________________
११४
सिद्धप्राभृत: सटीकः
૧૪, પ્રથમ નરકમાંથી સંખ્યગુણ ૧૫, તિર્યંચ સ્ત્રીમાંથી સંખ્યગુણ ૧૬, તિર્યંચમાંથી સંખ્યગુણ ૧૭, અનુત્તરોપપાતથી માંડીને નીચે सनत्कुमार सुधी उमसर संख्य-संख्यगुण १८ ॥ ८७ ॥ तेनाथी ઈશાનદેવીમાંથી સંખ્યગુણ ૧૯, સૌધર્મદેવીમાંથી સંખ્યગુણ ૨૦, તેનાથી ઈશાનદેવમાંથી સંખ્યગુણ ૨૧, તેનાથી સૌધર્મદેવમાંથી अनंतर खावेत सिद्धो संख्यगुणा छे. गति द्वार समाप्त ॥ ८८ ॥ હવે, વેદ દ્વાર જણાવે છે
૪. વેદ દ્વાર
(मू०) थोवा णपुंस इत्थी, संखा संखागुणा तओ पुरिसा । ताणमणंतरमागय-भेयाण वि ते वि एमेव ॥ ९९ ॥ वेददारं ॥ ( छा०) स्तोका नपुंसकः स्त्रियः, संख्याः संख्यगुणास्ततः पुरुषाः । तेषामनन्तरमागतभेदानामपि तेऽप्येवमेव ॥ ९९ ॥ वेदद्वारम् ॥
(टी०) "थोवा णपुंस" गाहा ॥ संव्वथोवा णपुंसगसिद्धा १, इत्थीसिद्धा संखेज्जगुणा २, पुरिससिद्धा संखेज्जगुणा ३ । संपयं अणंतरागए ऽहिकिच्चाह - ताणं अणंतरागयभेयाण वि ते वि एमेव । कहं ? नपुंसगेहिंतो अणंतरागया सव्वत्थोवा णपुंसगसिद्धा १, तेहिंतो चेव इत्थीसिद्धा संखेज्जगुणा २, तेहिंतो चेव पुरिससिद्धा संखेज्जगुणा
१. सर्वस्तोका नपुंसकसिद्धाः १, स्त्रीसिद्धा: संख्येयगुणाः २, पुरुषसिद्धाः संख्येय-गुणाः
३
। साम्प्रतमनन्तरागतानधिकृत्याह - तेषामनन्तरागतभेदानामपि तेऽप्येवमेव । कथं ? नपुंसकेभ्योऽनन्तरागताः सर्वस्तोका नपुंसकसिद्धाः १, तेभ्यश्चैव स्त्रीसिद्धाः संख्येयगुणाः २, तेभ्यश्चैव पुरुषसिद्धाः संख्येयगुणाः ३, नपुंसकसिद्धा विशेषेणाधिकाः ४, स्त्रीभ्योऽनन्तरागताः सर्वस्तोका नपुंसकसिद्धाः १, स्त्रीभ्योऽनन्तरागताः स्त्रीसिद्धाः संख्येयगुणाः २, तेभ्यश्चैव पुरुषसिद्धा: संख्येयगुणाः ३, स्त्रीसिद्धा विशेषाधिकाः ४ । पुरुषेभ्योऽनन्तरागताः सर्वस्तोका नपुंसकसिद्धाः १ तेभ्यश्चैव स्त्रीसिद्धा: संख्येयगुणाः २, तेभ्यश्चैव पुरुषसिद्धाः संख्येयगुणाः ३, पुरुषसिद्धा विशेषाधिकाः ४ ॥ तीर्थद्वारमाह