________________
१४२
सिद्धप्राभृत : सटीकः उक्कोससंखेज्जगस्स च्छेयणगरासी तावइयाणि चेव, जवमज्झे हेट्ठोवरि दुगुणवड्डियाणि ठाणंतराणि होताणि तो जवहेट्टगेहिंतो जवोवरिल्लगा विसेसाहिया ण होता, उवरिट्ठाणाणं संखेज्जगुणत्तणओ संखेज्जगुणहीणा चेव होता, तम्हा जहन्नगाइगी एरिसी विसेसवड्डी जीए अंतरंतरुट्ठिएहिं दुगुणवड्डिट्ठाणेहिं जाव जवमझ जाइ सेढी ताव असंखेज्जगुणसिद्धट्ठाणंतराणि लब्भंति, एएण कारणेण जहन्नगेहितो जवमज्झे असंखेज्जगुणा, एएण चेव कारणेण संखेज्जपडिवडिएहितो असंखेज्जकालपडिवडिया संखेज्जगुणा । अप्पाबहुत्तदारे भणियाए एयाए चेव अत्थगतीए असंखेज्जकालअणंतकालपडियसेढीदुगस्स अप्पाबहुत्तं भावेयव्वमित्यलमतिप्रसङ्गेन । तओ जवमज्झरोहितो हेट्ठा जवमज्झस्स असंखेज्जगुणा ४, जवमज्झस्स उवरि विसेसाहिग ५ त्ति । असंखेज्जकालपडियाणं सेढी इच्छियव्वा - जहण्णासंखेज्जकालपडिवइयसिद्धा १. ततो यवमध्यकेभ्योऽधो यवमध्यस्यासंख्येयगुणाः ४, यवमध्यस्थोपरि विशेषाधिकाः ५ इति । असंख्येयकालपतितानां श्रेणीष्टव्या जघन्यासंख्येयकालप्रतिपतितसिद्धाः स्तोकाः, तेन परं विशेषाधिका यावज्जधन्यानन्तकम्, यत्, तस्यार्द्धच्छेदनकानामसंख्येय-भागं गत्वा द्वयोः स्थानयो र्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टकमसंख्येयक मिति । परंपरोपनिधिकायां जघन्यानन्तकस्यार्द्धच्छेदनकानामसंख्येयभागं गत्वा द्विगुणा द्विगुणा यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चैव गत्वा द्विगुणहीनाः । तेनाल्पबहुत्वमुत्कृष्टके स्थाने स्तोकाः १, जघन्यके ऽनंतगुणाः २, असंख्येयगुणहानिस्थानक्रमेणोत्कृष्टकेऽसंख्येयकेऽनन्तगुणहीना लभ्यन्त इति कृत्वा, ततो यवमध्येऽनन्तगुणाः ३, भावना प्रथमश्रेणीभणिता द्रष्टव्या । अधस्ताद्यवमध्यस्थानन्तगुणाः ४, उपरि यवमध्यस्य विशेषाधिकाः ५ । अनन्तकालप्रतिपतितानां श्रेणी इष्टव्या - जघन्यानन्तकालप्रतिपतिताः सिद्धाः स्तोकाः, तेन परं विशेषाधिका यावदभव्यसिद्धैरनन्तगुणं सिद्धाणमनन्तभागं गत्वा द्वयोः स्थानयोर्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टकालप्रतिपतिता इति । परंपरोपनिधिकायामभव्यसिद्धैरनन्तगुणं सिद्धानामनन्तभागं गत्वा द्विगुणा यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चैव गत्वा द्विगुणा हीनाः, एतेन कारणेनोत्कृष्टकालप्रतिपतिताः स्तोकाः १, जघन्यकेऽनन्तगुणाः २,यवमध्ये- ।