________________
१२४
सिद्धप्राभृत : सटीकः
अष्टसमये स्तोकाः, संख्येयगुणाश्च सप्तसमये तु । एवं परिहीयमाने यावत् पुन समयौ तु ॥ १०८ ॥ द्वारम् ॥
(टी०) "छम्मासि" गाहा ॥ छम्मासियअंतरसिद्धा थोवा । एगेगसमयंतरसिद्धा संखेज्जगुणा, एवं जाव जवमझं,तओ हीणे त्ति संतरदारं गयं ॥ अणुसमयदारं वत्तुकामो सयमेव संबंधेइ- णिरंतराणं कमो इणमो ॥ १०७ ॥ "अट्ठसमयम्मि" गाहा ॥ अट्ठसमयसिद्धा थोवा, सत्तसमयसिद्धा संखेज्जगुणा, एवं संखेज्जगुणवड्डिए जाव दोसमए ॥ दारं ॥ १०८ ॥ गणणादारमाह
(मनु.) अंतरवारमा सत्य हुत्व - ७भासनसंतरे थन।२। સિદ્ધો અલ્પ છે તેનાથી એક-એક સમયના અંતરે થનારા સિદ્ધ સંખ્યાતગુણા છે આ રીતે યવમધ્ય સુધી જાણવું તેનાથી હીન-હીન જાણવા સાંતરદ્વાર પૂરું થયું હવે નિરંતરદ્વાર જણાવવા માટે વૃત્તિકાર સ્વયં સંબંધ કરે છે નિરંતર સિદ્ધોનો આ રીતે ક્રમ હોય છે. / ૧૦૭ / આઠ સમયે થનારા સિદ્ધો અલ્પ છે. તેનાથી સાત સમયે થનારા સંખ્યાતગુણા છે આ રીતે છેક બે સમયે થનારા સિદ્ધો संध्यात-संध्यात गु वृद्धिथी. वा. ॥ १०८ ॥
१३. गाना द्वार (मू०) अट्ठसयसिद्ध थोवा, सत्तहियसया अणंतगुणियाओ(य)।
एवं परिहायंते, सपयाओ जाव पण्णासं ॥ १०९ ॥ तत्तो पण्णासाओ, असंखगुणिया उ जाव पणुवीसं ।
पणुवीसा आरद्धा, संखगुणा होति एगंता ॥११० ॥ दारं ॥ (छा०) अष्टशतसिद्धाः स्तोकाः, सप्ताधिकशता अनंतगुणिताः ।
__ एवं परिहीयन्ते स्वपदाद् यावत् पञ्चाशत् ॥ १०९ ॥ १. षण्मासिकान्तरसिद्धाः स्तोकाः, एकसमयान्तरसिद्धाः संख्येयगुणाः, एवं यावत् यवमध्यं, ततो हीना इति सान्तरद्वारं गतम् ॥ अनुसमयद्वारं वक्तुकामः स्वयमेव संबध्नाति निरन्तराणां क्रमोऽयम् ॥ २. अष्टसमयसिद्धाः स्तोकाः, सप्तसमयसिद्धाः संख्येयगुणाः, एवं संख्येयगुणवृद्धया यावद् द्वौ समयौ ॥ द्वारम् ॥ गणनाद्वारमाह