________________
१६५
परिशिष्ट-१
भरहेरवए जम्मा, कालो जुगलीण संखसमसहसा ।। संहरण २ नर्रयतिरिएं, समसहसा समसयपहुत्तं ॥ २१ ॥ तिरिईसुरनरनारीसूरीहिँ उवएससिद्धिलद्धीए । वासहिअंतर अहसर्य, बोहीओ संखसमसहसा ॥ २२ ॥ सयमुवएसा भूजलवणसुहमीसाणपढमदुगनरया ३ ।
कालद्वारे भरतैरावतेषु जन्मतः कालो युगलिनां युगलिकालः किञ्चिदूनाष्टादशसागरकोटाकोटीलक्षणंः । अवसर्पिण्या आद्यद्वितीयतृतीयारकाः उत्सर्पिण्याश्चतुर्थपञ्चमषष्ठारका इति भावः। संहरणतः संख्येयानि वर्षसहस्त्राणि २ । गतिद्वारे नरकतिर्यग्गत्योरागत्य सिध्यन्तो यथाक्रमं वर्षसहस्त्रं समाशतपृथक्त्वं चान्तरम् ॥ २१ ॥ तिरश्चादिभ्य आगत्योपदेशेन सिध्यतां सिद्धिलब्धेः शिवप्राप्तेरन्तरं वर्ष साधिकम् । अथ स्वयंबोधिस्ततः संख्यातसमासहस्त्राः ॥ २२ ॥ पृथिव्यब्वनस्पतिसौधर्मेशानाद्यद्वितीयनरकेभ्य आगत्य स्वयमुपदेशाद्वा सिध्यन्तः संख्याताः समासहस्त्राः ३ ॥
थीकीवेसुं भंगट्ठगे असंखिज्जसमसहसा ॥ २३ ॥ नरवेअ पढमभंगे, वरिसं ४ पत्तेअंजिणेजिणीसेसा । संखसमसहर्स पुव्वासहसपिहूंणंतैहिअरिसं५॥२४॥
वेदद्वारे स्त्रीक्लीबवेदयोः शेषभङ्गाष्टके च नराः स्त्रीभ्य आगत्य सिध्यन्तीत्यादिपूर्वोक्तलक्षणे संख्येयाः समासहस्त्राः ॥ २३ ॥ नरवेदे तथा प्रथमभङ्गे पुरुषाः पुरुषेभ्य उद्धृत्य सिध्यन्तीतिलक्षणे वर्ष साधिक मित्यध्याहारः ४ । तीर्थद्वारे प्रत्येकबुद्धजिनजिनी शेषाः जिनीति प्राकृतत्वाद् ङीप्रत्यये तीर्थकरी, शेषाः सामान्यतः सर्वपुरुषाः, एतेषु यथा