SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विभागद्वार (मूल), ११. उत्कृष्टद्वार - १२. अंतरद्वार ११. ઉત્કૃષ્ટ દ્વાર (मू०) अप्पडिवइया सिद्धा, संखासंखा अणंतकाला य । थोव असंखेज्जगुणा, संखेज्जगुणा असंखगुणा ॥ १०६ ॥ दारं ॥ १२३ ( छा०) अप्रतिपतिताः सिद्धाः संख्या असंख्या अनन्तकालाश्च । स्तोका असंख्येयगुणाः, संख्येयगुणा असंख्यगुणाः ॥ १०६ ॥ द्वारम् ॥ ( टी० ) " अप्प " गाहा ॥ अप्परिवडिया थोवा १, संखेज्जकालपरिवडियसिद्धा असंखेज्जगुणा २, असंखेज्जकालपरिवडियसिद्धा संखेज्जगुणा ३, अनंतकालपरिवडियसिद्धा असंखेज्जगुणा ४ ॥ १०६ ॥ उक्कस्से त्ति सम्मत्तं ॥ अन्तरद्वारमाह (અનુ.) અપ્રતિપતિત સમ્યક્ત્વવાળા સિદ્ધો અલ્પ છે ૧,તેનાથી એક વખત સમ્યક્ત્વ પામીને પડ્યા પછી સંખ્યાતકાળે ફરી પાછું સમ્યક્ત્વાદિ પામી સિદ્ધ થનારા અસંખ્યગુણા છે ૨, તેનાથી અસંખ્યકાળે પુનઃ પ્રાપ્તિ પછી સિદ્ધ થનારા સંધ્યેયગુણા છે અને તેનાથી અનંતકાળે સિદ્ધ થનારા અસંખ્યાત ગુણા છે. ૧૦૬॥ ઉત્કૃષ્ટ દ્વાર સમાપ્ત થયું II ૧૨. અંતર દ્વાર (मू०) छम्मासियम्मि थोवा, समए एक्कम्मि होंति संखेज्जा । एवं अंतरसिद्धा णिरंतराणं कमो इणमो ॥ १०७ ॥ अट्ठसमयम्मि थोवा, संखेज्जगुणा य सत्तसमए उ । एवं परिहायंते, जाव पुणो दोण्णि समया उ ॥ १०८ ॥ दारं ॥ ( छा० ) षण्मासे स्तोकाः समये एकस्मिन् भवन्ति संख्येयाः । एवमन्तरसिद्धा निरन्तराणां क्रमोऽयम् ॥ १०७ ॥ २, १. अप्रतिपतिताः स्तोकाः १, संख्येयकालप्रतिपतितसिद्धा असंख्येयगुणा: असंख्येयकालप्रतिपतितसिद्धाः संख्यगुणाः ३, अनंतकालप्रतिपतितसिद्धा असंख्येयगुणाः । उत्कृष्ट इति समाप्तम् ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy