SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० सिद्धप्राभृत: सटीक : I जहा णेरइयाणं दुविधा सेढी अप्पाबहुयं च तहा भवणवासिणीपि । दसवाससहस्सठिइताओ अइबहुगाओ तेण जहण्णठिइयाहिंतो अनंतरागया बहुगा सिद्धा, एवं सर्वत्र भावना । एवं भवणवासीणं पि देवाणं ति । वाणमंतरेहिं थीपुरिसेहिं दसवाससहस्सियाए ठिईए अनंतरागया बहुगा सिज्झंति, तेण परं विसेसहीणा जाव उक्कोसिया ठिइति । परंपरोवणिहियाए पलिओवमस्स असंखेज्जइभागं गंतूण दुगुणहीणा दुगुणहीणा, एवं सव्वत्थ एएण कारणेण उक्कोसियाए ठिईए अणंतरागया थोवा सिज्झति १, जहण्णियाए ठिईए संखेज्जगुणा २, अजहण्णा - णुक्कोसाए संखेज्जगुणा ३, अजहण्णियाए विसेसाहिया ४, अणुक्को-सियाए विसेसाहिया ५, सव्वासु विसेसाहिया ६ । वेमाणिया terere of अणंतरागया थोवा सिज्यंति, तेण परं विसेसाहिया जाव पलिओवमपुहुत्तं गंतूण दोसु ट्ठाणेसु जवमज्झं । तेण परं विसेसहीणा जाव उक्कोसिया ठिइति ॥ ओगाहणे त्ति दारं जहणिया ओगाहणाए सिद्धा थोवा १ तेण परं विसेसाहिया जाव - १. यावदुत्कृष्टाऽवगाहनेति । परंपरोपनिधिकायामुत्सेधाङ्गुलस्य संख्येयभागं गत्वा द्विगुणाः, एवं यावद्यवमध्यं । यवमध्यस्योपरि तावन्तं चेव गत्वा द्विगुणहीना । एतेन कारणेनोत्कृष्टायां स्तोकाः १, जघन्यायां संख्येयगुणाः २, यवमध्ये संख्येयगुणाः ३, अधो यवमध्यस्यासंख्येयगुणाः ४, उपरि विशेषाधिका: ५, सर्वे विशेषाधिका: ६ । एवं तीर्थकरे तीर्थकरे । अवगाहना समाप्ता ॥ प्रतिपतितानां श्रेणी इष्टव्या अप्रतिपतित सिद्धाः स्तोकाः, सकृत्प्रतिपतिता विशेषाधिकाः, द्विवारे प्रतिपतिता विशेषाधिकाः, एवं यावदुत्कृष्टसंख्येयस्थानानां संख्येयभागः । अत्र द्वयोः स्थानयोर्यवमध्यं तेन परं विशेषहीना यावदुत्कृष्टकं संख्येयकमिति । परंपरोपनिधिकायामप्रतिपतितसिद्धाः स्तोकाः, तेन परं विशेषाधिका यावद्यज्जघन्यं पतितासंख्येयकं तस्यार्धच्छेदनकानां संख्येयभागं गत्वा पुनरर्द्धेन च्छिद्यमानस्य राशेर्योच्छेदनकराशिस्तस्य संख्येयभागे इति भणितं भवति । एवं द्विगुणद्विगुणस्थानानि तावन्नेतव्यानि यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चेव गत्वा द्विगुणहीनानि यावदुत्कृष्टकं संख्येयकमिति ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy