SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३२ सिद्धप्राभृत : सटीकः ताव जत्थ दुपयाइरित्ता संखा दिट्ठा तत्थ तिगहाणी। जत्थ पुण दुपया तत्थ कहं ? अत आह - "बिपए बहुसंखेज्जा 'द्वाभ्यां निष्पन्नं पदं द्विपदंचतुर्थभाग इत्यर्थः, तत्थ बहुसंखेज्जा, जहा जवमझे अट्ठ सिद्धा, तत्थ जे एक्कगा सिद्धा ते बहुया, दो दो संखेज्जगुणहीणा, एवं जाव चत्तारि । तओ पंचगाई अणंतगुणहीणा जाव अट्ठ त्ति । असंखगुणहाणी णत्थि, कुतः ? विशेषणान्यथानुपपत्तेः। अत एवैकपदे चान्तरमाह-'संखेज्जविवज्जिय चउक्के' जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेज्जगुणहाणी णत्थि । जहा उड्डलोए जे एक्कगा सिद्धा ते बहुगा, जे दो दो ते असंखेज्जगुणहीणा, जे तिण्णि तिण्णि ते अणंतगुणहीणा, एवं चत्तारि वि । एगेण पयं, दुसु अद्धं, तेण परं 'अणंत तइआदी (ई)' त्ति वचनादर्धात्परेणानन्तगुणहानिः । लवणे दो सिद्धा दिट्ठा, तत्थ एक्कगसिद्धा बहुगा, दुगसिद्धा अणंतगुणहीणा । एवं कम्मभूमिअकम्मभूमीअंतरदीवेसु सव्ववेत्तेसु अणुमग्गणा कायव्वा । एवं चेव सव्वमग्गणादारेसु ॥११५॥ अत एवातिदेशमाह- "खेत्ताइएसु एवं" गाहा ॥ जहेव दव्वपमाणं १. तत्र बहुसंख्येया यथा यवमध्येऽष्टौ सिद्धाः, तत्र ये एककाः सिद्धास्ते बहुकाः, द्वौ द्वौ संख्येयगुणहीनाः, एवं यावच्चत्वारः । ततः पञ्चादयोऽनन्तगुणहीना यावदष्टाविति । असंख्यगुणहानिर्नास्ति । २- यत्र चत्वारः सिद्धा दृष्टास्तत्र संख्येयगुणहानिर्नास्ति । यथोर्ध्वलोके यै एककाः सिद्धास्ते बहुकाः, ये द्वौ द्वौ तेऽसंख्येयगुणहीनाः, ये त्रयस्त्रयस्तेऽनन्तगुणहीनाः एवं चत्वारोऽपि । एकेन पदं, द्वयोरर्द्धं, तेन परं । ३. लवणे द्वौ सिद्धौ दृष्टौ, तत्रैककसिद्धा बहुकाः, द्विकसिद्धा अनन्तगुणहीनाः । एवं कर्मभूम्यकर्मभूम्यन्तरद्वीपेषु सर्वक्षेत्रेष्वनुमार्गणा कर्त्तव्या । एवं चैव सर्वमार्गणा द्वारेषु । ४. यथैव द्रव्यप्रमाणं मार्गितं क्षेत्रादिकेषु मूलद्वारेष्वेवं चैव सन्निकर्षणाद्वारं नेतव्यं वा । कालेऽपि मूलद्वारे एवं चैव । नवरं लक्षणमेतद् x पश्चार्धम् । एकगमादयःसिद्धा यावत् पञ्चविंशतिः, एते कथं सन्निकर्षितव्याः ? चतुरः समयान् यावत् । कथं ? भण्यते x जंबूद्वीपे ये एकका अनुसमयं सिध्यन्ति ते कियच्चिरं कालतो भवन्ति ? जघन्येनैकं समयं, उत्कृष्टेन चतुरः ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy