SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ९. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी १३७ * जे दुपएसाहिगखेत्तसाहरिया ते विसेसहीणा ३, एवं जाव उक्कस्सगं खेत्तं ति, किंभणियं होइ ? पणयालीसं सयसहस्सा, एवं अणंतरोवणिहिया । परंपरोवणिहियाए गुणवड्ढिट्ठाणंतरं वा गुणहाणिट्ठाणंतरं वा णत्थि, दुगुर्णहीणा विण लब्धंति त्ति भावत्थो, एवं ओघओ । विभागओव भरहाइसव्वखेत्तेसु एवं चेव दुविहा सेढी दट्ठव्वा । खेत्तसेढी गया । कालसेढी इच्छियव्वा - सुसमसुसमाए पढमे समए सिद्धा थोवा, बितिए समए अप्पाणंतरेण णेयव्वं जाव जहिं भगवं उसभसिरी चुओ तहिं संखेज्जगुणा, तेण परं संखेज्जगुणहीणा पढमे समए । बिति समए अप्पाणंतरेणं णेयव्वं पुणो जाव जहिं समए जाओ तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । बिति सम अप्पाणंतरेण जहिं समए राया अहिसित्तो तर्हि संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । पुणो बितिए समए अप्पाणंतरेण जहिं पव्वइओ तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । *चिह्नद्वय मध्यवर्ती पाठो नास्ति - पातासंपा । १. द्विगुणहीना अपि न लभ्यन्त इति भावार्थ:, एवमोघतः । विभागतोऽपि भरतादिसर्वक्षेत्रेषु एवमेव द्विविधा श्रेणी द्रष्टव्या । क्षेत्रश्रेणी गता ॥ काल श्रेणीष्टव्या - सुषमसुषमायां प्रथमे समये सिद्धाः स्तोकाः, द्वितीये समये आत्मान्तरेण ज्ञेयं यावद् यत्र भगवानृषभश्री श्च्युतस्तत्र संख्येयगुणाः, तेन परं संख्यगुणहीनाः प्रथमे समये । द्वितीये समये आत्मान्तरेण नेतव्यं पुनर्यावद्यत्र समये जातस्तत्र संख्येयगुणाः, ततोऽनंतरसमये संख्येयगुणहीनाः । पुनर्द्वितीयसमये आत्मान्तरेण यत्र समये राजाभिषिक्तस्तत्र संख्येयगुणाः, ततोऽनन्तरसमये संख्येयगुणहीनाः । पुनर्द्वितीयसमये आत्मान्तरेण यत्र प्रव्रजितस्तत्र संख्येयगुणाः, ततोऽनन्तर समये संख्येयगुणहीना: । द्वितीये समये आत्मान्तरेण यत्र केवलमुत्पन्नं तत्र संख्येयगुणाः, ततोऽनन्तरसमये संख्येयगुणहीनाः । द्वितीये समये आत्मान्तरेण यत्र परिनिवृत्तस्तत्र यवमध्यं तेन परं विशेषहीनाः । एवमेकैकस्मिंस्तीर्थकरे तीर्थकरे । कालश्रेणी गता ॥ गतिश्रेणी इष्टिव्या - नैरयिकेभ्यो दशवर्षसहस्त्रिकेभ्यो येऽनन्तरागताः सिध्यन्ति ते बहुका:, तेन परं विशेषहीना यावदुत्कृष्टिका स्थितिरिति । परंपरोपनिधिकायां पल्यपृथक्त्वं गत्वा - ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy