SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ९. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी १४३ थोवा, तेण परं विसेसाहिगा जाव जहण्णाणंतगं । जं, तस्सद्धच्छेयणगाणंअसंखेज्जइभागं गंतुं दोसु ठाणेसु जवमज्झं । तेण परं विसेसहीणा जाव उक्कोसगं असंखेज्जगंति । परंपरोवणिहियाए जहण्णाणंतगस्सद्धच्छेदणगाणं असंखेज्जइभागं गंतुं दुगुणादुगुणा जाव जवमज्झं ति । उवरिं जवमज्झस्स तत्तियं चेव गंतुं दुगुणहीणा । तेणप्पाबहुयं उक्कस्सगे ठाणे थोवा १, जहण्णगे अणंतगुणा २, असंखेज्जगुणहाणिट्ठाणक्कमेण उक्कस्सगे असंखेज्जगे अणंतगुणहीणा लब्भंति त्ति काउं, ततो जवमज्झे अणंतगुणा ३, भावणा पढमसेढीभणिता दट्ठव्वा । हेट्ठा जवमज्झस्स अणंतगुणा ४, उवरिं जवमज्झस्स विसेसाहिया ५ । अणंतकालपडिवतिताणं सेढी इच्छियव्वा-जहन्नाणंतकालपडिवडिया सिद्धा थोवा, तेण परं विसेसाहिया जाव अभवसिद्धिगेहि अणंतगुणं सिद्धाणं अणंतभागं गंतूण दोसु ठाणेसु जवमझं । तेण परं विसेसहीणा जाव उक्कस्सकालपडिवडिय त्ति । परंपरोवणिहियाए अभवसिद्धिएहि अणंतगुणं सिद्धाणं अणंतभागं गंतुं दुगुणा जाव जवमझं ति । उवरि जवमज्झस्स तत्तिगं चेव गंतुं दुगुणा हीणा, एतेण कारणेण उक्कस्सकाल१. अनन्तगुणाः ३, अधस्ताद्यवमध्यस्यानन्तगुणाः ४, उपरि यवमध्यस्य विशेषाधिका इति ५ । एककोऽल्पबहुत्वमिष्टव्यम् - अनन्तकालप्रतिपतितसिद्धा उत्कृष्टैकस्थाने स्तोकाः १, तस्यैव जघन्यके स्थानेऽनन्तगुणा: २, तस्यैव यवमध्येऽनन्तगुणाः ३, ततोऽसंख्येय कालप्रतिपतितसिद्धा उत्कृष्ट स्थानेऽनन्तगुणाः ४, तस्यैव जघन्यके स्थानेऽनन्तगुणा: ५, तस्यैव यवमध्येऽनन्तगुणाः ६, ततः संख्येयकालप्रतिपतितसिद्धा उत्कृष्टे स्थानेऽनन्तगुणाः ७, तस्यैव जघन्यके स्थानेऽसंख्यगुणाः ८, तस्यैव यवमध्येऽसंख्येयगुणाः ९,तस्यैव यवमध्यस्याधस्तादसंख्येयगुणाः १०, दशमं पदं,तस्यैवोपरि विशेषाधिकाः ११, एकादशमं पदं, ततोऽसंख्येयकालप्रतिपतितसिद्धा यवमध्यस्याधस्तात् संख्येयगुणाः, अल्पबहुत्वद्वारे संख्येयगुणाः प्रतिपतिता इति १२ । तस्यैव यवमध्यस्योपरि विशेषाधिकाः १३, त्रयोदशमं । ततोऽनन्तकालप्रतिपतितसिद्धा अधस्ताद्यवमध्यस्यासंख्येयगुणाः, अल्पबहुत्वद्वारे तथैव पतितत्वात् १४, चतुर्दशमं पदं,तस्यैव यवमध्यस्योपरि विशेषाधिकाः १५, यथास्थूलेन सिध्यन्ति इति भणितमेतदिति ॥ भणितमन्तरद्वारम् ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy