________________
६. अंतरद्वार (मूल)
સાગરોપમ એમાં અવસર્પિણી સંબંધી નવ તેમજ ઉત્સર્પિણી સંબંધી નવ સાગરોપમ કોડાકોડી એકાન્ત સુષમાદિ કાળની બંને કાળમાં આ અઢાર કોડાકોડી ઓઘથી વિવક્ષિત છે. સંહરણને આશ્રયીને તો સંખ્યાતવર્ષો યાને હજા૨વર્ષો જ જાણવા. અને એકાંત સુષમાદિ શેષ આરાઓમાં આ સ્થિતિ સંહરણના અવિશેષથી જાણવી તથા સર્વત્ર જઘન્યથી અંતર खेड समय छे. उक्त अंतर उत्सृष्टथी जतावेसुं भगवुं ॥ ६३ ॥
હવે, વિભાગથી અવસર્પિણી અને ઉત્સર્પિણીનું અંતર બતાવે છે. (मू०) ओसप्पिणिउस्सप्पिणि, जम्मतो उगुवीसकोडकोडुदही ।
दस साहरणे अहिया, वीस विसुद्धा विभागेणं ॥ ६४ ॥ जं सेसं पत्तेयं तरं तु ओघम्मि दुगदुगविसुद्धा । उभओ बहुतरक्कोसयं तु समओ जहण्णेणं ॥ ६५ ॥
( छा० ) अवसर्पिण्युत्सर्पिणी जन्मत एकोनविंशति कोटाकोट्युदधयः । दश संहरणेऽधिका, विंशतिर्विशुद्धा विभागेन ॥ ६४ ॥
७७
यच्छेषं प्रत्येकमन्तरं त्वोघे द्विकद्विकविशुद्धाः । उभयो बहुतरोत्कृष्टं तु समयो जघन्येन ॥ ६५ ॥
(टी०) “ओसप्पिणिउस्सप्पिणी" गाहा ॥ द्वयोरपि जंम्मओ उगुवीसकोडकोडुदधी जहा जंबुणामस्स मरुदेवीए य अंतरं उस्सप्पिणी संबंधिणीओ दस ओसप्पिणीए य एगंतसुसमादीणं केरियाओ णव, एवं उगुवीसा उस्सप्पिणीए वि । 'दस साहरणे अहिया' उस्सप्पिणीए साहरितसिद्धा पुणो अण्णे उक्कोसतो केवइकालेणं ओसप्पिणीए चेव
१. ० जन्मत एकोनविंशतिकोटाकोट्युदधयो यथा जंबूनाम्नो मरुदेव्याश्चान्तरमुत्सर्पिणीसंबन्धिन्यो दशावसर्पिण्याश्चैकान्तसुषमादीनां सत्का नव, एवमेकोनविंशतिरुत्सर्पिण्यामपि । उत्सर्पिण्यां संहृतसिद्धाः पुनरन्ये उत्कृष्टतः कियत्कालेनावसर्पिण्यां चैव सेत्स्यन्ति ? दशभिः कोटाकोटिभि: संख्येयवर्षसहस्त्राभ्यधिकाभिः यत एकान्तसुषमायाः संख्यातवर्षसहस्राण्युत्कृष्टमन्तरं दृष्टं, एवमुत्सर्पिण्यामपि । २. ‘उक्कोसा' क ।