________________
विभागद्वार (मूल), तदकालसिद्ध
१०९ __ (टी०) "अतिदूसमाएँ" गाहा ॥ ओसप्पिणिए अइदूसमाए सव्वत्थोवा सिद्धा १, दूसमाए विसेसाहिया २, तीर्थसद्भावात्, शुभतरकालयोगादित्यर्थः । तेओ दूसमासुसमाए असंखेज्जगुणा ३, तओ उवरिहुत्तं तिण्णि अरगा विसेसाहिया णेयव्वा । पच्छद्धं कण्ठं ति गाथार्थः ॥ ९२ ॥ संपयं उस्सप्पिणीमहिकिच्चाह
(અનુ.) અવસર્પિણીકાળમાં અતિદુઃષમા આરામાં સર્વજઘન્ય સિદ્ધો ૧, દુઃષમા આરામાં તીર્થનો સદ્દભાવ હોઈ શુભતરકાળના યોગથી વિશેષાધિક સિદ્ધો હોય છે , ત્યારબાદ, દુઃષમસુષમામાં અસંખ્યગુણા અને ત્યારબાદ ઉપરના ત્રણે આરામાં અનુક્રમે વિશેષાધિક જાણવા, તદકાળસિદ્ધમાં અવસર્પિણી કાળમાં આ સિદ્ધોનું અલ્પબદુત્વ યથાક્રમ આરામાં જાણવું. I ૯૨ I હવે, ઉત્સર્પિણી કાળને આશ્રયી ને અલ્પબદુત્વ બતાવે છે – (मू०) अइदूसमाइ दुण्णि उ, थोव असंखा तिई विसेसहिया । तदकाले उस्सप्पिणि-सिद्धाण ऽप्पाबहुं एयं ॥ ९३ ॥
कालदारं ॥ (छा०) अतिदुष्षमादिद्वयोस्तु स्तोका असंख्या त्रयो विशेषाधिकाः ।
तदकाले उत्सर्पिणि सिद्धानामल्पबहुत्वमेतत् ॥ ९३ ॥ कालद्वारम् ॥
(टी०) "अइदूसमाइ" गाहा ॥ उस्सप्पिणीए अइदूसमाए आइगहणा दूसमाए य एए दोण्णि वि अरए अहिकिच्च सव्वथोवा सिद्धा १, दूसमसुसमाए असंखगुणा २, “तिई विसेसहिय' त्ति तिण्णि
१. अवसर्पिण्यामतिदुष्षमायां सर्वस्तोकाः सिद्धाः (१) दुष्षमायां विशेषाधिकाः (२)। २. ततो दुष्षमासुषमायामसंख्यगुणाः (३) तत उपरीभूतं त्रयोऽरका विशेषाधिका ज्ञातव्याः । पश्चाधु कण्ठ्यमिति - । साम्प्रतमुत्सर्पिणीमधिकृत्याह- । ३. उत्सर्पिण्यामतिदुष्षमायामादिग्रहणाद् दुष्षमायां चैतौ द्वावप्यरकावधिकृत्य सर्वस्तोकाः सिद्धाः (१) दुष्षमसुषमायामसंख्यगुणाः (२) । ४. त्रयोऽरकाः - ।