________________
विभागद्वार (मूल), १०. अवगाहनाद्वार
१२१
पुण सत्तरतणिहितो आढत्ताणि पएसहाणीए जाव दुहत्थसिद्धा ताव एत्यंतरे असंखेज्जाणि ओगाहणट्ठाणंतराणि लब्भंति, तेसु य सव्वेसु दुहत्थेहितो आरब्भ पएसुत्तराइएसु विसेसाहिया सिद्धा लब्भंति, तेणं एगट्ठाणसिद्धेहितो असंखिज्जट्ठाणसिद्धा असंखिज्जगुणा चेव हवंति । अह मण्णसि वद्धमाणतित्थे चेव संखेज्जकालवत्तिणो ऊणसत्तरतणिगा तहिं पंचधणुसइएहितो विवरीयसंखगुणा ण होति त्ति, भण्णइ, पंचधणुसइगाणं पविरलभावत्तणओ जइ एगेणावि पएसेण ऊणाहिया तित्थगरादी लब्भंति तहा वि अहिकदत्थो लब्भइ, अणंतरवयणण्णहाणुवत्तितो मन्तव्यमित्यलमतिप्रसङ्गेन । अनया दिशा शेषमपि भावितव्यम् । तेओ ऊणसत्तरतणिसिद्धेहितो अइरेगपंचधणुसइगाए असंखेज्जगुणा ४, ऊणपंचधणुसइगाए संखेज्जगुणा ५, अइरेगसत्तरतणिगाए विसेसाहिया ६ । णोउस्सप्पिणीअणुभावाणुवत्तिउसभाजियतित्थसिद्धेहितो आरओ एए इह पक्कमे घेप्पंति ॥ १०५ ॥ ओगाहणे त्ति सम्मत्तं ॥ उक्कस्से त्ति दारमाह
(અનુ.) અવગાહના દ્વારને આશ્રયીને અલ્પબદુત્વ જણાવે છે - જઘન્ય અવગાહના સિદ્ધગતિની પ્રાપ્તિ માટે બે હાથની છે તેમાં સર્વસ્તોકસિદ્ધો ૧, ઉત્કૃષ્ટ અવગાહના ધનુષ્યત્વ અધિક પાંચશો ધનુષ્યની છે તેમાં અસંખ્યગુણ સિદ્ધો ૨, તેનાથી પણ અસંખ્યગુણા મધ્યમ અવગાહનામાં છે ૩, એવો સૂત્રાર્થ છે. હવે, વિશેષ અર્થ બતાવે છે. પાંચશો ધનુષ્યની અવગાહનામાં સર્વસ્તોક સિદ્ધો છે ૧, સાતિરેક પાંચશો ધનુષ્યમાં અસંખ્યગુણા ૨, પાંચશો ધનુષ્યથી ઓછી १- तत ऊनसप्तरनिसिद्धेभ्योऽतिरेकपञ्चधनुःशतिकायामसंख्येयगुणाः ४, ऊन पञ्चधनुःशतिकायां संख्येयगुणाः ५, अतिरेकसप्तरनिकायां विशेषाधिकाः ६, नोत्सर्पिण्यनुभावानुवर्तिऋषभाजिततीर्थसिद्धेभ्य आरत एत इह प्रक्रमे गृह्यन्ते ॥ १०५ ।। अवगाहनेति समाप्तम् ॥ उत्कृष्ट इति द्वारमाह