________________
सिद्धप्राभृत : सटीकः ७. लावदार (भूज) (मू०) भावे ओदइयाई, सव्वे वि जहक्कमेण वण्णेउं ।
खेत्ताइएसु पुच्छा, वागरणं सव्वहिं खइओ॥७७॥भावदारं ॥ (छा०) भावानौदायिकादीन्, सर्वानपि यथाक्रमेण वर्णयित्वा ।
क्षेत्रादिषु पृच्छा, व्याकरणं सर्वत्र क्षायिकः ॥ ७७ ॥ भावद्वारम् ॥
(टी०) "भावे" गाहा ॥ भावद्वारमधिकृत्यौदायिकादीन् सर्वानेव भावान् यथाक्रमेण वर्णयित्वा, तद्यथा-उदएणं कम्माणं निप्फण्णो ओदइओ गइकसायाइएगवीसभेयभिन्नो अणंतरभावपण्णवगणयावेक्खाए खेत्ताइएसु मग्गणादारेसु पुच्छियव्वो । जहा - कयराहिंतो खेत्तकालगईहितो अणंतरागया सिझंति ?, वागरणं, अहोलोगदसवाससहस्सा णिरयगइमाइअणंतरागया णेरयाई चउगइगा वि सिझंति । पच्चुप्पण्णणयावेक्खाए पुण सव्वहिं खइओ भावो पण्णवेयव्वो, जम्हा खइएणं सिझंति, खातियजीवपरिणामदुगसण्णिवाएण वा । एवं तिव्वघाइकम्मोवसमेणं उवसमिओ भावो दुविहो सम्मत्तचारित्तलक्खणो । खाइओ सम्मत्तचारित्ताई नवविहो । खाओवसमिओ णाणण्णाणदरिसणाई अट्ठारसविहो । पारिणामिओ भव्वत्तजीवत्ताइओ । एए सव्वे वि जहक्कमेण १. उदयेन कर्माणां निष्पन्न औदयिको गतिकषायाद्यकविंशभेदभिन्नोऽनंतरभावप्रज्ञापकनयापेक्षया क्षेत्रादिषु मार्गणाद्वारेषु प्रष्टव्यः । यथा - कतिभ्यः क्षेत्रकालगतिभ्योऽनंतरागताः सिध्यन्ति ? व्याकरणम्, अधोलोकदशसहस्रवर्षा नरकगत्याद्यनन्तरागता नैरयिकादयश्चतुर्गतिका अपि सिध्यन्ति । प्रत्युत्पन्ननयापेक्षया पुनः सर्वत्र क्षायिको भावः प्रज्ञापितव्यः, यस्मात् क्षायिकेन सिध्यन्ति, क्षायिकजीवपरिणामद्विकसन्निपातेन वा । एवं तीव्रघातिकर्मोपशमेनौपशमिको भावो द्विविधः सम्यक्त्व-चारित्रलक्षणः । क्षायिकः सम्यक्त्वचारित्रादिनवविधः । क्षायोपशमिको ज्ञानाज्ञानदर्शनादि अष्टादशविधः । पारिणामिको भव्यत्व-जीवत्वादिकः । एते सर्वेऽपि यथाक्रमेण वर्णयित्वा क्षेत्रादिष्वेतेषां पृच्छा व्याकरणं च पूर्वभावनयं प्रतीत्य वक्तव्यं । प्रत्युत्पन्नं तु प्रतीत्य क्षेत्रादिद्वारसंकुले यथासंभवं क्षायिको वक्तव्य इति ।