________________ 10 सिद्धप्रामृत : सटीकः (मू०) दीहकालरयं जं तु, कम्मं सेसियमट्ठहा / सियं धंतं त्ति सिद्धस्स, सिद्धत्तमुवजायइ // 7 // दारं // (छा०) दीर्घकालरजो यत्तु कर्म शेषितमष्टया / सितं ध्मातमिति सिद्धस्य, सिद्धत्वमुपजायते // 7 // द्वारं // (टी०) "दीहकालरयं" गाहा // दीर्घः अनाद्यनुपरतप्रबन्धत्वादीर्घः कालो यस्य रजसस्तद्दीर्घकालम्, दीर्घकालं रजो-रञ्जकस्वभावो यस्य कर्मणः, रयो-वेगो वा यस्य, "लाउयएरंडफले, अग्गीधूमे ये उसुधणुविमुक्के"त्ति वचनात् / तत्र गतः सिध्यतीति, कर्मकृतो वेग इति भावार्थः / तदेवंविधं यत्कर्म क्षीणशेषं किञ्चिन्मात्रमित्येतद् विशेषयति तुशब्दः, तत्कर्म 'शेषितं' स्थितिघात-रसघातादिभिः स्वल्पीकृतं सद्यदष्टधा 'सितं' पूर्वं बद्धमासीत्, “षिञ् बन्धने' इत्यस्य क्तान्तस्य सितमिति रूपम्, 'ध्मा' इत्यस्यापि निष्ठान्तस्य ध्मातमिति, 'ध्मा शब्दाग्निसंयोगयोः' इति धात्वर्थात् सितं-बद्धं कर्म ध्मातंव्युच्छिन्नक्रियध्यानानलसंयोगमापादितं यतस्तेन भगवता अतो निरुक्तपदविधिना वर्णलोपलक्षणेन सिद्धोऽसावुच्यते, तस्य सिद्धस्येत्थं 'सिद्धत्वमुपजायते' सिद्धक्षेत्रप्राप्तस्य सिद्धभावो भवतीति गाथार्थः // 7 // इदानीं 'षड्भिरनुयोगद्वारैः सिद्धानां वर्णिता भेदाः' इति यदुक्तं तदभिधानायाह (अनु.) “दीहकालरयं" था। 1 मनाहि-अनंत छ भने કમર પ્રતિસમય બંધાતી રહે છે એટલે અનાદિકાળથી પ્રબન્ધ હોવાથી જે રજનો કાળ દીર્ઘ છે તે દીર્ઘકાળજક સ્વભાવવાળા કર્મનો રય અથવા વેગ તે દીર્ઘકાળ રજ/રય. “આલાબુક = તુંબડું 1. 'दीघोऽना०' पातासंपा। 2. "आलाबुकैरण्डफले, अग्निधूमे चेषुधनुर्विमुक्त इति" / 3. 'न्यसुघणु' पातासंपा। 4. '०सा ध्मात' पातासंपा। 5. 'सिद्धक्षेत्रं' पातासंपा।