________________
६. अंतरद्वार (मूल)
'ओघम्मि' उस्सप्पिणिओसप्पिणीदुगे सामण्णेणं विवक्षिते 'दुगदुगविसुद्धा' र्ता चेव वीसकोडाकोडीओ कोडाकोडिदुगेणं विसुद्धाओ संतीओ इमं होति-उस्सप्पिणीदूसमसुसमाचरमंताओ उवरिहुत्तं आढत्तं जाव ओसप्पिणीदूसमसुसमादि त्ति, एत्थ अट्ठारस कोडाकोडीओ । एवं उस्सप्पिणी सुसमदूसमाचरमंताओ आढत्तं जाव ओसप्पिणीसुसमदूसमाचरमंतो जत्थ मरुदेवी सिद्धा एत्थंतरं सोलस कोडाकोडीओ त्ति । किमेतदेवमरकान्तरं गृह्यते ? इति चेदुच्यते, 'उभओ बहुयरउक्कोसगं तु' 'उभओ' त्ति द्वयोरपि जन्मतत्कालसंहरणलक्षणतत्कालयोर्बहुतरमुत्कृष्टमन्तरं लभ्यते इति कृत्वा, संक्षेपेण द्वयोरपि कालयोर्युगपदेकप्रयत्नेनैतदन्तरं प्रारब्धं तेन संहरणतः सुषमदुष्षमाचरमान्तसिद्धस्य द्वितीयसुषमदुष्षमारकादिसिद्धस्य चैताः षोडशान्तरम्, जन्मतत्कालतस्तु सिद्धस्य संभवा-न्यथानुपपत्तेरष्टादशैवेत्यलं प्रसंगेन । प्रकृतं प्रस्तुमःतओ सुसमदुसमंतराओ सोलसहितो दुगे सुद्धे चोद्दस कोडाकोडीओ उस्सप्पिणीसुसमादिसंहरणसिद्धस्स ओसप्पिणीसुसमाचरमंतसिद्धस्स य एयं अंतरं होइ । एतत्पुनः किमेवं गृह्यते ? इति चेदुच्यते, अनयोर्द्वयोः समयोरपि तुल्यानुभावत्वात्प्रायस्तुल्यसिद्धराशिख्यापनार्थम् एतच्च कालश्रेण्यां भावयिष्यत इति । सुसमंतरओ दुए सुद्धे दुवालसकोडा - कोडीओ एगंतसुसमाणं अंतरं एवं चेव भावत्थसहियं दट्ठव्वं । एवं
७९
१. ताश्चैव विंशतिकोटाकोटयः कोटाकोटिद्विकेन विशुद्धाः सन्त्य इदं भवति - उत्सर्पिणी दुःषमसुषमाचरमान्तादुपरिमुखमारब्धं यावदवसर्पिणीदुःषमसुषमादिरिति, अत्राष्टादश कोटाकोटयः । एवमुत्सर्पिणीसुषमदुःषमाचरमान्तादारब्धं यावदवसर्पिणी सुषमदुःषमाचरमान्तो यत्र मरुदेवी सिद्धा, अत्रान्तरं षोडशकोटाकोट्य इति । २. ' - दुगुण-' क-ख-ग-घ। ३. ततः सुषमदुष्षमान्तरात् षोडशेभ्यो द्विके शुद्धे चतुर्दश कोटाकोटय उत्सर्पिणी सुषमादिसंहरणसिद्धस्यावसर्पिणीसुषमाचरमांतसिद्धस्य चैतदन्तरं भवति । ४. 'द्वयोर्द्वयोः' - ख ग घ ङ् । ५. सुषमान्तराद् द्विके शुद्धे द्वादशकोटाकोट्य एकान्त सुषमयोरन्तरमेवं चैव भावार्थसहितं द्रष्टव्यं । एवं तावदेतदुत्कृष्टमन्तरं, समयो जघन्येनैकः । सर्वं चेदमेव शास्त्रं चिन्त्यते महासिद्धप्राभृतप्रज्ञापनायामवसर्पिणीवत्र्त्तिनोर्द्वयोर्द्वयोः समययोस्तुल्यानुभावयोः काल श्रेण्यां सिद्धविशेषप्रज्ञापनार्थम् ।