________________
९. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी
१४१ सत्तरयणीओ । तहिं दोसु ट्ठाणेसु जवमझं, तेण परं विसेसहीणा जाव उक्कोसिया ओगाहण त्ति । परंपरोवणिहियाए उस्सेहंगुलस्स संखेज्जइ भागं गंतूण दुगुणा, एवं जाव जवमज्झं । जवमज्झजस्स उवरि तत्तियं चेव गंतुं दुगुणहीणा । एतेण कारणेण उक्कोसियाए थोवा १, जहण्णियाए संखेज्जगुणा २, जवमझे संखेज्जगुणा ३, हेट्ठा जवमज्झस्स असंखेज्जगुणा ४, उवरिं विसेसाहिया ५, सव्वे विसेसाहिया ६ । एवं तित्थगरे तित्थगरे । ओगाहणा समत्ता ॥ पडिवतियाणं सेढी इच्छियव्वाअपडिवडियसिद्धा थोवा, सइंपडिवइया विसेसाहिया, दोवारे पडिवइया विसेसाहिगा, एवं जाव उक्कस्ससंखेज्जगठाणाणं संखेज्जइभागो । एत्थ दोसु ठाणेसु जवमझं, तेण परं विसेसहीणा जाव उक्कस्सगं संखेज्जगं ति । परंपरोवणिहियाए अपडिवइयसिद्धा थोवा, तेण परं विसेसाहिया जाव जं जहण्णं पडितासंखेज्जगं तस्सद्धच्छेयणगाणं संखेज्जइभागं गंतूण पुणो अरेण च्छिज्जमाणस्स रास्सि जो छेयणगरासी तस्स संखेज्जइभागो। त्ति भणियं होइ । एवं दुगुणदुगुणठाणाणि ताव णेयव्वाणि जाव जवमझं ति । उवरि जवमज्झस्स तत्तिगं चेव गंतुं दुगुणहीणाणि जाव उक्कस्सगं संखेज्जगं ति । तेण कारणेण उक्कस्सए ठाणे थोवा सिझंति १, जहण्णए असंखेज्जगुणा २, जवमज्झे असंखेज्जगुणा ३, जावइओ १. तेनकारणेनोत्कृष्ट स्थाने स्तोकाः सिध्यन्ति १, जघन्येऽसंख्येयगुणाः २, यवमध्येऽसंख्येयगुणाः ३, यावती उत्कृष्टसंख्येयस्य च्छेदनकराशिस्तावन्ति चैव, यवमध्येऽधसू परि द्विगुणवर्धितानि स्थानान्तराणि अभविष्यन् तदा यवाधस्ताद् यवोपरितना विशेषाधिकाः नाभविष्यन्, उपरिस्थानानां संख्येयगुणत्वात्संख्येयगुणहीना श्चेवाभविष्यन् तस्माज्जघन्यकादि कीदृशी विशेषवृद्धिर्यस्यामन्तरान्तरुत्तिष्ठद्भिर्द्विगुणवृद्धिस्थानै विद्यवमध्यं यातिश्रेणी तावदसंख्येयगुणसिद्धस्थानान्तराणि लभ्यन्ते, एतेन कारणेन जघन्यकेभ्यो यवमध्येऽसंख्यगुणाः, एतेन चैव कारणेन संख्येयप्रतिपतितेभ्योऽसंख्यकालप्रतिपतिताः संख्येयगुणाः । अल्पबहुत्वद्वारे भणिताया अनया चैवार्थगत्याऽसंख्येयकालानन्तकालपतितश्रेणीद्वयस्याल्पबहुत्वं भावयितव्यम् ।