SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३८ सिद्धप्राभृत : सटीकः बितिए समए अप्पाणंतरेणं जहिं केवलं उप्पण्णं तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । बितिए समए अप्पाणंतरेण जहिं परिणिव्वुओ तहिं जवमझं, तेण परं विसेसहीणा । एवं एक्केक्कम्मि तित्थगरे तित्थगरे । कालसेढी गया ॥ गइसेढी इच्छियव्वा - णेरईएहिं दसवाससहस्सिगेहि जे अणंतरागया सिझंति ते बहुगा, तेण परं विसेसहीणा जाव उक्कस्सिगा ठिइ त्ति । परंपरोवणिहियाए पलियपुहुत्तं गंतुं दुगुणहीणा, एवं जाव उक्कस्सिया ठिइ त्ति अप्पाबहुयं, उक्कस्सियाए ठिईए अणंतरागयसिद्धा थोवा १, जहण्णियाए संखेज्जगुणा २, अजहण्णाणुक्कस्सियाए अणंतरागया संखेज्जगुणा ३, अजहण्णाए विसेसाहिया ४, अणुक्कस्साए विसेसाहिया ५, सव्वासु विसेसाहिया ६ । मणुस्सेहिँ जहण्णियाए ठिईए अणंतरागया थोवा सिझंति १ तेण परं विसेसाहिया विसेसाहिया जाव चउरासिपुव्वसयसहस्साणि त्ति । तहिं दोसु ट्ठाणेसु जवमज्झं, तेण परं विसेसहीणा जावुक्कस्सिगा ठिइ त्ति । १. द्विगुणहीनाः, एवं यावदुत्कृष्टिका स्थितिरित्यल्पबहुत्वम्, उत्कष्टायां स्थित्यामनन्तरा गतसिद्धाः स्तोकाः १, जघन्यायां संख्येयगुणाः २, अजघन्यानुकृष्टायामनन्तरागताः संख्येयगुणाः ३, अज़घन्यायां विशेषाधिकाः ४, अनुकृष्टायां विशेषाधिकाः ५, सर्वासु विशेषाधिकाः ६ । मनुष्येभ्यो जघन्यायां स्थित्यामनन्तरागताः स्तोकाः सिध्यन्ति १, तेन परं विशेषाधिका विशेषाधिका यावच्चतुरशीतिपूर्वशतसहस्राणीति । तत्र द्वयोः स्थानयोर्यवमध्यं, तेन परं विशेषहीना यावदुत्कृष्टा स्थितिरिति । परंपरोपनिधिकायामन्तर्मुहूर्तं गत्वा द्विगुणाः, एवं यावद्यवमध्यं, यवमध्यस्योपरि तावन्तं चैव गत्वा द्विगुणहीनाः, एतेन कारणेन जघन्यायां स्थित्यामनन्तरागताः स्तोकाः सिध्यन्ति १, उत्कृष्टायां संख्येयगुणाः २, यवमध्ये संख्येयगुणाः ३, यवमध्योपर्यसंख्येयगुणाः ४, अधो विशेषाधिकाः ५, सर्वे विशेषाधिकाः ६ । तिर्यग्योनिका जघन्यायां पर्याप्तकनिर्वामनन्तरागताः सिद्धाः स्तोकाः, तेन परं विशेषाधिकाः । एवं यथा मनुष्याणां द्विविधा श्रेणी अल्पबहुत्वं च तथा तिरश्चामपि भाणितव्यं । भवनवासिभ्यो दशवर्षसहस्रिकायां स्थित्यामनन्तरागताः बहुकाः १
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy