________________
९. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी
१३९
परंपरोवणिहियाए अंतोमुहत्तं गंतुं दुगुणा, एवं जाव जवमझं, जवमज्झस्सुवरि तत्तियं चेव गंतुं दुगुणहीणा, एतेण कारणेणं जहण्णिगाए ठिईए अणंतरागया थोवा सिझंति १, उक्कस्सियाए संखेज्जगुणा २, जवमज्झे संखेज्जगुणा ३, जवमझुवरिं असंखेज्जगुणा ४, हेट्ठओ विसेसाहिया ५, सव्वे विसेसाहिया ६ । तिरिक्खजोणिगा जहण्णियाए पज्जत्तगणिव्वत्तीए अणंतरागया सिद्धा थोवा, तेण परं विसेसाहिया । एवं जहा मणुस्साणं दुविहा सेढी अप्पाबहुयं च तहा तिरियाणं पि भाणियव्वं । भवणवासीहिं दसवाससहस्सिगाए ठितीए अणंतरागया बहुगा १, तेण परं विसेसहीणा विसेसहीणा जाव उक्कस्सिगा ठिइ त्ति । जहा णेरइयाणं दुविहा सेढी अप्पाबहुयं च तहा भवणवासिण्णं पि भाणियव्वं । भवणवासिणीहिं दसवाससहस्सिगाए ठितीए अणंतरागया बहुगा १, तेण परं विसेसहीणा विसेसहीणा जाव उक्कस्सिगा ठिइ त्ति ।
१. तेन परं विशेषहीना यावदुत्कृष्टा स्थितिरिति । यथा नैरयिकानां द्विविधा श्रेणी अल्पबहत्वं च तथा भवनवासिनीनामपि भाणितव्यं । भवनवासिनिभ्यो दशवर्षसहस्रिकायां स्थित्यामनन्तरागता बहुकाः १, तेन परं विशेषहीना विशेषहीना यावदुत्कृष्टा स्थितिरिति । यथा नैरयिकानां द्विविधा श्रेणी अल्पबहुत्वं च तथा भवनवासिनीनामपि। दशवर्षसहस्रस्थितयोऽतिबहुकास्तेन जघन्यस्थितिकेभ्योऽनन्तरागता बहुकाः सिद्धाः । एवं भवनवासिनामपि देवानामिति । वाणव्यंतरेभ्यः स्त्रीपुरुषेभ्यो दशवर्षसहस्रिकायाः स्थित्याः अनंतरागता बहुकाः सिध्यन्ति, तेन परं विशेषहीना: यावदुत्कृष्टा स्थितिरिति । परंपरोपनिधिकायां पल्योपमस्यासंख्येयभागं गत्वा द्विगुणहीना, एवं सर्वचैतेन करणेनोत्कृष्टायाः स्थित्या अनन्तरागताः स्तोकाः सिध्यन्ति १, जघन्यायां स्थित्यां संख्येयगुणाः २, जघन्यानुत्कृष्टायां संख्येयगुणाः ३, अजघन्यायां विशेषाधिकाः ४, अनुत्कृष्टायां विशेषाधिकाः ५, सर्वासु विशेषाधिकाः ६ । वैमानिका जघन्यायां स्थित्यामनन्तरागताः स्तोकाः सिध्यन्ति, तेन परं विशेषाधिकाः यावत्पल्योपमपृथक्त्वं गत्वा द्वयोः स्थानयो र्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टस्थितिरिति ॥ अवगाहनेति द्वारम् - जघन्यायामवगाहनायां सिद्धाः स्तोकाः १, तेन परं विशेषाधिका यावत् सप्तरत्नयः । तत्र द्वयोः स्थानयोर्यवमध्यं, तेन परं विशेषहीनाः - ।