________________
सिद्धप्रामृत : सटीकः सिज्झहिति?, दसहिं कोडाकडिहिं संखेज्जवाससहस्सब्भहियाहिं, जओ एगंतसुसमाए संखेज्जवाससहस्सा उक्कोसं अंतरं दिटुं, एवं उस्सप्पिणीए वि । “विस विसुद्धा विभागेणं' ति जम्मतो साहरणतो य एगंतविभागणं पुण वीसाए कोडाकोडीणं विसुद्धाए, जहा दूसमादीए सिद्धा पुणो तम्मि चेव तंत्र कालतो जंबूणामादी विदेहगा वा संहरणतो केवतिकालेण सिज्झिहिंति ?, भण्णइ, वीसाए विसुद्धा कोडाकोडीहिं । एवं सेसारगेसु वि, एवं उस्सप्पिणीए वि नेयव्वं । संपयं दोण्हं पि
ओसप्पिणिउस्सप्पिणीण एगतो दोण्हं दोण्हं अरगाणं उक्कोसं अंतरं चिंतिज्जति - तत्थ दूसमाए दूसमाए य दोण्हं पि किं अंतरं ? भण्णतिएताओ चेव वीस विसुद्धा विभागेणं कोडाकोडी जम्मतो कालतो किंचूणचूलसीतिवाससहस्सूणाओ, जतो उस्सप्पिणीए दूसमा जाता दूसमसुसमाए सिझंति । तक्कालतो जंबुणामादी साहरणतो पुण बिचत्तालीसवाससहस्सूणाओ, एवं ताव दूसमारगाणं दोण्हं । सेसारगाणं पि उवरिहत्तं णेतव्वं ॥ ६४ ॥ ..
जतो आह - "जं सेसं पत्तेयंतरं तु" गाहा ॥ उवउत्ता जं अण्णं तं सेसं दोण्हं दोण्हं अरगाणं पत्तेयं अंतरं उक्कोसं किं होति ? - १. जन्मतः संहरणतश्चैकान्तविभागेन पुनर्विशत्याः कोटाकोटीनां विशुद्धायाः, यथा दुष्षमादौ सिद्धाः पुनस्तस्मिश्चैव तत्र कालतो जम्बूनामादयो विदेहगा वा संहरणतः कियत्कालेन सेत्स्यन्ति ?, भण्यते, विंशत्याः विशुद्धा कोटाकोटिभिः । एवं शेषारकेष्वपि, एवमुत्सर्पिण्यामपि नेतव्यं । सांप्रतं द्वयोरप्यवसर्पिण्युत्सर्पिण्योरेकतो द्वौ द्वौ अरकानामुत्कृष्टमन्तरं चिन्त्यते - तत्र दुःषमायांः दुःषमायाश्च द्वयोरपि किमन्तरं ? भण्यते एते चैव विंशतिविशुद्धा विभागेन कोटाकोटयो जन्मतः कालतः किञ्चिदूनचतुरशीतिवर्षसहस्रोना. यत उत्सपिण्यां दुःषमाजाता दुःषम-सुषमायां सिध्यन्ति । तत्कालतो जम्बूनामादयः संहरणतः पुनर्द्विचत्वारिंशद्वर्षसहस्रोना, एवं तावद् दुःषमारकयोईयोः । शेषारकाणामप्युपर्यभिमुखं नेतव्यम् । २. 'तत्' ग-घ-ङ। ३. 'संहरंता' कख-ग-घ । ४. उपयुक्ता यदन्यं ततः शेषं द्वयोर्द्वयोररकयोः प्रत्येकमन्तरमुत्कृष्टं कि भवति ? उत्सर्पिण्यवसर्पिणीद्विके सामान्येन- ।