________________
१३१
९. संनिकर्षद्वार (मूल), १. तत्त्वथी व्याख्या, भेद ति चउहिं भागे हिते लद्धं बहुयादी चत्तारि हाणिपया सेसा लब्भंति । ते य कमेणिमेणं तु णायव्वा ॥ ११४ ॥ "पढमे भागे संखा" गाहा ॥ पंढमो चउत्थभागो पणुवीसा,तत्थ 'संखा' इति संखेज्जगुणा हाणी दट्ठव्वा । बीए असंखगुणहाणी पण्णासं जाव त्ति । 'अणंत तइयाइ' त्ति तइयपयं आइकाउं चउत्थपयं जाव अट्ठसयं ताव अणंतगुणहाणी एगपण्णासाओ आरब्भ दट्ठव्व त्ति । एवं व्यापकत्वात्करणसूत्रस्य ‘दट्टणं अट्ठसयं' ति अस्य चोपलक्षणत्वात् तेणे जत्थ वीसा सिझंति तत्थ जे एक्कगसिद्धा ते बहुगा । दुगमादी जाव पंच एए संखेज्जगुणहीणा । तेण परं छादिसिद्धा असंखेज्जगुणहीणा जाव दस ताव एसा हाणी, "असंख बितिए" त्ति वचनात् । ततो एक्कारसाइ जाव वीसा ताव अणंतगुणहाणी, 'अणंत तइयाइ' त्ति वचनात् । एवं सर्वत्र भावना अधोलोकादिषु विंशकेषु द्रष्टव्या । हेरिवस्से दस दिट्ठा,तत्थ दो अवणेत्तु सेसस्स चउहि हियलद्धा दो ट्ठाणा दुगं तिगं च तत्थ संखाहाणी । तंजहा- एक्कगसिद्धेहितो दुगदुगसिद्धा संखेज्जगुणहीणा, तेहितो तिगतिगसिद्धा संखिज्जगुणहीणा, तेहितो चउचउसिद्धा असंखेज्जगुणहीणा, तओ पंचपंचसिद्धा असंखगुणहीणा । तओ छप्पभिइ अणंत-गुणहीणा जाव दस त्ति । एवं १. चत्वारो हानिपदाः शेषा लभ्यन्ते । ते च क्रमेणानेन तु ज्ञातव्याः । २. प्रथमश्चतुर्थभागः पञ्चविंशतिः, तत्र x संखेज्जगुणा हानिर्द्रष्टव्या । द्वितीयेऽसंख्यगुणहानिः पञ्चाशद्यावदिति । x तृतीयपादमादिकृत्वा चतुर्थपादं यावदष्टशतं तावदनन्तगुणहानिरेकपञ्चाशत आरभ्य द्रष्टव्येति । ३. तेन यत्र विंशतिः सिध्यन्ति तत्र ये एकक सिद्धास्ते बहुकाः । द्वावादयो यावत् पञ्च एते संख्येयगुणहीनाः । तेन परं षडादिसिद्धा असंख्येयगुणहीना यावद्दश तावदेषा हानिः । ४. तत एकादशादेर्याविविंशति स्तावदनन्तगुणहानिः । ५. हरिवर्षे दश दृष्टाः, तत्र द्वावपनीय शेषस्य चतुर्भिर्हितलब्धे द्वे स्थाने द्विकं त्रिकं च तत्र संख्याहानिः । तद्यथा - एक्ककसिद्धेभ्यो द्वौ द्वौ सिद्धाः संख्येयगुणहीनाः, तेभ्यस्त्रिक-त्रिकसिद्धाः संख्येयगुणहीनाः, तेभ्यश्चतुश्चतुःसिद्धा असंख्येयगुणहीनाः, ततः पञ्च-पञ्चसिद्धा असंख्यगुणहीनाः । ततः षट्प्रभृतिरनन्तगुणहीना यावद्दशेति । एवं तावद्यत्र द्विपदातिरिक्ता संख्या दृष्टा तत्र त्रिकहानिः । यत्र पुनद्विपदे तत्र कथम् ? अत आह- ।