________________
सिद्धप्राभृत: सटीकः
૧૧૬ ॥ કાળ દ્વાર પૂર્ણ થયું ॥ હવે, અંતરદ્વારનો બે શ્રેણીથી સન્નિકર્ષ કરે છે એમ કરીને હવે, બે શ્રેણીઓ જણાવે છે -
१३६
અંતર દ્વાર બે શ્રેણીઓ
-
(मू०) एत्तो य होइ सेढी, दुविहा खेत्ताइएसु दारेसु ।
ता वि जहसंभ० वेणं, अट्ठसु वि हवंति विण्णेया ॥११७॥
( छा० ) इतश्च भवति श्रेणी, द्विविधा क्षेत्रादिकेषु द्वारेषु । तेऽपि यथासंभवेनाष्टासु अपि भवतो विज्ञेये ॥ ११७ ॥
(टी०) "एत्तो य होइ सेढी" गाहा ॥ 'सेढी दुविहा पण्णत्ता, अणंतरोवणिहिया ? परंपरोवणिहिया य २ । अनन्तरादनन्तर एव स्थाने उपनिधीयत इत्यनन्तरोपनिधिका । परंपरया व्यवधानेन उपनिधीयत इति परंपरोपनिधिका । इयं च द्विविधाऽपि किम् ? अत आह - ‘खेत्ताइएसु मग्गणादारेसु विण्णेया इति क्रियाऽभिसंबन्धः । 'ता 'वि' त्ति ताओ वि खेत्ताइमग्गणागयाओ सेढीओ जहसंभवेण असु मूलदारेसु विण्णेया इत्यक्षरार्थः । विस्तरार्थस्त्वयम् 'खेत्तदारमहिकिच्चा सेढी इच्छियव्वा - जे जहण्णगेण खेत्तेण साहरिया सिज्झति ते बहुगा १, जे पएसाहिगखेत्ते सिज्झति ते विसेसहीणा २५,
-
१. श्रेणी द्विविधा प्रज्ञप्ता, अनन्तरोपनिधिका १, परंपरोपनिधिका च २ । २क्षेत्रादिकेषु मार्गणाद्वारेषु विज्ञेया । ३- तेऽपि क्षेत्रादिमार्गणागते श्रेण्यौ यथासंभवेनाष्टासु मूलद्वारेषु विज्ञेये । ४. 'ता उ' त्ति ङ् । ५ - क्षेत्रद्वारमधिकृत्य श्रेणी - च्छितव्या - ये जघन्यकेन क्षेत्रेण संहृताः सिध्यन्ति ते बहुका: १, ये प्रदेशाधिकक्षेत्रे सिध्यन्ति ते विशेषहीना: २, ये द्विप्रदेशाधिकक्षेत्रसंहृतास्ते विशेषहीनाः ३, एवं यावदुत्कृष्टकं क्षेत्रमिति, किं भणितं भवति ? पञ्चचत्वारिंशच्छतसहस्राः एवमनन्तरोपनिधिका । परंपरोपनिधिकायां गुणवृद्धिस्थानान्तरं वा गुणहानिस्थानांतरं वा नास्ति ।
-