________________
सत्पद प्ररूपणाद्वार (मूल), ८. बुद्धद्वार - ९. ज्ञानद्वार
( छा०) प्रत्येक - स्वयंबुद्ध - बुद्धैश्च बोधिता ज्ञातव्याः । एवं स्वयंबुद्धा बुद्धिभिश्च बोधितौ द्वौः ॥ ३५ ॥ द्वारम् ॥
४५
(टी०) "पत्तेय" गाहा || पैत्तेयबुद्धा एक्के १ 'सयं (बुद्धा) बुद्धेहिं बोहिया' स्वयमात्मना, स्वतः परतो वा बुद्धाः, स्वयंबुद्धबुद्धास्तैबधिता बितीओ वियप्पो २ । एवं सयंबुद्धा ततिओ ३ । बुद्धीहि य वियप्पिया दोण्णि विगप्पा बुद्धीहिं इत्थीहिं बोहियाओ मणुस्सित्थीओ ४, बुद्धीहि य बोहिया मणुस्सा केवला मिस्सा वा ५ एवं पञ्च भेदा इति गाथार्थः ॥ ३५ ॥ ज्ञानद्वारमाह
(અનુ.) બુદ્ધ સિદ્ધ દ્વારમાં પાંચ પ્રકારના બુદ્ધ સિદ્ધ હોય છે. ૧, પ્રત્યેકબુદ્ધ ૨, સ્વયંબુદ્ધથી બોધિત એવા બુદ્ધ સિદ્ધ ૩, સ્વયંબુદ્ધ સિદ્ધ, બુદ્ધ થયેલી સ્ત્રીથી વિકલ્પિત ૨ વિકલ્પો છે.’ ૧. બુદ્ધસ્ત્રીથી બોધિત મનુષ્ય સ્ત્રીઓ અને ૨, તેનાથી બોધિત ફક્ત પુરુષો અથવા મિશ્ર.
આ રીતે બુદ્ધસિદ્ધ દ્વારમાં પાંચ ભેદોથી સિદ્ધ થાય છે. ।।૩૫।।
C. ज्ञान द्वार
(मू०) णाणे केवलणाणी पच्चुपण्णेण सिज्झइ णएणं । पडिवाइ अपडिवाई, दुगतिगचउणाण पुव्वणया ॥ ३६ ॥ दारं ॥ ( छा०) ज्ञाने केवलज्ञानी प्रत्युत्पन्नेन सिध्यति नयेन ।
प्रतिपात्यप्रतिपाती, द्विकत्रिकचतुर्ज्ञानी पूर्वनयात् ॥ ३६ ॥ द्वारम् ॥ (टी०) "णाणे केवलणाणी" त्यादि ॥ प्रागर्धं कण्ठ्यम् । 'पडिवाइ'त्ति परिवडिउं पुणो होंति, 'अप्पडिवाई' संतता जाव केवलं ।
१. प्रत्येकबुद्धा एके । २. एवं स्वयंबुद्धास्तृतीयः । बुद्धिभिश्च विकल्पितौ द्वौ विकल्पौ – बुद्धिभिस्त्रिभिर्बोधिता मनुष्यस्त्रियः, बुद्धिभिश्च बोधिता मनुष्याः केवला मिश्रा वा । ३. प्रतिपत्य पुनर्भवति, 'अप्रतिपाती' संततं यावत्केवलम् । द्विकत्रिकचतुर्ज्ञानिनः पूर्वनयवादात् ।