SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ द्रव्य प्रमाणद्वार, ११. उत्कृष्टद्वार-१२-१३. अंतर-अनुसमय द्वार ६५ (छा०) सान्तरं निरंतरं वा, एकादयः सिध्यति त्वष्टशतम् । द्वौ च निरंतराणां, यावत्पृथक्त्वं शतानां तु ॥ ५८ ॥ द्वारम् ॥ (टी०) "संतरणिरंतरं वा" गाहा ॥ सन्तिरं निरंतरं वा एक्को दो बहवो वा यावदष्टशतं सिध्यन्तीति । अन्तरद्वारम् । 'णिरंतरं वा एक्को बहवो वा सिध्यन्ति । कथम् ? एगाई बत्तीसंता अट्ठसमए जाव णिरंतरं सिझंति । एवं तेत्तीसाई अडयालंता सत्तसमए । अउणपण्णाई सट्ठिपज्जंता छस्समए । एगसठ्ठिप्पभिई बावत्तरिपज्जंता पंच समए । तेवत्तरिआई चुलसीतिपज्जंता चत्तारि समए । पंचासीतिपभिई छण्णउइपज्जंता तिण्णि समए । सत्ताणउइप्पभिई दुरहियसयपज्जंता दोसमए । अट्ठसयं एक चेव समयं सिज्झइ । तत्र 'दोण्णि य निरंतराणं' ति एवं अट्ठसमयाः द्विसमयपर्यंता निरंतरसिद्धा वेदितव्याः । तत्रैकैकस्मिन् विकल्पे शतपृथकत्वं मन्तव्यमिति गाथार्थः ॥ ५८ ॥ गणनाद्वारमाह (અનુ) સાંતર કે નિરંતર એક, બે અથવા ઘણા છેક એકસો આઠ સુધી સિદ્ધ થાય છે. આ અંતરદ્વાર જણાવ્યું હવે અનુસમય દ્વાર જણાવે છે. ત્યાં નિરંતર એક સમયમાં એક અથવા ઘણા સિદ્ધ થાય છે. તે કેવી રીતે? એકથી બત્રીસ સુધી જીવો આઠ સમય સુધી નિરંતર સિદ્ધ થાય પછી એક સમયાદિનું અંતર પડે એ રીતે તેંત્રીશથી અડતાલીશ સુધી સંખ્યાવાળા નિરંતર સાત સમય સુધી, ઓગણપચાશથી સાઠ સુધીના છે १. सान्तरं निरन्तरं वा एको द्वौ बहवो वा । २. निरन्तरं वैको बहवो वा । एकादयो द्वात्रिंशदन्ता अष्टसमयान्यावन्निरन्तरं सिध्यन्ति । एवं त्रयस्त्रिंशदादयोऽष्टचत्वारिंशदन्ता सप्त समयान् । एकोनपञ्चाशदादयः षष्ठिपर्यन्ताः षट् समयान् । एकषष्टिप्रभृतयो द्वासप्ततिपर्यन्ताः पञ्च समयान् । त्रि सप्तत्यादयो चतुरशीतिपर्यन्ताश्चतुरः समयान् । पञ्चाशीतिप्रभृतयः षण्णवतिपर्यन्तास्त्रीन् समयान् । सप्तनवतिप्रभृतयो द्वयधिकशतपर्यन्ता द्वौ समयौ । अष्टशतमेकञ्चैव समयं सिध्यति ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy