SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सिद्धप्राभृत: सटीक : परिवडिया थोवा १, जहण्णगे अणंतगुणा २ जवमज्झे अनंतगुणा ३, हेट्ठा जवमज्झस्स अणंतगुणा ४, उवरि जवमज्झस्स विसेसाहिग त्ति ५ । एगओ अप्पाबहुगं इच्छियव्वं - अणंतकालपडिवइयसिद्धा उक्कस्सेग ट्ठाणे थोवा १, तस्सेव जहण्णए ट्ठाणे अणंतगुणा २, तस्सेव जवमज्झे अनंतगुणा ३, ततो असंखेज्जकालपरिवडियसिद्धा उक्कस्सगे ट्ठाणे अनंतगुणा ४, तस्सेव जहण्णगे ट्ठाणे अणंतगुणा ५, तस्सेव जवमज्झे अनंतगुणा ६, ततो संखेज्जकालपडिवइयसिद्धा उक्कस्सए द्वाणे अनंतगुणा ७, तस्सेव जहण्णए ट्ठाणे असंखेज्जगुणा ८, तस्सेव जवमज्झे असंखेज्जगुणा ९, तस्सेव जवमज्झस्स हेट्ठा असंखेज्जगुणा १० दसमं पयं, तस्सेव उवरिं विसेसाहिगा ११, एक्कारसमं पयं, तओ असंखेज्जकालपडिवइयसिद्धा जवमज्झस्स हेट्ठा संखेज्जगुणा, अप्पबहुदारे संखेज्जगुणा परिवडिय त्ति । चिरन्तनटीकायामप्येते भङ्गा एवमेव लिखिताः, अतोऽशुद्धेष्वपि शेषेष्वेवमेवार्थगतिर्मन्तव्येति बारसमं पयं १२ । तस्सेव जवमज्झुवरिं विसेसाहिगा १३, तेरसमं । तओ अनंतकालपडिवइयसिद्धा हेट्ठा जवमज्झस्स असंखेज्जगुणा, अप्पाबहुदारे तहेव पडियत्तणओ १४, चोद्दसमं पयं, तस्सेव जवमज्झुवरिं विसेसाहिगा १५, अहाथुरेण सिज्झति त्ति भणियमेति ॥ ११७ ॥ भणियमंतरदारं । सांप्रतमुपसंहरन्नाशातनापरिहारार्थमिदमाह सूत्रकारः - १४४ (અનુ.) હવે, આગળ આવતું અંતરદ્વાર છે તેનો બેશ્રેણીઓ દ્વારા સંનિકર્ષ કરાય છે એટલે બે શ્રેણીઓ જણાવે છે તેમાં ૧ અનંતરોપનિધિકા શ્રેણી અને ૨ - પરંપરોપનિધિકા શ્રેણી. અનંતરથી અનંતર સ્થાનમાં જ જે લવાય. નિધાન કરાય તે અનન્તર ઉપનિધિકા અને પરંપરા વ્યધાન દ્વારા નિધાન કરાય તે પરંપરોપનિધિકા. આ બે શ્રેણીનું શું કરવું ? આ બંને શ્રેણીઓ ક્ષેત્રાદિ માર્ગણા દ્વારોમાં જાણવી. તે ક્ષેત્રાદિ માર્ગણાગત શ્રેણીઓ - -
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy