________________
सत्पद प्ररुपणाद्वार (मूल), २. कालद्वार
-
सव्वलोए वि" अतो द्विविधः । अयमत्र भावार्थः - ओसप्पिणीए उस्सप्पिणीए य सव्वो समयरासी तदकालो भण्णइ । जो य तत्थ महाविदेहगो तयक्कालो सिज्झइ सो य तक्कालो एगसमयलक्खणो दव्वट्ठयाए समयखेत्तप्पमाणो । जओ लोगपमाणे भणियं - "हेट्ठा मज्झे उवरिं, छव्वीझल्लरिमुइंगसंठाणो । लोगो अद्धागारो, अद्धा खेत्तागिई णेओ ॥ १ ॥" पज्जवट्ठयाए पुण सव्वलोगवावी, जओ जीवा समयखेत्ते उप्पज्जंति वियंति य । जीवा य समुग्घाएणं उववाएण य सव्वं लोगं वावेंति, ते य कालाणण्णत्तणओ कालो, अओ सव्वलोगेऽवि । चिरंतनटीकाकारेणावि भणियं - "एवं तदकालो जया भरहेरवएसु ओसप्पिणी तया सव्वलोए वि ओसप्पिणी, एवं उस्सप्पिणी वि, एवं सुसमसुसमाइया वि भेया ।" प्रकृतानुपयोगित्वादेवं कस्मात्प्ररूपणा ? इति चेदुच्यते - पूर्वभावप्रज्ञापनीयनयापेक्षया केवलिसमुद्धाते प्रथमसमयसिद्धस्य वा सिद्धिक्षेत्रे कथञ्चिदुपयोगित्वादित्यलमतिप्रसङ्गेनेति गाथार्थः ॥ २३ ॥ तत्र तावत्तत्कालप्रभेदप्रदर्शनायाह
(અનુ.) તે સિદ્ધોનો કાળ તે તત્કાળ, ચરમશરીરદ્રવ્ય કર્મભૂમિ ક્ષેત્રની જેમ જે તેમનાં સકલકર્મક્ષયના સહકારિ કારણ તરીકે ઉપયોગમાં આવે છે તે કાળ. જે ક્ષેત્રમાંથી-કર્મભૂમિ ક્ષેત્રમાંથી સિદ્ધ
१. जया भरहेरवएसु उस्सप्पिणी तया सव्वलोए वि उस्सप्पिणी वि' ङ पुस्तके। २. [छा० अवसर्पिण्या उत्सर्पिण्याश्च सर्वः समयराशिस्तदकालो भण्यते । यश्च तत्र महाविदेहगस्तदकालः सिध्यति स च तत्कालः एकसमयलक्षणो द्रव्यार्थतया समयक्षेत्रप्रमाणः । यतो लोकप्रमाणे भणितम् - "अधो मध्ये उपरि, स्तबकझल्लरिमृदङ्ग संस्थानः । लोको अर्धाकारोऽद्धा क्षेत्राकृति“यः ॥ १ ॥" पर्यवार्थतया पुनः सर्वलोकव्यापी, यतो जीवाः समयक्षेत्रे उत्पद्यन्ते चयन्ति च । जीवाश्च समुद्घातेनोपपातेन च सर्वं लोकं व्याप्नुवन्ति, ते च कालानन्यत्वात्कालः, अतः सर्वलोकेऽपि । चिरन्तनटीकाकारेणापि भणितं - "एवं तदकालो यदा भरतैरवतेष्ववसर्पिणी तदा सर्वलोकेऽपि अवसर्पिणी एवमुत्सर्पिण्यप्येवं सुषमसुषमादिका अपि भेदाः ।"]