SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ निक्षेपादयः આ રીતે પ્રાભૃતના શરીર સ્વરૂપ મંગલાદિ ચાર જણાવ્યા, હવે જે અભિધેય તરીકે સિદ્ધના ભેદોનો નિક્ષેપ-નિરુક્તિ આદિ દ્વારા નિર્દેશ કરાયેલ છે, ત્યાં સર્વપ્રથમ નિક્ષેપને જણાવે છે. (मू०) णाम ठवणा दविए, भावम्मि चउव्विहो हवइ सिद्धो । णोआगमओ दुविहो, भावे खयउवसमखए य ॥ ४ ॥ (छा०) नाम स्थापना द्रव्ये, भावे चतुर्विधो भवति सिद्धः । नोआगमतो द्विविधः, भावे क्षयोपशमक्षये च ॥ ४ ॥ (टी०) "णामं ठवणे" त्यादि ॥ नामस्थापने गतार्थे । द्रव्यसिद्ध आगमतो नोआगमतश्च । 'नोआगमतो दुविहो' ज्ञशरीर-द्रव्यसिद्धस्तव्यतिरिक्तश्चेत्येवं द्विविधः प्रतिद्वन्द्विपदापेक्षया भावाभाववद्, अन्यथा त्रिविधः स्यात्, भव्यशरीरद्रव्यसिद्धश्चेति । तत्थ वइरित्तदव्वसिद्धो उवक्खडणाओ, संसेयणाओ पालिपागाओ, उवक्खडणाओ जहा ओयणादीणं पागो, संसेयणाओ णिप्फावचणगादीणं, पालिपगाओ जहा भूमिघडाइसु पलालाइणा अंबअंबाडयतेंदुसयमादीणं ॥ "क्रियाक्रियावतोश्चाभेदमाश्रित्य चिरन्तनटीकाकृता सिद्धि ाख्यातेति । भावसिद्धोऽपि नोआगमतो द्विविधः, 'खयउवसमखए'त्ति क्षायिकं भावं क्षायोपशमिकं चाधिकृत्येति गाथार्थः ॥ ४ ॥ अधुना निरुक्तिमाह (अनु.) “नमस्थापना" त्याहि । नाम-स्थापन तार्थ छे. દ્રવ્યસિદ્ધ-આગમતઃ અને નોઆગમત, નોઆગમતઃ જ્ઞશરીર દ્રવ્યસિદ્ધ અને જ્ઞ-ભવ્ય શરીરથી વ્યતિરિક્ત એમ બે પ્રકારથી પ્રતિદ્વન્દ્ર (વિરોધી) પદની અપેક્ષાએ ભાવાભાવની જેમ છે. નહિ તો ત્રિવિધ १. (छा०) तत्र व्यतिरिक्तद्रव्यसिद्ध उपस्करणातः संसेचनातः पालिपाकतः, उपस्करणतो यथोदनादीनां पाकः, संसेचनतो निष्पाव-चनकादीनां, पालिपाको यथा भूमिघटादिषु पलालादिना आम्राभ्राटकर्तिदुरुकादीनाम् ॥ २. 'भूमिघराइसु-पातासंपा।' ३. 'तिंदुरुय' ङ् पुस्तके 'तेंदुरुय' ख पुस्तके ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy