________________
सिद्धप्रामृत : सटीकः दुगतिगचउणाण पुव्वणयवादादव्यजिते, व्यजिते मतिश्रुते द्विकं, मतिश्रुतावधयस्त्रिकं, मतिश्रुतमनःपर्यायत्रिकं वा, मनःपर्यायान्ताश्चतुष्कमिति ॥ ३६ ॥ अवगाहनद्वारमाह
(અનુ.) જ્ઞાનસિદ્ધ દ્વારમાં કેવલજ્ઞાની પ્રત્યુત્પન્ન (વર્તમાનકાલિન અવસ્થાના)નયથી આ ભવમાં જ સિદ્ધ થાય છે. તથા પ્રતિપાતિ - જે પડીને ફરીથી ઉપર આવે છે અને અપ્રતિપાતિ - જે કેવલજ્ઞાન સુધી પડ્યા વિના જ આગળ વધે છે અને સિદ્ધ થાય છે, તથા પૂર્વભાવ પ્રજ્ઞાપનીય નયથી અવ્યંજિત બેત્રણ-ચાર જ્ઞાનવાળો તથા વ્યંજિતમાં મતિ-શ્રુતની Fs, भति-श्रुत-अवधिनी त्रि, तथा भति-श्रुत-मन:पर्याय नि माने મતિ-શ્રુત-અવધિ-મન:પર્યાય સુધીની ચોકડીવાળો અનંતરાદિ ભવમાં पूर्वमा प्रपनीय नय मतथा सिद्ध थाय छे. ॥ ६ ॥
१०. सपना द्वार (मू०) ओगाहणा जहण्णा, रयणिदुगं तह पुणाइ उक्कोसा।
पंचेव धणुसयाइं, धणूपुहुत्तेण अहियाइं ॥३७॥ दारं ॥ (छा०) अवगाहना जघन्या रलिद्विकं तथा पुनरुत्कृष्टा ।
पंचैव धनुःशतानि, धनुष्पृथक्त्वेनाधिकानि ॥३७॥ द्वारम् ॥
(टी०) "ओगाहणा" गाहा ॥ कण्ठ्या । णवरं धणुपुहुत्तेण अहियाई मरुदेवीकालवत्तीणं, जओ मरुदेवी वि आएसंतरेणं णाभितुल्ल त्ति पंचविसधणुअब्भहिया इति भणियं होइ ॥ पुहुत्तसद्दो बत्तवाई कम्मपगडिसंगहणीए भणिओ त्ति गाथार्थः ॥ ३७ ॥ उत्कृष्टद्वारमधुना, यतः उत्कृष्टत उपार्धपुद्गलपरावर्ते प्रतिपतिताः सिध्यन्ति अतः शेषभेदत्रयोपलक्षणार्थमेतदित्याह१. पर्याया वा' इति ङपुस्तके । २. 'अह' ङपुस्तके । ३. नवरं धनुष्पृथकत्वेनाधिकानि मरुदेवीकालवर्तिनाम्, यतो मरुदेव्यपि आदेशान्तरेण नाभितुल्येति पञ्चविंशतिर्धनुरभ्यधिकेति भणितं भवति । पृथक्त्वशब्दो बहुत्ववाची कर्मप्रकृति संग्रहण्यां भणित इति । ४. 'अपार्ध' ग-घ पुस्तकयोः । ५. '-परावर्त्तप्रति-' पुस्तके।