सट्ठि अडयाला । 161
Page #179
--------------------------------------------------------------------------
________________ 162 सिद्धप्रामृत : सटीकः वत्तीस इक्क ति चौ, पणे छगे सगं अंड निरंतरिया 13 ॥ 17 ॥ अनुसमयद्वारे अष्टाधिकं शतम्, व्यधिकं शतं चेत्यर्थः । अष्टोत्तर शतादयोऽष्टौ यथासंख्यं एकसमयादीन् (दि) यावदष्टौ समयान्निरन्तरं सिध्यन्तीति संबन्धः । व्युत्तरशतं यावदष्टशतं सिध्येत् एकसमयमेव यावल्लभ्यते, ततः परतो नियमादन्तरं भवति । तथा सप्तनवत्यादयो व्यधिकशतपर्यन्ता द्वौ समयौ यावनिरन्तरं सिध्यन्ति, ततः परमवश्यमन्तरम् । एवं पञ्चाशीत्यादयः षण्णवतिपर्यन्तास्त्रीन् समयान् यावत् । त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ताश्चतुरः समयान् यावत् । एकषष्ट्यादयो द्वासप्ततिपर्यन्ताः पञ्चसमयान् यावत् । एकोनपञ्चाशदादयः षष्टिपर्यन्ताः षट्समयान् यावत् । त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ताः सप्त समयान् यावत् । तथा एकादयो द्वात्रिंशत्पर्यन्ता अष्टौ समयान् यावनिरन्तरं सिध्यन्तः प्राप्यन्ते, ततः परमवश्यमन्तरम् । अत्रायमाशयः-आद्यसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते । द्वितीयसमयेऽपि जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् । एवं तृतीयसमये यावदष्टमसमयेऽपि । ततः परमवश्यमन्तरमेव । एवं सर्वत्रापि योज्यम् 13 ॥ 17 ॥ गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यम् । तदेवमुक्तं द्रव्यप्रमाणं मौलं द्वितीयं द्वारम् । सांप्रतं क्षेत्रद्वारं स्पर्शनाद्वारं चैक गाथयाह लोअग्गठिआ सिद्धा, इह बुंदि चैय पडिहय अलोए3' / फुसइ अणंते सिद्धे, सव्वपएसेहि सो सिद्धों 4 / 18 1. 'मौलं क्षेत्रद्वारम् । 2. मौलं स्पर्शनाद्वारम् । इदं द्वारद्वयं पञ्चदशसु द्वारेषु स्वबुद्धद्या भावनीयं सूत्रे सुगमत्वानोक्तम् ॥
Page #180
--------------------------------------------------------------------------
________________ परिशिष्ट-1 163 क्षेत्रद्वारे लोकाग्रे सिद्धशिलातललक्षणे सिद्धाः स्थिताः । इह मनुष्यक्षेत्रे बुन्दि शरीरं सर्वपरिशाटेन त्यक्त्वा; अलोके प्रतिहता लग्ना न परतोऽपि गमनं संभवति, धर्मास्तिकायाभावादिति 3 / स्पर्शनाद्वारे स्पृशत्यनन्तान् सिद्धान् स विवक्षितसमयसिद्धः । सर्वप्रदेशैर्जीवसंबन्धिभिर्ये तु तद्देशप्रदेशैः स्पृष्टास्तेऽसंख्येयगुणाः । "फुसइ अणंते सिद्धे, सव्वपएसेहि~ नियमसो सिद्धो । तेऽवि असंखिज्जगुणा, देसपएसेहि~ जे पुट्ठा 1" 4 ॥ 18 ॥ जत्थट्ठसयं सिज्झइ, अट्ठ उ समया निरंतरं तत्थ । वीस दसगेसु चौरो, दु सेसि जवमज्झि चत्तारि 5 ॥ 19 ॥ कालद्वारे चेयं परिभाषा सर्वेषु द्वारेषु यत्र यत्र स्थानेऽष्टशतं सिध्येत् एकसमयेनोक्तम्, तत्र तत्राष्टौ समयान् यावनिरन्तरं कालो वाच्यः । यत्र यत्र विंशतिस्तत्र तत्र चतुरः समयान् यावनिरन्तरं सिद्धिकालो वाच्यः । यत्रापि दश दश एकसमयेन सिध्यन्त उक्तास्तत्रापि चतुरः समयान् यावनिरन्तरं कालः । शेषेषु स्थानेषु द्वौ स्म्यौ। यवमध्ये चत्वारः । इदं संक्षिप्ततरमुक्तम् । संप्रत्येतदेव मन्दमतिविनेयानुग्रहार्थं सविस्तरं पञ्चदशस्वपि द्वारेषु तदेव चिन्तयामः-तत्र क्षेत्रद्वारे पञ्चदशस्वपि कर्मभूमिष्वष्टौ समयान् यावनिरन्तरं सिद्ध्यन्तः प्राप्यन्ते । हरिवर्षादिष्वधोलोके च चतुरश्चतुरःसमयान् । नन्दनपण्डकवनयोर्लवणाब्धौ च द्वौ द्वौ समयौ 1 / कालद्वारे उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टवष्टौ समयान् शेषेषु चतुरश्चतुरः समयान् 2 / गतिद्वारे देवगतेरागता अष्टौ समयान्, शेषगतिभ्य आगताश्चतुरः समयान् 3 / वेद द्वारे पुरुषवेदा अष्टौ समयान् । स्त्री 1. इतोऽग्रे ऽसंख्यामधिकृत्य द्वितीयचतुर्थसमयादिषु अष्टशतं न्यूनमेव भवतीति ज्ञेयम्' इति लभ्यतेऽधिकम् ॥
Page #181
--------------------------------------------------------------------------
________________ सिद्धप्राभृत: सटीकः नपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान् । पुरुषेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान् यावत् । शेषेषु चाऽष्टभङ्गेषु चतुरश्चतुरः समयान् 4 / तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे चातीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान् । तीर्थकरस्तीर्थकर्यश्च द्वौ समयौ 5 / लिङ्गद्वारे स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गे चतुर: समयान्, गृहिलिङ्गे द्वौ समयौ 6 / चारित्रद्वारे अनुभूतपरिहारविशुद्धिकचरित्राश्चतुरः समयान् । शेषा अष्टावष्टौ समयान् 7 / बुद्धद्वारे स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो नरादयो वा सामान्यतः प्रत्येकं चतुरः समयान् 8 / ज्ञानद्वारे मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतुरः समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाष्टावष्टौ समयान् 9 / अवगाहनाद्वारे उत्कृष्टायां जघन्यायां चावगाहनायां द्वौ द्वौ समयौ, यवमध्ये चतुरः समयान्, मध्यमावगाहनायां पुनरष्टौ समयान् 10 / उत्कृष्टद्वारे अपतितसम्यक्त्वा द्वौ समयौ संख्येयकालप्रतिपतिता असंख्येयकालप्रतिपतिताश्च चतुरश्चतुर: समयान्, अनन्तकालप्रतिपतिता अष्टौ अष्टौ समयान् 11 / इत्यन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति ॥ 19 ॥ गतं मौलं पञ्चमं काल इति द्वारम् । सांप्रतं षष्ठमन्तरद्वारमाह 164 जंबुद्दीवे धायै, ओह विभागे य तिसु विदेहेसु । वासपहुत्तं अंतर, पुक्खरदुविदेह वासहियं 1 ॥ 20 ॥ क्षेत्रविभागे 'ओह' इति सामान्येन जम्बूद्वीपे धातकीखण्डे च विभागेन विशेषचिन्तायां जम्बूद्वीपसत्के एकस्मिन् विदेहे द्वयोश्च धातकीखण्डसत्कयोरेवं त्रिषु विदेहेषु उत्कृष्टं वर्षपृथक्त्वमन्तरं सिद्धिगमनलक्षणम् । तथा पुष्करवरद्वीपार्द्धे ओघेन विभागेन च तद्विदेहयोश्च वर्षमधिकमन्तरमिति 1 ॥ 20 ॥
Page #182
--------------------------------------------------------------------------
________________ 165 परिशिष्ट-1 भरहेरवए जम्मा, कालो जुगलीण संखसमसहसा । / संहरण 2 नर्रयतिरिएं, समसहसा समसयपहुत्तं ॥ 21 ॥ तिरिईसुरनरनारीसूरीहि~ उवएससिद्धिलद्धीए । वासहिअंतर अहसर्य, बोहीओ संखसमसहसा ॥ 22 ॥ सयमुवएसा भूजलवणसुहमीसाणपढमदुगनरया 3 / कालद्वारे भरतैरावतेषु जन्मतः कालो युगलिनां युगलिकालः किञ्चिदूनाष्टादशसागरकोटाकोटीलक्षणंः । अवसर्पिण्या आद्यद्वितीयतृतीयारकाः उत्सर्पिण्याश्चतुर्थपञ्चमषष्ठारका इति भाव्ः। संहरणतः संख्येयानि वर्षसहस्त्राणि 2 / गतिद्वारे नरकतिर्यग्गत्योरागत्य सिध्यन्तो यथाक्रमं वर्षसहस्त्रं समाशतपृथक्त्वं चान्तरम् ॥ 21 ॥ तिरश्चादिभ्य आगत्योपदेशेन सिध्यतां सिद्धिलब्धेः शिवप्राप्तेरन्तरं वर्ष साधिकम् । अथ स्वयंबोधिस्ततः संख्यातसमासहस्त्राः ॥ 22 ॥ पृथिव्यब्वनस्पतिसौधर्मेशानाद्यद्वितीयनरकेभ्य आगत्य स्वयमुपदेशाद्वा सिध्यन्तः संख्याताः समासहस्त्राः 3 ॥ थीकीवेसुं भंगट्ठगे असंखिज्जसमसहसा ॥ 23 ॥ नरवेअ पढमभंगे, वरिसं 4 पत्तेअंजिणेजिणीसेसा । संखसमसहर्स puvvaashspihuuNnnNtaihiarisN5||24|| वेदद्वारे स्त्रीक्लीबवेदयोः शेषभङ्गाष्टके च नराः स्त्रीभ्य आगत्य सिध्यन्तीत्यादिपूर्वोक्तलक्षणे संख्येयाः समासहस्त्राः ॥ 23 ॥ नरवेदे तथा प्रथमभङ्गे पुरुषाः पुरुषेभ्य उद्धृत्य सिध्यन्तीतिलक्षणे वर्ष साधिक मित्यध्याहारः 4 / तीर्थद्वारे प्रत्येकबुद्धजिनजिनी शेषाः जिनीति प्राकृतत्वाद् ङीप्रत्यये तीर्थकरी, शेषाः सामान्यतः सर्वपुरुषाः, एतेषु यथा
Page #183
--------------------------------------------------------------------------
________________ 166 सिद्धप्राभूत : सटीकः संख्यं संख्यातसमासहस्त्राणि पूर्वसहस्त्रपृथक्त्वम्, 'अणंत' इति अनन्तकालः, समधिकं च वर्षमुत्कृष्टमन्तरम् 5 / 'पुव्वासहसपिहू' इत्यत्र पूर्वशब्दस्य दीर्घत्वम् । 'दीर्घहस्वौ मिथो वृत्तौ' इति सूत्रेण ॥ 24 / / संखसमसहस गिहि अनलिंगहिअ वरिस तिचरण sliNge। sesacaritte जुअली, 6 / 7 बुहबोहि अ पुरिस वरिसहिअं ॥ 25 ॥ संखसमसहस सेसा, पुव्वसहस्सप्पहुत्त संबुद्धे 8 / मै सुअपलियासंखो, भागोहिजुएऽहिअंबरिसं ॥ 26 ॥ सेसदुभंगे संखा, समसहसा 9 गुरुलहूइ जवमझे । सेढीअसंखभागो, मज्झवगाहे vrismhiaN10॥27|| लिङ्गद्वारे गृहिलिङ्गेऽन्यलिङ्गे च संख्यातसमासहस्त्राणि । स्वलिङ्गे च वर्ष समधिकम् 6 / चारित्रद्वारे 'तिचरण' इति चारित्रत्रये सामायिकसूक्ष्मसंपरायथाख्यातस्वरूपे समधिकं वर्षम्, शेषचारित्रे च्छेदोपस्थापनपरिहारविशुद्धियुक्ते पूर्वोक्तचारित्रत्रये । किमुक्तं भवतिसामायिकच्छेदोपस्थापनसूक्ष्मसंपराययथाख्यातचारित्रिणां सामायिक च्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातचारित्रिणां च 'जुअली' इति युगलिकालोऽष्टादशातरकोटाकोट्यः किञ्चिदूनाः । यत एते चरणे भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थ एव प्राप्येते, तत्र चेदमन्तरमुत्कर्षतो लभ्यत इति 7 / बुद्धद्वारे बुद्धबोधितानां पुरुषाणां समधिकं वर्षम् । सूत्रे च 'तिचरण सलिङ्गे' इति द्वारव्यत्ययो गाथाबन्धानुलोम्यादिति ज्ञेयम् ॥ 25 ॥ 'सेसा' इति षष्ठ्यर्थे प्रथमा । ततः शेषाणां बुद्ध
Page #184
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 बोधितस्त्रीणां प्रत्येकबुद्धानां च संख्यातसमासहस्त्राण्यन्तरम्, स्वयंबुद्धे पूर्वसहस्त्रपृथक्त्वम् 8 ॥ ज्ञानद्वारे मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्याऽसंख्यात भागः, अवधियुक्ते मतिश्रुतज्ञाने समधिकं वर्षम् । 26 ॥ शेषभङ्गद्विके मतिश्रुतमन: पर्यायलक्षणे मतिश्रुतावधिमनःपर्यायलक्षणे च संख्यातसमासहस्त्राणि 9 / अवगाहनाद्वारे गुर्ववगाहनायां लघ्ववगाहनायां च यवमध्ये च प्रत्येकं " चौदसरज्जू लोगो, बुद्धिकओ सत्तरज्जुमाणघणो । तद्दीहेगपएसा सेढीपयरो य तव्वग्गो 1" इत्येवंलक्षणश्रेण्यसंख्येयभागः श्रेण्यसंख्येय भागगतप्रदेशापहारकाल इत्यर्थः । मध्यमावगाहने वर्षमधिकम् 10 ॥ 27 ॥ 167 अचुअ असंखं सुअही, अणंतहिअवास सेस संखसमा 11 / संतर 12 अनंतरं 13. इग, अणेग 14 समसहस संखिज्जा ॥ 28 ॥ उत्कृष्टद्वारे सूचनात्सूत्रस्य अच्युतसम्यक्त्वानां असंख्यांशो भाग उदधेः सागरोपमस्य । 'अनंत' इति अनन्तकालच्युतसम्यक्त्वानां साधिकं वर्षम् । 'सेस' इति असंख्यातकालपतितसंख्यातकालपतितानाम् 'संखसमा' इति "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् संख्यातसमासहस्त्राणि 11 / अन्तरद्वारे सान्तरं सिध्यताम् 12 / अनुसमयद्वारे निरन्तरं सिध्यताम् 13 / गणनाद्वारे एककानामनेककानां च सिध्यतां उत्कृष्टमन्तरं संख्येयानि वर्षसहस्त्राणि 14 ॥ 28 ॥ उपसंहरन्नाह इअ गुरुअंतरमुत्तं, लहु समओ 6 भावु सव्वहिं खइओ 7 / इत्येवं 'जंबुद्दीये धायई' इत्यादिपूर्वोक्तप्रमाणेन गुरुमुत्कृष्टमन्तरं सिद्धिगमनविरहकाले उक्तम् । लघु जघन्यमन्तरं सर्वत्र पञ्चदशस्वपि द्वारेषु एकसमयः 6 / इत्युक्तं मौलं षष्ठमन्तरद्वारम् । संप्रति भाव
Page #185
--------------------------------------------------------------------------
________________ 168 सिद्धप्रामृत : सटीकः द्वारमाह-सर्वत्र सर्वद्वारेषु भावः क्षायिक एव 7 / संप्रत्यल्पबहुत्वद्वारमाह चौ दस वीसा वीसप्पहुत्त अट्ठस्सयं कमसो ॥ 29 ॥ सम थोव समा संखागुणिआ इय भणिअणंतरा सिद्धा । अह उ परंपरसिद्धा, अप्पबहुं मुत्तु भणिअत्था 30 ॥ 'चौ दस' इत्यादि । तत्र ये तीर्थकरा ये च जले ऊर्ध्वलोकादौ चत्वारश्चत्वारः सिध्यन्ति, ये च हरिवर्षादिषु संहरणतो दश दश सिध्यन्ति, ते परस्परं समास्तुल्याः । तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात् । तेभ्यो विंशतिसिद्धाः स्तोकाः तेषा स्त्रीषु दुःषमायामेकस्मिन् विजये वा प्राप्यमाणत्वात्, तैस्तुल्या विंशतिपृथक्त्वसिद्धाः । यतस्तेऽधोलौकिकग्रामेषु । बुद्धीबोधितस्त्र्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धैस्तुल्याः । क्षेत्रकालयोः स्वल्पत्वात्कादाचित्कत्वेन च संभवादिति । तेभ्योऽष्टशतसिद्धाः संख्यातगुणिताः संख्येयगुणाः इत्यर्थः । गतमल्पबहुत्वद्वारम् । इत्येवं प्रागुक्तप्रकारेणानन्तराः सिद्धाः भणिताः । अथानन्तरं पुनः परम्परासिद्धा भणितव्याः । ते पुनरल्पबहुत्वं मुक्त्वा भणितार्थाः । अयं विशेष:-द्रव्यप्रमाणे सर्वेष्वपि द्वारेषु सर्वत्रैवानन्ता वक्तव्याः । क्षेत्रस्पर्शने प्रागिव । कालः पुनरनादिरूपोऽनन्तो वक्तव्यः, अत एवासंभवादन्तरं न वाच्यम् ॥ 29 ॥ 30 ॥ संप्रति अवशिष्टमल्पबहुत्वं उच्यते सामुद्द दीव जल थल, थोवा संखगुण थोव संखगुणा । उड्ड अह तिरिअलोए, थोवा दुन्नि पुण संखगुणा 31 ॥ लवणे कालोअम्मि य, जंबुद्दीवे अ धायईसंडे । पुक्खरवरदीवड्डे, कमसो थोवा उ संखगुणा ॥ 32 ॥
Page #186
--------------------------------------------------------------------------
________________ परिशिष्ट-1 169 हिमवंते हेमवए, महहिमवं कुरुसु हरि निसढ भरहे । संखगुणा य विदेहे, जंबुद्दीवे समा सेसे ॥ 33 ॥ समुद्रे द्वीपे च सिद्धाः यथाक्रमं स्तोकाः संख्यातगुणाश्च । तथा जलसिद्धाः स्तोकाः, तेभ्यः संख्यातगुणाः स्थलसिद्धाः तथा ऊर्ध्वलोकसिद्धाः स्तोकाः, तेभ्योऽधोलोकसिद्धाः संख्येगुणाः, तेभ्योऽपि तिर्यग्लोकसिद्धाः संख्येयगुणाः ॥ 31 ॥ लवणे सिन्धौ सिद्धाः स्तोकाः, तेभ्यो यथोत्तरं कालोदादौ सिद्धाः संख्येयगुणाः ॥ 32 ॥ जम्बूद्वीपे हिमवत्सिद्धाः स्तोकाः, ततो हैमवते संख्येयगुणाः, ततो महाहिमवति, ततो देवकुरुषु, ततो हरिवर्षे, ततो निषधे, ततो भरते, स्वस्थानत्वात् ततो विदेहे संख्येयगुणाः सदाभावात् महत्त्वाच्च । 'समा सेसे' इति समास्तुल्याः शेषे, जातावेकवचनम् । शेषेषु क्षेत्रेषु तुल्यायामविस्तरेषु । इयमत्र भावना-शिखरिणि हिमवत्तुल्याः, हैरण्यवते हैमवत्तुल्याः, रूपिणि महाहिमवत्तुल्याः, उत्तरकुरुषु देवकुरुतुल्याः, रम्यके हरिवर्षतुल्याः, नीलवति निषधतुल्याः, ऐरवते भरततुल्याः सिद्धाः । हेतुः सर्वत्र क्षेत्रतुल्यबाहुल्यमेव ॥ 33 ॥ चुल्ल महहिमव निसढे, हेम कुरू हरिसु भारह विदेहे । चौ छठे साहीया, धायै सेसा उ संखगुणा ॥ 34 ॥ पुक्खरवरेऽवि एवं, चउत्थठाणंमि नवरि संखगुणा । एसुं संहरणेणं, सिझंति समा य समगेसु ॥ 35 ॥ धातकीखण्डे क्षुद्रहिमवति सिद्धाः स्तोकाः 1 ततो महाहिमवति संख्यातगुणाः 2 ततो निषधे संख्यातगुणाः 3 ततो हैमवते विशेषाधिकाः 4 ततो देवकुरुषु संख्यातगुणाः 5 ततो हरिवर्षे 1. 'ऐरण्यवते' इत्यपि । 2. रुक्मिणि ॥
Page #187
--------------------------------------------------------------------------
________________ 170 सिद्धप्रामृत : सटीकः विशेषाधिकाः 6 ततो भरते संख्यातगुणाः 7 / 'भारह' इति सूत्रे आकारः 'अतः समृद्धादौ वा' इति प्राकृतसूत्रे पाठः । ततो विदेहेषु संख्यातगुणाः 8 / क्षेत्रबाहुल्यात्स्वस्थानत्वाच्च 'चौ छठे साहीया' इत्यादि भावितमेव ॥ 34 ॥ पुष्कराद्धेऽप्येवं धातकीखण्डवद् ज्ञेयम् । केवलमियान् विशेष:-चतुर्थस्थाने हैमवतलक्षणे संख्यातगुणा वाच्याः । ननु हिमवदादिषु मनुष्योत्पत्यभावात् कथं सिद्धिसंभवः ? ityAha'esuM संहरणेणं' इति एषु हिमवदादिषु संहरणेन देवादिसंहरणमधिकृत्य सिध्यन्तीति । यद्येवं शिखरिगिर्यादिषु तर्हि सिध्यतां का वार्ता ? इत्याह-'समा य समगेसु' इति समास्तुल्याः समकेषु समक्षेत्रपर्वतेषु । यथा हैमवतस्य हैरण्यवतस्य च तुल्याः । देवकुरूणामुत्तरकुरूणां चेत्यादि । तथा हिमवतः शिखरितुल्याः । महाहिमवतो रूप्यितुल्या इत्यादि ॥ 35 ॥ अथ सर्वक्षेत्रपर्वतादिसमवायेनाल्पबहुत्वमाह गाथाद्वयेन जंबु निसहंत मीसे, जं भणि पुव्वमहिअ बीअहिमे । दुति महहिम हिमवंते, निसढ महाहिमवबिअहिमवे ॥ 36 ॥ तिअनिसहे बिअकुरुसुं, हरिसु अ तह तइअहेमकुरु हरिसु । दुदु संख एग अहिआ, कमभरहविदेहतिग संखा 1 ॥ 37 ॥ अत्रैवं पदघटना-'मीसे' इति क्षेत्रद्विकादियोगे 'जंबु' इति जम्बूद्वीपे हिमवदादिनिषधान्तं यद्भणितं पूर्वं तत्तथैव ज्ञेयम् । तथाहिजम्बूद्वीपसत्के हिमवति सिद्धाः स्तोकाः 1 ततो हैमवते संख्यातगुणाः 2 ततो महाहिमवति 3 ततो देवकुरुषु 4 ततो हरिवर्षे 5 ततो निषधे संख्येयगुणाः 6 ततः 'अहिअ' इति विशेषाधिकाः 'बीअहिमे' इति द्वितीयहिमवति धातकीखण्डहिमवतीत्यर्थः 7 / 'दु ति महहिम हिमवंते' इति ततो द्वितीयमहाहिमवति धातकीसत्के इत्यर्थः 8 / तृतीये
Page #188
--------------------------------------------------------------------------
________________ 171 परिशिष्ट-1 हिमवति पुष्करार्द्धसत्के इत्यर्थः संख्येयगुणाः 9 / तेभ्यः 'दु ति' इत्यनुवर्तते ततो द्वितीये धातकीखण्डसत्के निषधे 10 तृतीये पुष्करार्द्धसत्के महाहिमवति च सिद्धाः संख्येयगुणाः 11 ततः 'बिअहिमवे' इति धातकीखण्डसत्के हैमवते विशेषाधिकाः 12 तेभ्योऽपि तृतीयनिषधे पुष्करार्द्धसत्के सिद्धाः संख्येयगुणाः 13 ततो द्वितीयकुरुषु धातकीखण्डसत्केषु कुरुषु देवकुरुषु संख्येयगुणाः 14 तेभ्यो घातकीखण्डसत्क एव हरिवर्षे विशेषाधिकाः 15 तथा तृतीये पुष्करार्द्धसत्के हैमवते संख्यातगुणाः 16 ततोऽपि पुष्करार्द्ध एव देवकुरुषु सिद्धाः संख्येयगुणाः 17 तेभ्योऽपि तत्रैव हरिवर्षे विशेषाधिकाः 18 'दु दु संख एग अहिआ' इति द्वयोर्द्वयोः स्थानयोः संख्यातगुणा इति वाच्यम् । एकस्मिन् स्थाने विशेषाधिका इति वाच्यम् । एतञ्च पूर्वमेव सविस्तरं भावितम् । 'कम' इति ततः क्रमेण भरतत्रिकसिद्धाः विदेहत्रिकसिद्धाश्च यथोत्तरं संख्यातगुणा वाच्याः । इदमुक्तं भवति-पुष्करार्द्धहरिवर्षसत्केभ्यः सिद्धेभ्यो जम्बूद्वीपभरतसिद्धाः संख्येयगुणाः 19 तेभ्यो धातकीखण्डभरतसिद्धाः संख्येयगुणाः 20 ततः पुष्करार्द्धभरतसिद्धाः संख्येयगुणाः 21 ततो जम्बूद्वीपविदेहसिद्धाः संख्येयगुणाः 22 ततो धातकीखण्डविदेहसिद्धाः संख्यातगुणाः 23 ततः पुष्करवरद्वीपार्द्धविदेहसिद्धाः संख्यातगुणाः 24 / समानक्षेत्रेषु समानगिरिषु च निजनिजवर्वर्षधरैश्च समं तुल्या वाच्याः ॥ 36 ॥ 37 ॥ गतं क्षेत्रद्वारम् । संप्रति कालद्वारमाह दुसमदुसमाइ थोवा, दूसमसंखगुण सुसमसुसमाए । अस्संखा पण छठे, अहिआ तुरिअंमि संखगुणा ॥ 38 ॥ अवसप्पिणि अरएसुं, एवं ओसप्पिणीइ मीसेवि । परमवसप्पिणि दुस्समाहिआ सेसेसु दुसुवि समा 2 / 39 ॥
Page #189
--------------------------------------------------------------------------
________________ 172 सिद्धप्राभृत : सटीकः अवसर्पिण्यां संहरणतो दुःषमदुःषमाया सिद्धाः स्तोकाः 1 दुःषमायां संख्यातगुणाः 2 तेभ्यः सुषमदुःषमायामसंख्येयगुणाः कालस्यासंख्येयत्वात् 3 'पण छटे अहिआ' इति ततः पञ्चमारके सुषमाभिधे 'अधिका' विशेषाधिकाः 4 ततः षष्ठे सुषमसुषमाख्ये विशेषाधिकाः 5 तेभ्यः 'तुरीये' चतुर्थे दुःषमसुषमारके सिद्धाः संख्यातगुणाः 6 / 38 ॥ एवमवसर्पिण्या अरकेषु गणितम् । उत्सप्पिण्या अरकेष्वप्येवमेव ज्ञेयम् । 'मीसेवि' इति अवसर्पिण्युत्सर्पिणीरूपे मिश्रेऽप्येवमेव, परं केवलमयं विशेष:-उत्सर्पिणीदुःषमारके 'अधिका' विशेषाधिका वाच्याः । द्वयोरप्यवसर्पिण्युत्सर्पिण्योः शेषेष्वरकेषु 'समाः' तुल्या वाच्याः । इदमुक्तं भवति-द्वयोरप्येकान्तदुःषमासिद्धाः सर्वस्तोकाः 1 तत उत्सर्पिणीदुःषमारके सिद्धा विशेषाधिकाः 2 ततोऽवसर्पिण्यां दुःषमासिद्धाः संख्येयगुणाः 3 ततो द्वयोरपि सुषम दुःषमासिद्धा असंख्येयगुणाः 4 तेभ्योऽपि द्वयोरपि सुषमासिद्धा विशेषाधिकाः 5 तेभ्योऽपि द्वयोरपि सुषमसुषमासिद्धा विशेषाधिकाः 6 तेभ्योऽपि द्वयोरपि दुःषमसुषमासिद्धाः संख्येयगुणाः 7 ततोऽवसर्पिण्यां सर्वसिद्धाः संख्येयगुणाः 8 तेभ्योऽप्युत्सर्पिण्या: सर्वसिद्धा विशेषाधिकाः 9 / 2 ॥ 39 ॥ गतं कालद्वारम्, संप्रति गतिद्वारमाह थी 1 नर 2 नरय 3 तिरित्थी 4, तिरि 5 देवी 6 देव 7 थोव 1 संखगुणा 6 / इग 1 पणिदि 2 थोव 1 संखा 2, तरु 1 भू 2 जल 3 तसिहि 4 संखगुणा ॥ 40 ॥ चौ 1 ति 2 दुग 3 नरय तरु 4, महि 5 जलक्ष्भवण 7 / 8 वणिंद 9 / 10 जोइ 11 देविसुरा 12 /
Page #190
--------------------------------------------------------------------------
________________ परिशिष्ट-1 173 नारी 13 नर 14 रयणाए 15, तिरिई 16 तिरि 17 णुत्तरा 18 य सुरा 29 ॥ 41 ॥ दु पढमदिवदेवि 30 / 31 सुरा 32 ॥ 3 / मानुषीभ्योऽनन्तरमुद्धृत्य सिद्धाः सर्वस्तोकाः शेषेभ्यो यथोत्तरं संख्येयगुणा वाच्याः । तथाएकेन्द्रियेभ्योऽनन्तरमुद्धृत्य सिद्धाः स्तोकाः, तेभ्यः पञ्चेन्द्रियेभ्योऽनन्तरागता सिद्धाः संख्येयगुणाः । तथा तरुभ्योऽनन्तरागताः सिद्धाः स्तोकाः, ततः पृथिवीकायेभ्यः, जलकालेभ्यः, त्रसकायेभ्योऽनन्तरागता यथोत्तरं संख्यातगुणाः ॥ 40 ॥ चतुर्थनरकागताः सिद्धाः सर्वस्तोकाः संख्येयगुणाः 1 एवं तृतीय 2 द्वितीयनरकागताः सिद्धाः संख्येयगुणाः 3 तरुभ्यः पर्याप्तबादरप्रत्येकवनस्पतिभ्यः 4 महीकायिकेभ्यः पर्याप्तबादरपृथिवीकायिकेभ्यः 5 ततो बादरजलकायिकेभ्यः 6 ततो भवनपतिदेवीभ्यः 7 ततो भवनपतिदेवेभ्यः 8 ततो व्यन्तरदेवीभ्यः 9 ततो व्यन्तरदेवेभ्यः 10 ततो ज्योतिष्कदेवीभ्यः 11 ततो ज्योतिष्कदेवेभ्यः 12 नारीभ्यः 13 नरेभ्यः 14 ततो रत्नप्रभायाः 15 तिरश्चीभ्यः 16 तिर्यग्भ्यः 17 ततोऽनुत्तरोपपातिदेवेभ्यः 18 ग्रैवेयकेभ्यः 19 ततोऽच्युतदेवलोकेभ्यः 20 ततोऽप्यारणात् 21 ततः प्राणतात् 22 एवमधोमुखं तावज्ज्ञेयं याव-त्सनत्कुमारादनन्तरमुद्धृत्य सिद्धा यथोत्तरं संख्येयगुणाः 29 ततो द्वितीयदिवो देवीभ्यः 30 सौधर्मदेवीभ्यः 31 द्वितीयदिवो देवेभ्यः 32 ततः प्रथमदिवो देवेभ्यः 33 अनन्तरमुद्धृत्य सिद्धा यथोत्तरं संख्येय-गुणाः 34 / उक्तं च-"नरगचउत्था पुढवी, तञ्चा दुचा त्रूपुद्ध्विआऊ। भवणवैदेविदेवा, एवं व्न्न्जोइसान्न्ण्पि॥1॥ मणुई मणुस्स पढमा, नारय तत्तो तिरित्थि तिरिआ य । देवा अणुत्तराई, सव्वेवि 1. 'अनन्तरच्युताः संख्यातगुणा आरणे, ततः संख्यातगुणाः प्राणते, प्राणतादेवं' इत्थं रूपेण क्वचित् ।
Page #191
--------------------------------------------------------------------------
________________ 174 सिद्धप्रामृत : सटीकः सणं-कुमारंता ॥ 2 ॥ ईसाणदेविसोहम्मदेविईसाणदेवसोहम्मा । सव्वेवि जहा कमसो, अणंतराया य संखगुणा ॥ 3 ॥ " गतं गतिद्वारं 3 संप्रति वेदद्वारमाह कीवि त्थी नर 4 गिहन्ननिअर्लिगे 5 / तित्थयरि तित्थपत्ते, समणी मुणि कमिणसंखगुणा ॥ 42 ॥ तित्थयर तिथिपत्ते समणी मुणिणंतसंखसंखगुणा 6 / वेदद्वारे क्लीबसिद्धाः स्तोकाः, ततःस्त्रीसिद्धाः संख्येयगुणाः, ततः पुरुषसिद्धाः संख्यातगुणाः 4 / लिङ्गद्वारे गृहलिङ्गसिद्धाः स्तोकाः, तेभ्योऽन्यलिङ्गसिद्धा असंख्येयगुणाः, ततः स्वलिङ्गसिद्धा असंख्येयगुणाः । अत्र च द्वारे 'मुणि कमिण संखगुणा' इत्यत्र सूत्रपाठेऽकारविश्लेषो द्रष्टव्यः "गिहिअन्नसलिङ्गेहिं थोवा दूवे असंखगुणा' 5 / तीर्थद्वारे तीर्थकरीसिद्धाः स्तोकाः, तेभ्यः तत्तीर्थ एव प्रत्येकबुद्धसिद्धः संख्येयगुणाः, तेभ्यस्तत्तीर्थ एवातीर्थकरी श्रणणीसिद्धाः संख्यातगुणाः, तेभ्यस्त तीर्थमुनिसिद्धाः संख्येयगुणाः ॥ 42 ॥ तीर्थकरीतीर्थमुनिसिद्धेभ्यः तीर्थकरसिद्धा अनन्तगुणाः, तेभ्यस्तत्तीर्थ एव प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, ततः श्रमणीसिद्धाः संख्येयगुणाः, ततस्तत्तीर्थ एव मुनिसिद्धाः संख्यातगुणाः 6 / परिहार चउग पणगे, छेय ति चौ सेसचरणंमि ॥ 43 ॥ संख असंख दु संखा 7, सं पत्ते बुद्धि बुद्ध संखगुणा 8 / मणजुअथोवा मैसुअ, संख चउअसंख तिगसंखा 9 ॥ 44 ॥ 1. 'अतीर्थ मुनिसिद्धाः' इत्येवंरूपं क्वचित् । क्वचित्तु 'तेभ्यस्तत्तीर्थ एव मुनिसिद्धाः' इत्येवंरूपेण ॥
Page #192
--------------------------------------------------------------------------
________________ परिशिष्ट-1 175 चारित्रद्वारे च्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपराययथा ख्यातचारित्रसिद्धा इति चतुष्कसिद्धाः स्तोकाः 1 / सामायिकरहितं च च्छेदोपस्थापनं भग्नचारित्रस्यावगन्तव्यम् । ततः सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपरायथाख्यातचारित्रसिद्धा इति पञ्चक सिद्धाः संख्येयगुणाः 2, तेभ्यः च्छेदोपस्थापनसूक्ष्मसंपरायथाख्यातचारित्रत्रिकसिद्धा असंख्यातगुणाः 3, ततोऽपि सामायिकच्छेदोपस्थापनसूक्ष्मसंपराययथाख्यातरूपचतुष्कसिद्धाः संख्येयगुणाः 4, शेषचारित्रभङ्गे ॥ 43 ॥ ततः सामायिकसूक्ष्मसंपराययथाख्यातचारित्रसिद्धाः संख्यातगुणाः 5 / 7 / बुद्धद्वारे 'सं' इति स्वयंबुद्धसिद्धाः स्तोकाः 1, तेभ्यः प्रत्येकबुद्धसिद्धाः 2 तेभ्योऽपि बुद्धीबोधिताः सिद्धाः 3 तेभ्योऽपि बुद्धबोधिताः सिद्धाः 4 क्रमेण त्रयोऽपि संख्यातगुणाः 8 / ज्ञानद्वारे मतिश्रुतज्ञानसिद्धाः मनःपर्यायज्ञानयुक्ताः स्तोकाः मतिश्रुतमनःपर्यायज्ञानसिद्धाः सर्वस्तोकाः 1 तत आ आवृत्त्या 'मैसुअ' इति पदमेव व्याख्याते, तेभ्यो मतिश्रुतज्ञानसिद्धाः संख्येयगुणाः, 2 'चौ' इति तेभ्योऽपि मतिश्रुतावधिमनःपर्यायज्ञानसिद्धाः असंख्येयगुणाः 3 ततो मतिश्रुतावधिज्ञानत्रयसिद्धाः संख्येयगुणाः 4 / 9 / 44 ॥ इत ऊर्ध्वं गाथाबन्धानुलोम्यात् द्वाराणां व्यत्ययेन व्याख्यानमाह अडसमयसिद्ध थोवा, संखिज्जगुणा उ सत्तसमयाई 13 / अचुअ चुअतीसु थोवा, असंख संखा असंखा य 11 / अनुसमयद्वारे सर्वस्तोका अष्टसमयसिद्धाः अष्टौ समयान् यावनिरन्तरं सिध्यतां जीवानां स्तोकानामेव लभ्यमानत्वात् । ततः सप्तसमयसिद्धाः संख्येयगुणाः । एवं समयसमयहान्या तावद्वाच्यं, यावद्विसमयसिद्धाः संख्येयगुणाः । एकसमयस्य तु नैरन्तर्याभावात् अत्रासंभवः 13 / उत्कृष्टद्वारे 'अचुअ'
Page #193
--------------------------------------------------------------------------
________________ 176 सिद्धप्राभृत : सटीकः इति अच्युतसम्यक्त्वसिद्धाः स्तोकाः 'चुअतीसु' इति त्रिषुच्युतसम्यक्त्वेषु संख्यातकालच्युतसम्यक्त्वेष्वसंख्यातकालच्युतसम्यक्त्वेष्वनन्तकालच्युतसम्यक्त्वेषु च यथोत्तरं असंख्यातसंख्यातासंख्यातगुणत्वं वाच्यम् । अत्रायर्थ:सर्वस्तोका अप्रतिपतितसम्यक्त्वसिद्धाः, ततः संख्येयकालप्रतिपतितसम्यक्त्वसिद्धा असंख्येयगुणाः, तेभ्योऽसंख्येयकालप्रतिपतितसम्यक्त्वसिद्धाः संख्येयगुणाः, तेभ्योऽप्यनन्तकालप्रतिपतितसम्यक्त्वसिद्धा असंख्येयगुणाः 11 ॥ 45 ॥ एगोजा जवमझं, संखगुण परा उस्ण्ख्गुन्न्हीन्ना। छम्मासंता 12 लहु गुरु, मज्झ तणू थोव दुअसंखा 10 / 46 अन्तरद्वारे षण्मासान्तरसिद्धाः स्तोकाः, तत एकसमयान्तरसिद्धाः संख्येयगुणाः । ततो द्विसमयान्तरसिद्धाः संख्येयगुणाः । एवं तावद्वाच्यं यावधवमध्यम् । ततः परं संख्यातगुणहानिः संख्यातगुणहानिः ताव द्वाच्या यावदेकसमयहीनषण्मासान्तरसिद्धेभ्यः षण्मासान्तरसिद्धाः संख्येयगुणहीनाः । अत्रायमाशयः-यवमध्यात्परतः संख्यातगुणहीनसंख्यातगुणहीनास्तावंद्वाच्यायावदेकसमयहीनषण्मासान्तरसिद्धाः संख्यातगुणहीनाः 12 / अवगाहनाद्वारे लघुतनुसिद्धाः स्तोकाः, ततो गुरुतनुसिद्धा असंख्येयगुणाः, ततो मध्यतनुसिद्धा असंख्येयगुणाः । अत्रायं विशेष:-सर्वस्तोकाः सप्तहस्तावगाहनाः सिद्धाः ततः पञ्चधनु:शतप्रमाणावगाहनाः सिद्धाः विशेषाधिकाः ॥ 10 ॥ 46 ॥ अट्ठसयसिद्ध थोवा, सत्तहिअ अणंतगुणिअ जा पन्ना । जा पणवीसमसंखा, एगंता जाव संखगुणा 14 ॥ 47 गणनाद्वारे अष्टशतसिद्धाः स्तोकाः, तेभ्यः सप्ताधिकशतसिद्धा अनन्तगुणाः; एवमेकैकहान्याऽनन्तगुणास्तावद्वाच्या यादेकपञ्चाशत्सिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः । ततस्तेभ्यः एकोनपञ्चाशत्सिद्धा
Page #194
--------------------------------------------------------------------------
________________ परिशिष्ट-1 177 असंख्येयगुणाः, ततोऽप्यष्टचत्वारिंशत्सिद्धा असंख्येयगुणाः; एवमेकै कहान्या तावद्वाच्यं यावत् षड्विशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असंख्येयगुणाः । ततस्तेभ्यश्चतुर्विंशतिसिद्धाः संख्येयगुणाः; एवमेकै कहान्या तावद्वाच्यं यावद्किसिद्धेभ्य एकैकसिद्धाः संख्येयगुणाः 14 ॥ 47 / संप्रत्यत्रैवाल्पबहुत्वद्वारे यो विशेषस्तमाह अमथिअ उद्धद्विअ, उमाडि वीरासणे निठंजे अ । पासिल्लग उत्ताणग, सिद्धा उ कमेण संखगुणा 15 ॥ 48 ॥ सर्वस्तोका उन्मथितसिद्धाः अधोमुखसिद्धाः । ते च पूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गस्था वा वेदितव्याः 1 / तेभ्य ऊर्ध्वस्थितकायोत्सर्गसिद्धाः 2, तेभ्यः उत्कटिकासनसिद्धाः 3, तेभ्यो वीरासनसिद्धाः 4 तेभ्योऽपि न्युब्जासनसिद्धाः न्युब्ज उपविष्ट एवाधोमुखो द्रष्टव्यः 5, तेभ्यः पार्श्वस्थितसिद्धाः 6 तेभ्योऽप्युत्तानक स्थितसिद्धाः 7 / एते क्रमेण यथोत्तरं संख्येयगुणाः 15 ॥ 48 ॥ तदेवमुक्तमल्पबहुत्वद्वारम्, संप्रति सर्वगताल्पबहुत्वविशेषोपदर्शनाय संनिकर्षद्वारमुच्यते । तत्र संनिकों नाम संयोगो हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पत्वेन बहुत्वेन बाऽवस्थानरूपः संबन्धः पणवीस पन्न अडसय, पण दस वीसा य ति पण दसगं च । संख असंख अणंत य, गुणहाणि चौटुआई ता 49 ॥ इग दुग इग दुग चौ बहुणंत बहु असंखणंतगुणहीणा । इय सिद्धाण सरूवं, लिहिअं देविंदसूरीहिं ॥ 50 ॥ यत्र यत्राष्टशतं सिद्धादुपलभ्यते, तत्र तत्रेयं व्याप्तिः । सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धाः संख्येयगुणहीनाः, ततस्त्रिकत्रिक
Page #195
--------------------------------------------------------------------------
________________ 178 सिद्धप्रामृत : सटीक सिद्धाः संख्येयगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्चविंशतिसिद्धाः संख्येयगुणहीनाः । ततोऽपि षड्विशतिसिद्धा असंख्येयगुणहीनाः, ततः सप्तविंशतिसिद्धा असंख्येयगुणहीनाः, एवमेकैकवृद्ध्या असंख्येयगुणहानिस्तावद्वक्तव्या यावत्पञ्चाशत् । तेभ्योऽपि एकपञ्चाशत्सिद्धा अनन्तगुणहीनाः, ततोऽपि द्विषञ्चाशत्सिद्धाः, एवमेकैकवृद्ध्या अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः । यत्र यत्र पुनविंशतिसिद्धास्तत्र तत्रेयं व्याप्ति:-एककसिद्धाः सर्वबहवः, तेभ्यो द्विक द्विकसिद्धाः, संख्यातगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्च । ततः षडादिसिद्धा असंख्यातगुणहीनाः, यावद्दश । तत एकादशादयः सर्वेऽप्यनन्तगुणहीनास्तावद्वाच्या यावद्विशतिसिद्धा अनन्तगुणहीनाः । एवम धोलोकादिष्वपि । विंशतिपृथक्त्वसिद्धौ प्रथमचतुर्थभागे संख्येयगुणहानिः, द्वितीय चतुर्थभागेऽसंख्येयगुणहानिः, तृतीयस्माच्चतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानिः । यत्र पुनर्दश दश सिद्ध्यन्ति, तत्रैवं व्याप्तिः-एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः संख्येयगुणहीनाः, ततस्त्रिकत्रिकसिद्धाः संख्यातगुणहीनाः, तेभ्यश्चतुष्कचतुष्क सिद्धाः असंख्यातगुणहीनाः, ततः पञ्च पञ्च सिद्धा असंख्यातगुणहीनाः, ततः षडादयः सर्वेऽप्यन्तगुणहीना वाच्याः । 'संख असंख अणंत य गुणहाणि' इति भावितमेव । तथा 'चउठाई' इति यत्र यत्र यवमध्यादावष्टौ सिध्यन्ति तत्र तत्र चतुष्कं यावदाद्या संख्यातगुणहानिः, ततः परं पञ्चकादावन्त्यानन्तगुणहानिर्वाच्या । अत्र मध्या संख्येयगुणहानिर्न विद्यते । एतदुक्तं भवति-एककसिद्धाः सर्वबहवः, ततो द्विकद्विक सिद्धाः संख्यातगुणहीनाः, ततस्त्रिकत्रिकसिद्धाः संख्यातगुणहीनाः, ततश्चतुष्कचतुष्कसिद्धाः संख्यातगुणहीनाः, ततः पञ्चादयोऽष्टपर्यन्ताः सर्वेऽप्यनन्तगुणहीनाः ॥ 49 ॥ 'इग' अत्रैवमक्षरघटना-यत्र लवणादौ
Page #196
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 द्वयं द्वयं सिध्यति, तत्र सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धाः अनन्तगुणहीनाः । यत्र पुनरुर्ध्वलोकादौ चत्वारः सिध्यन्ति तत्रैवं व्याप्तिः तत्र सर्वषहव एककसिद्धाः ततो द्विक द्विक सिद्धाः असंख्येयगुणहीनाः, तेभ्यस्त्रिकत्रिक सिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धा अनन्तगुणहीनाः । तदेवमिह संनिकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः । शेषेषु द्वारेषु सिद्धासिद्धप्राभृतटीकातो भावनीयाः । इत्येवं पूर्वोक्तप्रकारेण सिद्धानां मुक्तिपदप्राप्तानां स्वरूपं लिखितं अक्षरन्यासीकृतं श्रीसिद्धप्राभृतादिति शेषः । कै: श्रीदेवेन्द्रसूरिभिः ॥ 50 ॥ इति श्रीसिद्धपञ्चाशिकावचूरिः समाप्ता ॥ ॥ समाप्तेयं श्रीमद्देवेन्द्रसूरिविरचिता सावचूरिका सिद्धपञ्चाशिका ॥ " 179
Page #197
--------------------------------------------------------------------------
________________ 180 सिद्धप्रामृत : सटीकः परिशिष्ट-2 ॥ श्रीसिद्धदण्डिकास्तवः ॥ ॥ प्रस्तावना ॥ इह हि जगदद्भुतजैनशासनबद्धानुरागभव्याङ्गिगणमागमगुम्फितातिगम्भीरज्ञेयहेयोपादेयामेयपदार्थसारमवगमयितुकामैरुपकृतिकरणैककरुणारसनिमग्नमानसैः श्रीमधद्गच्छस्यैवाजीवितविहितातिदुष्कराचाम्लतपसा तपगच्छ इति नामान्तरमासादितवतां चित्रकूट (चित्तौड)महीमहेन्द्रोपलब्ध 'हीरेति' बिरुदानां विश्वविख्यातविशदकीर्तिश्रीमज्जगच्चन्द्रसूरीन्द्राणां विनेयवर्गाग्रेसरैः श्रीमद्देवेन्द्रसूरिभिरनेकानि प्रकरणादीनि सन्दृब्धानि वरीवृत्यन्ते, तेष्वन्यतममिदं सिद्धदण्डिकास्तवाभिधानं प्रकरणम् । इह च प्रकरणकारैः श्रीनाभेयवंशणानां त्रिखण्डाधिपानां भूभृतां सिद्धिगतानां सर्वार्थगतानां च सम्यक्तया संख्योद्घाटनं स्पष्टतया प्रकटीकृतम् । एते सूरिशिरोमणयः कदा कतमं महीमण्डलं मण्डयामासुरिति पर्यालोचनायां प्रवृत्तायाम्-श्रीमन्मुनिसुन्दरसूरिपादप्रणीतगुर्वावलीविलोकनेन विक्रमीयसप्तविंशत्यधिकत्रयोदशशततमाब्देऽमीषां स्वर्गारोहणं निर्णीयते, अतस्तेषां कालमानं निर्विरोधं विक्रमीयत्रयोदशशताब्दीयं ज्ञायते । स्तवस्यास्य मूलपाठपुस्तकानि चत्वारि समासादितानि, सटिप्पणीकं चैकं विश्वविख्यातकीर्तिकौमुदीकत्रीमद्विजयानन्दसूरिशिष्यप्रवर्तकत्रीमत्कान्तिविषयमुनीनां सकाशत उपलब्धम्, एतत्पुस्तकचतुष्टयाधारेण संशोधितेऽप्यत्र निबन्धे यत्र ववनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं धीधनैरित्यभ्यर्थयतेसविनयबद्धाञ्जलिः प्रवर्तकत्रीमत्कान्तिविजयपादपद्मपरागः चतुरविजयो मुनिः (सुरत)
Page #198
--------------------------------------------------------------------------
________________ परिशिष्ट- 2 ॥ अर्हम् ॥ ॥ श्रीविजयकमलसूरिपादपद्येभ्यो नमः ॥ ॥ श्रीसिद्धदण्डिकास्तवः ॥ जं सहकेवलाओ, अंतमुहुत्त्रेण सिवगमो भणिओ । जा पुरिसजुगासंखा, तत्थ इमा सिद्धदंडीओ ॥ 1 ॥ 181 सत्तुंजयसिद्धा भरहवंसनिवई सुबुद्धिणा सिट्टा । जह सगरसुआणावयंमि तह कित्तिअं थुणिमो ॥ 2 ॥ आइच्चजसाइ सिवे, चौदसलक्खा य एगु सव्वठ्ठे । एवं जा इक्किक्का, असंख इगदुगतिगाईवि ॥ 3 ॥ जा पन्नासमसंखा, तो सव्वटुंमि लक्खचौदसगं । एगो सिवे तहेव य, अस्संखा जाव पन्नासं ॥ 4 ॥ ( TI0) आदित्ययशोनृपप्रभृतयो नाभेयवंशजास्त्रिखण्डाधिपाश्चतुर्दशलक्षा निरन्तरं सिद्धिमगमन् । तत एकः सर्वार्थसिद्धे । अत्र सर्वत्र सर्वार्थशब्देन पञ्चाप्यनुत्तरविमानानि लभ्यन्ते यतो विमानपञ्चकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना रूढिरिति । एवं चतुर्दश चतुर्दश लक्षान्तरितः सर्वार्थसिद्धे एकैकस्तावद्वक्तव्यो यावत्तेऽप्येकैका असंख्येया भवन्ति । ततो भूयश्चतुर्दश लक्षा नृपा निरन्तरं निर्वाणे, द्वौ सर्वार्थसिद्धे, एवं चतुर्दश चतुर्दश लक्षान्तरीतौ द्वौ द्वौ सर्वार्थसिद्धे P
Page #199
--------------------------------------------------------------------------
________________ 182 सिद्धप्रामृत : सटीकः तावद्वाच्यौ यावत्तेऽपि द्विकसंख्या असंख्येया भवन्ति । एवं त्रिकत्रिक संख्यादयोऽपि-प्रत्येकमसंख्येयास्तावद्वाच्याः सर्वार्थसिद्धे यावत्पञ्चाशत्पञ्चाशत् संख्याकाश्चतुर्दश चतुर्दश लक्षान्तरिता असंख्येया भवन्ति । अनुलोमसिद्धदण्डिकास्थापना ॥ सिद्धिगताः ।14। 14 । 14। 14 | 14| 14 | 14 | 14|14|14|14| असंख्येयवाराः सर्वार्थगताः 1 2 3 4 5 6 7 8 9 10/50 | असंख्येयवाराः ततोऽनन्तरं चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे एकः सिद्धौ, एवं चतुर्दशलक्षान्तरित एकैकः सिद्धौ तावद्वक्तव्यो यावत्तेप्येकैका असंख्येया भवन्ति । ततो भूयोऽपि चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे ततो द्वौ निर्वाणे, एवं चतुर्दश लक्षान्तरितौ द्वौ द्वौ निर्वाणे तावद्वक्तव्यौ, यावत्तेऽपि द्विकद्विकसंख्या असंख्येया भवन्ति; एवं त्रिकत्रिकसंख्यादयोऽपि यावत्पञ्चाशत्पञ्चशत्संख्याश्चतुर्दश चतुर्दश लक्षान्तरिताः सिद्धौ प्रत्येकमसंख्येया भवन्ति ॥ 3 ॥ 4 ॥ प्रतिलोम-सिद्धदण्डिकास्थापना सिद्धिगताः 1 । 2 । 3 | 4 6 78.910/50/ असंख्येयवाराः सर्वार्थगता: 14। 14 । 14। 14 | 14| 14] 14 | 14 | 14 | 14 | 14 | असंख्येयवाराः तो दो लक्खा मुक्खे, दुलक्ख सव्वट्ठि मुक्खि लक्खतिगं । इयगैगलक्खुत्तरिआ, जा लक्खासंख दोसु समा ॥ 5 ॥ ततः परं वे लक्षे नृपाणां निर्वाणे, द्वे लक्षे सर्वार्थे । एवं त्रिचतुष्पञ्चषड् यावदुभयत्रापि असंख्येया असंख्येया लक्षा वक्तव्याः ॥ 5 ॥ समसंख्यसिद्धदण्डिकास्थापना ॥ सिद्धिगताः 2 3 4 6 89 10 11 12] एवं यावदसंख्येयलक्षाः । सर्वार्थगताः 2 3 4 5 6 9 10 11 12 एवं यावदसंख्येयलक्षाः । to egu sive सव्वट्टि दुन्नि ति सिवम्मि चौर सव्वढे । इय एगुत्तरवुड्डी, जाव असंखा पुढो दोसु ॥ 6 ॥
Page #200
--------------------------------------------------------------------------
________________ परिशिष्ट - 2 ततः परं चतस्त्रश्चित्रान्तरदण्डिकाः । तद्यथा - प्रथमा एकादिका एकोत्तरा, द्वितीया एकादिद्वयुत्तरा, तृतीया एकादित्र्युत्तरा, चतुर्थी त्र्यादिका द्वयादिविषमोत्तरा । प्रथमा भाव्यते - प्रथममेकः सिद्धौ ततो द्वौ सर्वार्थे, ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, षट् सर्वार्थे । एकमेकोत्तरया वद्ध्या शिवे सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ 6 ॥ एकोत्तरसिद्धदण्डिकास्थापना ॥ सिद्धिगताः 1 3 सर्वार्थगताः 2 4 183 इक्को मुक्खे सव्वट्टि तिन्नि पण मुक्खि इअ दुरुत्तरिआ । जा दोसुवि अ असंखा, एमेव तिउत्तरासेढी ॥ 7 ॥ सिद्धिगताः 1 सर्वार्थगताः 3 5 7 9 11 13 1517 1921 एवं यावदसंख्या: 6 8 10 12 14 16 18 20 22 एवं यावदसंख्याः द्वितीया भाव्यते यथा-ततः परमेकः सिद्धौ त्रयः सर्वार्थे, ततः पञ्च सिद्धौ, सप्त सर्वार्थे । एवं द्व्युत्तरया वृद्धया शिवगतौ सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ द्व्युत्तरसिद्धदण्डिकास्थापना 6 ऊ 9 13 17 21 25 29 33 37 एवं यावदसंख्याः 11 15 19 23 27 31 35 39 एवं यावदसंख्याः तृतीया यथा--ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ, दश सर्वार्थे । एवं त्र्युत्तरया च वृद्ध्या शिवे सर्वार्थे च क्रमेण तावद्वाच्यं यावदुभयत्रासंख्येयाः स्युः ॥ 7 ॥ सिद्धिगताः 1 7 13 19 25 31 37 43 49 55 एवं यावदसंख्याः सर्वार्थगताः 4 1016 22 28 34 40 46 52 58 एवं यावदसंख्या: चतुर्थी विचित्रा । तस्याः परिज्ञानार्थमयमुपायःविसमुत्तरसेढीए, हिब्रुवरिं ठविअ औणतीसतिआ । पढमे नत्थि क्खेवो, सेसेसु सया इमो खेवो ॥ 8 ॥
Page #201
--------------------------------------------------------------------------
________________ 184 सिद्धप्रामृत : सटीका इहैकोनविंशत्रिका ऊर्ध्वाधःपरिपाट्या पट्टिकादौ स्थाप्यन्ते । तत्र प्रथमे त्रिके न किंचित्प्रक्षिप्यते (शेषेषु अवशिष्टासु दण्डिकासु सदाऽयं वक्ष्यमाणः क्षेपोऽवसेयः) ॥ 8 ॥ दुग पण नवगं तेरस सतरस बावीस छञ्च अनुव । बारस चौदस तह अड-वीसा छव्वीस पणवीसा ॥ 9 ॥ एगारस तेवीसा, सीयाला सयरि सत्तहत्तरिआ । इग दुग सत्तासीई, इगहत्तरिमेव बासठ्ठी ॥ 10 ॥ औणत्तरि चउवीसा, छायाला तह सयं च छव्वीसा । मेलित्तु इगंतरिआ, सिद्धीए तह य सबढे ॥ 11 ॥ द्वितीये द्विकः, तृतीये पञ्च, चतुर्थे नव, पञ्चमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे षट्, नवमेऽष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशेऽष्टाविंशतिः, त्रयोदशे षड्विशतिः, चतुर्दशे पञ्चविंशतिः, पञ्चदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत्, अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विशे एकः, एकविंशे द्वौ द्वाविंशे सप्ताशीतिः, त्रयोविंशे एकसप्ततिः चतुर्विशे द्वाषष्टिः पञ्चविंशे एकोनसप्ततिः, षड्विशे चतुर्विशतिः, सप्तविंशे षट्चत्वारिंशत्, अष्टाविंशे शतम्, एकोनत्रिंशे षड्विशतिः । एतेषु च राशिषु प्रक्षिप्तेषु यद्यद्भवति, तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवंरूपेण ज्ञेयः । तद्यथा-त्रयः सिद्धौ, पश्च सर्वार्थे, ततः सिद्धावष्टौ, द्वादश सर्वार्थे, ततः षोडश सिद्धौ, विंशतिः सर्वार्थे, ततः पंचविंशतिः सिद्धौ, नव सर्वार्थ, तत एकादश सिद्धौ, पञ्चदश सर्वाथे, ततः सप्तदश सिद्धौ, एकत्रिंशत्सर्वार्थे, तत एकोनत्रिंशत् सिद्धौ, अष्टाविंशतिः सर्वार्थे, ततचतुर्दश सिद्धौ, पविशतिः सर्वार्थे, ततः पञ्चाशत्सिद्धौ, त्रिसप्ततिः सर्वार्थे, ततोऽशीतिः सिद्धौ, चत्वारः
Page #202
--------------------------------------------------------------------------
________________ परिशिष्ट-2 सर्वार्थे, ततः पञ्च सिद्धौ, नवतिः सर्वार्थे, ततश्चतुःसप्ततिः सिद्धौ, पञ्चषष्टिः सर्वार्थे, ततो द्वासप्ततिः सिद्धौ, सप्तविंशतिः सर्वार्थे, तत एकोनपञ्चाशत्सिद्धौ, त्यधिकशतं सर्वार्थे, तत एकोनविंशत्सिद्धौ ॥ 9 ॥ 10 ॥ 11 // विषमोत्तरसिद्धदण्डिकास्थापना यथा ॥ सिद्धिगताः 3 625/11/2729 1450805 74/72 49 29 एवं यावदसंख्याः सर्वगतः । 5 /12/2015 15/31 28 26/73/4 9065/27 1030 एवं यावदसंख्याः अंतिल्लांकआई, ठविडं बीआइखेवगा तह य । एवमसंखा नेआ, जा अजिअपिआ समुप्पन्नो ॥ 12 ॥ एवं व्यादिविषमोत्तराः सिद्धदण्डिका असंख्येयास्तावद्वाच्या यावदजितजिनपिता जितशत्रुरुत्पन्नः । नवरं पाश्चात्यायां दण्डिकायां यदन्त्यमङ्कस्थानं तदुत्तरस्यामुत्तरस्यामाद्यं ज्ञेयम् । तथाद्यायां दण्डिकायामादिममङ्कस्थानं सिद्धौ, द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्धौ चतुर्थ्यां सर्वार्थे एवम संख्येयास्वपि दण्डिकास्वाद्यान्यङ्कस्थानानि क्रमेण सिद्धौ सर्वार्थे च ज्ञेयानि । एतदेव दिङ्मात्रतो विभाव्यतेतत्राद्याथामन्त्यमकस्थानं 29 ततः 29 वारानेकोनत्रिंशदूर्वाधः क्रमेण स्थाप्यते, तत्राद्येऽङ्कस्थाने नास्ति प्रक्षेपः । द्वितीयादिषु चाङ्केषु "दुग पणग" इत्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, क्षिप्तेषु सत्सु यद्यत्क्रमेण भवति, तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवं ज्ञेयाः । तद्यथा-सर्वार्थसिद्धा 29 सिद्धौ 31 ततः सर्वार्थसिद्धौ 34 सिद्धौ 38 सर्वार्थे 42 सिद्धौ 46 सर्वार्थे 51 सिद्धौ 35 सर्वार्थे 37 सिद्धौ 41 "सर्वार्थे 43 सिद्धौ 57 सर्वार्थे 55 सिद्धौ 54 सर्वार्थे 40 सिद्धौ 52 सर्वार्थे 76 सिद्धौ 99 सर्वार्थे 106 सिद्धौ 30 सर्वार्थे 31 सिद्धौ 116
Page #203
--------------------------------------------------------------------------
________________ 186 सिद्धप्राभृत : सटीकः सर्वार्थे 100 सिद्धौ 91 सर्वार्थे 98 सिद्धौ 53 सर्वार्थे 75 सिद्धौ 129 सर्वार्थे 55 ॥ द्वितीयविषमोत्तरसिद्धदण्डिकास्थापना' ॥ सर्वार्थगताः । 29/3442/51 37/43|55/40/76 106/31 100/98/75 55 एवं यावदसंख्याः सिद्धिगताः 3238 46 35425757 52 99 30 19692 53229एवं यावदसंख्याः अस्यामन्त्यमङ्कस्थानं 55 ततस्तृतीयस्यामिदमेवाद्यमङ्कस्थानम् । ततः 55 एकोनत्रिंशद्वारान् स्थाप्यते, ततः प्रथममङ्कस्थाने नास्ति क्षेपो द्वितीयादिषु च पूर्वोक्ता राशयः क्षिप्यन्ते । इह चाद्यमङ्कस्थानं सिद्धौ ततस्तेषु प्रक्षिप्तेषु सत्सु यत्क्रमेण स्यात्, तावन्तस्तावन्तः प्रथमादङ्कस्थापनादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण वेदितव्याः । एवमन्यास्वपि दण्डिकासुभावनीयम् ॥ 12 ॥ अस्संखकोडिलक्खा, सिद्धा सव्वट्ठगा य तह सिद्धा । एकभवेणं देविंदवंदिआ दितु सिद्धिसुहं ॥ 13 ॥ ॥ इति श्रीदेवेन्द्रसूरिपादप्रणीतः श्रीसिद्धदण्डिकास्तवः समाप्तः ॥ (असंख्यकोटिलक्षाः सिद्धाः सर्वार्थंगाश्च तथा सिद्धाः । एकभवेन देवेन्द्रवन्दिता ददतु सिद्धिसुखम् ॥ 13 ॥ ) (संग्रहगाथाः) चौदसलक्खा सिद्धा, निवईणिक्को अ होइ सव्वढे । इक्किक्कट्ठाणे पुण, पुरिसजुगा huMta'saMkhijjA // 1 // पुणरवि चौदसलक्खा, सिद्धा निवईण दोऽवि सव्वढे । दुगठाणेऽवि असंखा, पुरिसजुगा हुंति नायव्वा ॥ 2 ॥ जाव य लक्खा चौदस, सिद्धा पन्नास हुंति सव्वढे । पन्नासट्ठाणेऽविहु, पुरिसजुगा huMta'saMkhijjA // 3 // दो लक्खा सिद्धीए, दो लक्खा नरवईण सव्वढे एवं तिलक्खचौपंच जावलक्खा असंखिज्जा ॥ 4 ॥ इति सिद्धदण्डिकास्तवस्य संक्षिप्तटिप्पणी समाप्ता ॥ 1. अस्यां स्थापनायां बहुषु सयन्त्रमूलपुस्तकेषु सिद्धिगतानामुपरिलेखः सर्वार्थ-गतानां चाधोलेख उपलभ्यते, परं सट्टिप्पणीकपुस्तकयन्त्रे तद्वयत्ययदर्शनात, टिप्पणिकायां पुनः सर्वार्थसिद्धौ 29 इत्यादिक्रमेण लिखितत्वादन्यसटिप्पणपुस्तकस्यानुपलम्भाञ्च त्थैवोप्न्य्स्त्म्।
Page #204
--------------------------------------------------------------------------
________________ 187 'वाचार्यश्री ठारर II*1 मंदेर ग्रंथावल ! प्रवाणी प्रसार कर्थभ योजना-1,11,111) ! 1. श्री समस्त वाव पथक श्वेतांबर मूर्तिपूजक जैन संघ-गुरुमूर्ति प्रतिष्ठा-स्मृति 2. शेठश्री चंदुलाल ककलचंद परीख परिवार, वाव 3. श्री सिद्धगिरि चातुर्मास आराधना (सं. 2057) दरम्यान थयेल ज्ञानखातानी आवकमांथी. हस्ते शेठश्री धुडालाल पुनमचंदभाई हक्कड परिवार, डीसा, बनासकांठा 4. श्री धर्मोत्तेजक पाठशाळा, श्री झींझुवाडा जैन संघ, झींझुवाडा 5. श्री सुईगाम जैन संघ, सुईगाम 6. श्री वांकडिया वडगाम जैन संघ, वांकडिया वडगाम 7. श्री गरबडी जैन संघ, गरांबडी. 8. श्री रांदेररोड जैन संघ-अडाजण पाटीया, रांदेररोड, सुरत 9. श्री चिंतामणी पार्श्वनाथ जैन संघ पार्ला (ईस्ट), मुंबई 10. श्री आदिनाथ तपागच्छ श्वेतांबर मू.पू.जैन संघ, कतारगाम, सुरत 11. श्री कैलासनगर जैन संघ, कैलासनगर, सुरत 12. श्री उचोसण जैन संघ, समुबा श्राविका आराधना भवन, सुरत ज्ञानखातेथी 13. श्री वाव पथक जैन श्वे. भू.पू. संघ, अमदावाद 14. श्री वाव जैन संघ, वाव, बनासकांठा 15. कु. नेहलबेन कुमुदभाई (कटोसण रोड)नी दीक्षा प्रसंगे थयेल आवकमांथी 16. श्री आदिनाथ श्वेतांबर मूर्तिपूजक जैन संघ, नवसारी 17. श्री भीलडीयाजी पार्श्वनाथ जैन देरासर पेढी, भीलडीयाजी 18. श्री नवजीवन जैन श्वे. मू.पू. संघ, मुंबई 19. श्री जशवंतपुरा जैन संघ - श्राविका बहेनोना ज्ञानद्रव्यमांथी ! प्रभुनाणी प्रसारक (योजना-61,111) ! 1. श्री दिपा श्वेतांबर मूर्तिपूजक जैन संघ, रांदेररोड, सुरत 2. श्री सीमंधरस्वामी महिला मंडळ, प्रतिष्ठा कोम्पलेक्ष, सुरत 3. श्री श्रेणीकपार्क जैन श्वेतांबर मूर्तिपूजक संघ, न्यू रांदेररोड, सुरत
Page #205
--------------------------------------------------------------------------
________________ 188 सिद्धप्रामृत : सटीकः 4. श्री पुण्यपावन जैन संघ, ईशिता पार्क, सुरत 5. श्री श्रेयस्कर आदिनाथ जैन संघ, नीझामपुरा, वडोदरा 6. श्री अमरोली जैन संघ - अमरोली, सुरत 1 प्रणावाणी प्रसार अनामोदक योजना - 31,111) ! 1. श्री मोरवाडा जैन संघ, मोरवाडा 2. श्री उमरा जैन संघ, सुरत 3. श्री शत्रुंजय टावर जैन संघ, सुरत 4. श्री चउमुखजी पार्श्वनाथ जैन मंदिर ट्रस्ट श्री जैन श्वेतांबर तपागच्छ संघ गढसिवाना (राज.) 5. श्रीमती ताराबेन गगलदास वडेचा-उचोसण 6. श्री सुखसागर अने मल्हार एपार्टमेन्ट सुरतनी श्राविकाओ तरफथी 7. रविजयोत एपार्टमेन्ट, सुरतनी श्राविकाओ तरफथी 8. अठवालाईन्स जैन संघ, पांडवबंगलो, सुरत श्राविकाओ तरफथी 9. श्री आदिनाथ तपागच्छ जे.मूर्तिपूजक जैन संघ, कतारगाम, सुरत 10. श्रीमती वर्षाबेन कर्णावत, पालनपुर 11. श्री शांतिनिकेतन सरदारनगर जैन संघ, सुरत 12. श्री पार्श्वनाथ जैन संघ, न्यु रामारोड, वडोदरा 13. पांडव बंगलो (अठवालाईन्स) सुरतनी आराधक बहेनो तरफथी, सुरत ! प्रभुवाणी प्रसार भकत (योजना - 15, 100) 1. श्री देसलपुर (कंठी) श्री पार्जचंद्रगच्छ 2. श्री ध्रांगध्रा श्री पार्श्वचंद्रसूरीश्वरगच्छ 3. श्री अठवालाईन्स जैन संघ, सुरत श्राविका उपाश्रय वाव नगर पूरा पार भगवत भाररि महाराजानी ! गुरू मति प्रतिष्ठा अति 1. रू. 2,11,111 श्री वाव जोतांबर मूर्तिपूजक जैन संघ 2. रूआ. 1,11,111 श्री वाव पथक छे. मूर्तिपूजक जैन संघ, अमदावाद - - - - - - - - - - -
Page #206
--------------------------------------------------------------------------
________________ 4 4 v $ 3. rU. 31,000 श्री सुईगाम जैन संघ 4. रू. 31,000 श्री बेणप जैन संघ रूआ. 31,000 श्री उचोसण जैन संघ रूआ. 31,000 श्री भरडवा जैन संघ 31,000 श्री असारा जैन संघ 31,000 श्री गरांबडी जैन संघ 9. रू. 31,000 श्री माडका जैन संघ 10. रू. 31,000 श्री तीर्थगाम जैन संघ 11. रूआ. 31,000 श्री कोरडा जैन संघ 12. रूआ. 31,000 श्री ढीमा जैन संघ 13. रूआ. 31,000 श्री मालसण जैन संघ 14. रूआ. 31,000 श्री मोरवाडा जैन संघ 15. रू. 35,000 श्री वर्धमान छे.मू.पू.जैन संघ, कतारगाम दरवाजा, सुरत 16. रू. 11,111 श्री वासरडा जैन संघ, सेवंतीलाल म. संघवी
Page #207
--------------------------------------------------------------------------
________________ 190 सिद्धप्राभृत : सटीकः पूज्यपाद् आचार्यदव कारसूरीश्वरजी महाराज ज्ञानमंदिर ग्रंथावलीमां प्राण पुस्तको... पू. आचार्यदेव मुनिचन्द्रसूरिजी म. संपादित - संकलित प्रेरित ग्रंथो , जैन साहित्यनो संक्षिप्त ईतिहास ले. मोहनलाल देसाई * जैन संस्कृत साहित्यनो ईतिहास भाग 1-2-3 : ले. हरालाल 2. कापडिया . पाईआ भाषाओ अने साहित्य - हीरालाल कापडिया . व्यवहार सूत्र भाग-1 थी 6, व्यवहार सूत्र प्रताकारे भाग-1 थी 7 * दस वैकालिक सूत्र : पू. A. भद्रकरसूरिजी म.सा.ना विवेचन साथे . प्रसंगविलास इ प्रसंग अंजना प्रसंगसिद्धि (हिन्दी) . प्रसंग रंग प्रसंग सरीता. प्रसंविरप (हिन्दी) . प्रसंग कल्पलत्ता . प्रवचन सारोद्धार विषमपद व्याख्या * दसमावगचरियुं . धर्मरत्नकरंडक , कथारत्नाकर . उपमिति कथोद्धार कर्ता H पं. श्री हंसरत्नविजयजी गणि उवाईयसुत्तम् सुरसुंदरी चरियुं (संस्कृत छाया साथे)-संपादिका सा. महायशाश्रीजी म. v प्रमाणनयतत्वालक (विवेचन सा. महायशाश्रीजी म.) * चैत्यवंदन चतुर्विशतिका - संपादिका सा. महायशाश्रीजी म. . कर्मग्रंथ उपशम श्रेणि, क्षपक श्रेणि, शांतिनाथ चरित्र सानुवाद, दानोपदेश-माला सविवेचन रम्य रेणु, .. पउमचरियुं (संस्कृत छाया साथे) भा. 1 थी 4 संपा. मुनि पार्थरत्नवि. * सिद्धप्राभृत (गुजराती अनुवाद साथे) . ज्योतिष्करंडक (गुजराती अनुवाद साथे) . आख्यानकमणिकोश (संस्कृत छाया साथे)
Page #208
--------------------------------------------------------------------------
________________ पू. आचार्यदेव यशोविजयसूरीश्वरजी महाराजनी वाचनाओ... . दरिसण तरसिए भाग 1-2 बिछुरत जाये प्राण v सो हि भाव निग्रंथ . आप हि आप बुझाय I प्रगट्यो पूरन राग * आतमज्ञानी श्रमण कहावे 1 मेरे अवगुण चित्त न धरो . ऋषभ जिनेश्वर प्रितम मारो . प्रभुनो खारो स्पर्श v परम ! तारा मार्गे . आत्मानुभूति I अस्तित्वनुं परोढ . अनुभूतिनुं आकाश : rome rome parama parza v प्रभुना हस्ताक्षर . ध्यान अने कायोत्सर्ग v माण्युं तेनुं स्मरण प रसो है सः * प्रवचन अंजन जो सरु करे . एकान्तनो वैभव v साधनापथ r समाधिशतक भाग-1 थी 4 * समुंद समाना बुंद में : संपर्कः A. श्री uOMkArasUri आरा. भवन गोपीपुरा, सुरत 1, टेली : 2426531 श्री विजय भद्र चे. ट्रस्ट, भीलडीयाजी, 385530, टेली : 02744/233129 A. श्री OMkArasUri ज्ञानमंदिर, वावपथकनी वाडी, दशा पोरवाड सोसा, पालडी, अमदावाद, 380007, टेली : 26586293.
Page #209
--------------------------------------------------------------------------
________________ AVKOY ||smaaptm //
Page #210
--------------------------------------------------------------------------
________________ 'सिद्धप्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम सिद्धप्राभूतं सटीकम् * सिद्धप्राभूतं सटीकम् - सिद्धप्राभृतं स्त्तीक्म्। सिद्धप्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं स्त्तीक्म्। सिद्धप्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् - सिद्धप्राभूतं सटीकम 'सिद्धप्राभूतं सटीकम् * सिद्धप्राभूतं सटीकम् * सिद्धप्राभूत सटीकम् 'सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम् सिद्धप्राभूतं सटीकम 'सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम् सिद्धप्राभूतं सटीकम् सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम प्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम् - सिद्धप्राभृतं सटीकम द्धप्राभूत सटीकम् * सिद्धाभूतं सटीकम् सिद्धग्राभृतं सटीकम सिद्धप्राभृतं सटीकम् * सिद्धप्राभूतं सटीकम् - सिद्धप्राभृतं स्त्तीक्म्। * सिद्धग्राभूत सटीकम् * सिद्धप्राभृतं सटीकम् सिद्धप्राभूत सटीकम् * सिद्धप्राभूतं सदाकम् - सिद्धप्राभृतं सटीकम सिद्धप्राभृतं सदीकम् * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम सटीकम् सिद्धप्राभूत सटीकम् m.siddhaprAbhRtaM सटीकम् कम् सिद्धप्राभूतं सटीकम् सिन्दाभतं सटीक किम् - सिद्धप्राभूतं सटीकम् सिद्धप्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम् सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम् KIRIT GRAPHICS-079-25330095 * सिद्धप्राभृतं सटीकम् सिद्धप्राभूतं स्त्तीक्म्। कम * सिद्धप्राभृतं सटीकम् राभूतं सटीकम् * सिद्धग्राभृतं सटीकम् कम् * सिद्धप्राभतं सटीकम् सिद्धप्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं स्त्तीक्म्। सिद्धाभतं मटीकम सिद्धप्राभूतं सटीकम * सिद्धाभतं सटीकम् * सिद्धप्राभृतं सटीकम सिद्धप्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम् सिद्धप्राभूतं सटीकम् सिद्धाभतं सटीकम् सिद्धप्राभतं सटीकम * सिद्धप्राभतं सटीकम् * सिद्धप्राभूतं स्त्तीक्म्। सिद्धप्राभृतं सटीकम * सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं सटीकम सिद्धप्राभूतं सटीकम * सिद्धग्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् । 'सिद्धप्राभृतं सटीकम् सिद्धप्राभृतं सटीकम् * सिद्धप्राभृतं स्त्तीक्म्। सिद्धप्राभूतं सटीकम् सिद्धप्राभृतं सटीकम् सिद्धप्राभृतं सदीका सिद्धप्राभूतं सटीकम् * सिद्धप्राभूतं सटीकम् * सिद्धप्राभूतं सटीकम सिद्धप्राभतं सटीकम् * सिद्धप्राभूतं सटीकम् * सिद्धप्राभूतं सटीकम् । सिद्धाभतं सटीकम् * सिद्धप्राभूतं सटीकम् सिद्धप्राभृतं सटीकम् । सिद्धग्राभतं सटीकम * सिद्धग्राभुतं सटीकम् * सिद्धप्राभूतं सटीकम् । सिपाभतं सटीकम् * सिद्धप्राभूतं सटीकम् - सिद्धप्राभूत सटीकम् । सिद्धप्राभतं सटीकम * सिद्धग्राभूतं सटीकम् * सिद्धप्राभृतं सटीकम् ।