________________
७६
सिद्धप्रामृत : सटीकः
(અનુ) જંબૂદ્વીપમાં ધાતકીખંડમાં અને સર્વદ્વીપમાં ઓઘથી તથા વિભાગથી ત્રણ વિદેહોમાં - એક જંબૂદ્વીપ અને બે ધાતકીખંડના આટલા ક્ષેત્રોમાં જઘન્યથી એક સમય અને ઉત્કૃષ્ટથી વર્ષ પૃથત્વનું અંતર પડે છે. તથા બંને પુષ્કરમાં ઓઘથી અને વિભાગથી વર્ષાધિક मंतर उत्कृष्टथी ५ छ. ४धन्यथा से समय. अंतर ५3 छ. ॥ २॥ (मू) जम्मडओ भरहेरवएसु तिसुं अट्ठारकोडकोडुदही ।
साहरणि संखवासा, सेसेसु जहण्णओ समओ ॥ ६३ ॥ (छा०) जन्मतो भरतैरवतेषु त्रिषु अष्टादशकोटाकोटयुदधयः ।
संहरणे संख्यवर्षा, शेषेषु जघन्यतः समयः ॥ ६३ ॥
(टी०) "जम्मतो" गाहा ॥ भरहेरवएसु “तिसुं' ति तिसु अरगेसु अंतरं भाणितव्वं सुसमदूसमाए १. दूसमसुसमाए २. दूसमाए य ३. जओ एत्थ जाया सिझंति, तत्थ दुसु जायाणं 'अट्ठारसकोडकोडुदधी'
ओसप्पिणीसत्का नव उस्सप्पिणी सत्काश्च नव एकान्तसुषमाद्याः, एता अष्टादश समा द्वयेऽप्योघतो विवक्षिताः । साहरणे 'संखवासा' वाससहस्सा एए दट्ठव्वा । सेसेसु अरएसु एगंतसुसमाइसु तेसु ट्ठिई, सुसमासुसमाइसु संहारस्याविशेषात्, जहण्णओ समओ सर्वत्रान्तरमिति गाथार्थः ॥ ६३ ॥ सांप्रतं द्वयोरप्यवसर्पिण्युत्सर्पिण्योविभागत आह
(અનુ.) ભરતક્ષેત્ર અને ઐરાવતક્ષેત્રોમાં ત્રણે આરાઓ-સુષમદુઃષમા ૧, દુઃષમસુષમા ૨. અને દુઃષમામાં અંતર કહેવું કારણ કે, અહીં ઉત્પન્ન થયેલા સિદ્ધ થાય છે. ત્યાં બેમાં ઉત્પન્ન થયેલાનું અઢાર કોડાકોડી १. "तिसु' ङ । २. 'संहरणे' क । साहरणे ङ्। ३. भरतैरवतेषु त्रिष्वरकेष्वन्तरं भाणितव्यं सुषमदुष्षमायां १ दुष्षमसुषमायां २ दुष्षमायां च ३, यतोऽत्र जाताः सिध्यन्ति, तत्र द्वयोर्जातानाम् । ४. अवसपिणीसत्का नवोत्सपिणीसत्का नव । ५. संहरणे x वर्षसहस्रा एते द्रष्टव्याः । शेषेष्वरकेष्वेकान्तसुषमादिषु तेषु स्थितिः, सुषमासुषमादिषु । ६. 'सुसमादुसमाइसु' ख-ग-घ-ङ्। ७. जघन्यतः समयः ।