________________
१२८
सिद्धप्राभृत : सटीकः છે? તત્ત્વ એટલે કે સંયોગ- દ્રવ્ય પ્રરૂપણાદિઓનો અલ્પબદુત્વ સંખ્યય સંબંધવાળો જે સંયોગ તેનો સંનિકર્ષ - સંહિત (જોડાયેલા) થયેલા એવા તેમનું હ્રસ્વતા-દીર્ઘતાની જેમ ઉચ્ચારણ કરવું તે તત્વ છે, પ્રતીત્યસંબંધ - જેમકે જબૂદીપાદિ ક્ષેત્રની અનેકસિદ્ધ સંખ્યાને આશ્રયીને એકસિદ્ધની સંખ્યા બહુમોટી છે એકબીજાને આશ્રયીને કહેવાતા આ સંબંધને પ્રતીત્ય સંબંધ પણ કહેવાય છે. આ રીતે એક અર્થવાળા શબ્દો આવે છે. સંયોગસંનિકર્ષ – પ્રતીત્યસંબંધ વગેરે એકાWક શબ્દો છે એ રીતે તત્ત્વ सम४. ॥ ११२ ।। वे, मेहनी व्याध्या uवे छे.
ભેદ (मू०) दुविहो उ सण्णिगासो, सट्ठाणे चेव तह परट्ठाणे ।
पुरिसाणं साणं, परठाणं होइ सरिसाणं ॥ ११३ ॥ (छा०) द्विविधस्तु सन्निकर्षः, स्वस्थाने चैव तथा परस्थाने ।
पुरुषाणां स्वस्थानं, परस्थानं भवति सदृशाम् ॥ ११३ ॥
(टी०) "दुविहो उ सण्णिगासो" गाहा ॥ कहं दुविहो तु ? 'सट्ठाणे चेव तह परट्ठाणे' स्वस्थानं-यदाश्रित्य ओघतस्तत्प्रथमतया सिद्धभावोपलम्भः, यथा पुरिसाणं अट्ठसयं जत्थ सिद्धं तत्थ तित्थुप्पत्ति त्ति काउं सट्ठाणं भण्णइ । 'परठाणं' होइ सरिसाणं' ति जओ सण्णिगासणाऽहिकता तेण तत्थ चेव जे अण्णसंखवत्तिणो सिद्धा ते परठाणं ति । अत एवेत्थं चिरन्तनटीकाकृदाह- "सण्णिगासणा इच्छियव्वा" जे एक्कगा सिझंति ते बहुगा,जे दो दो सिझंति ते १. कथं द्विविधस्तु ? । २. पुरुषाणामष्टशतं यत्र सिद्धं तत्र तीर्थोत्पत्तिरिति कृत्वा स्वस्थानं भण्यते । ३. यतः सन्निकर्षणाधिकृता तेन तत्र चैव येऽन्यसंख्यावर्तिनः सिद्धास्ते परस्थानमिति । ४. "सन्निकर्षणा इष्टव्याः" ये एककाःसिध्यन्ति ते बहुकाः, ये द्वौ द्वौ सिध्यन्ति ते संख्यगुणहीनाः, एवं यावत्पञ्चविंशतिरिति । तेन परमसंख्येयगुणहीना यावत्पञ्चाशदिति । तेन परमनन्तगुणहीना यावदष्टशतमिति । एवमोघेन विभागेनापि । एवं चैव जंबूद्वीपे भस्तैरवतयोर्महाविदेहे । एवं धातकीखंडे पुष्करवरद्वीपार्धे च ये एककसिद्धास्ते बहुकाः, इतरे स्तोका इति ।