SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० सिद्धप्राभृत : सटीकः (टी०) "ओगाहणा" गाहा ॥ ओगाहणा जहण्णा दुहत्था, तीए सव्वत्थोवा १, उक्कसिया धणुपुहुत्ताहिगपंचधणुसइगा, तीए असंखगुणा २, तत्तो वि असंखगुणा मज्झिमाए ३ ति सुत्तत्थो । विसेसत्थो पुण इमो - सव्वत्थोवा पंचधणुसइगाए ओगाहणाए सिद्धा १, साइरेगपंचधणुसइगाए असंखेज्जगुणा २, ऊणगपंचधणुसइगाए संखेज्जगुणा ३ । सत्तरतणिगाए सिद्धा सव्वत्थोवा १, ऊणगसत्तरतणिगाए असंखेज्जगुणा २, साइरेगसत्तरयणिगाए संखेज्जगुणा ३ । एगओ पुण सत्तरतणियाए ओगाहणाए सिद्धा सव्वत्थोवा १, पंचधणुसतिगाए असंखेज्जगुणा २, तओ ऊणगसत्तरतणियाए असंखेज्जगुणा ३ । कहमेयं लब्भइ ? जओ महाविदेहगा तित्थगरा पंचधणुसयावगाहणगा सिझंति सव्वकालं, भण्णइ - पंचधणुसइगं एवं चेव ओगाहणाठाणं, ऊणसत्तरतणिगाणि १- अवगाहना जघन्या द्विहस्ता, तस्यां सर्वस्तोकाः १, उत्कृष्टा धनुष्पृथक्त्वाधिक पञ्चधनुःशतिका, तस्यामसंख्यगुणाः २, ततोऽप्यसंख्यगुणा मध्यमायामिति ३ सूत्रार्थः । विशेषार्थः पुनरयं- सर्वस्तोकाः पञ्चधनुशतिकायामवगाहनायां सिद्धाः १, सातिरेक पञ्चधनुःशतिकायामसंख्यगुणाः २, ऊनकपञ्चधनुःशतिकायां संख्यगुणाः ३ । सप्तरनिकायां सिद्धाः सर्वस्तोकाः १, ऊनकसप्तरनिकायामसंख्येयगुणाः २, सातिरेक सप्तरनिकायां संख्येयगुणाः ३ । एककः पुनः सप्तरनिकायामवगाहनायां सिद्धाः सर्वस्तोकाः १, पञ्चधनुःशतिकायामसंख्येयगुणाः २, तत्र ऊनकसप्तरनिकायामसंख्येयगुणाः ३ । कथमेतल्लभ्यते ? यतो महाविदेहगास्तीर्थकराः पञ्चधनुःशतावगाहनका सिध्यन्ति सर्वकालं, भण्यते पञ्चधनुःशतिकमेवं चैवावगाहनास्थानं, ऊनसप्तरनिकानि पुनः सप्तरत्निभ्य आरभ्य प्रदेशहान्या यावद् द्विहस्तसिद्धास्तावदत्रान्तरेऽसंख्येयान्यवगाहनस्थानान्तराणि लभ्यन्ते, तेषु च सर्वेषु द्विहस्तेभ्य आरभ्य प्रदेशोत्तरादिकेषु विशेषाधिका सिद्धा लभ्यन्ते, तेनैकस्थानसिद्धेभ्योऽसंख्येयस्थानसिद्धा असंख्येयगुणाश्चैव भवन्ति । अथ मन्यसे वर्धमानतीर्थे चैव संख्येयकालवर्तिन ऊनसप्तरनिकास्तर्हि पंचधनुःशतेभ्यो विपरितसंख्यगुणा न भवन्तीति, भण्यते, पञ्चधनुःशतिकानां प्रविरलभावत्वाद् यद्येकेनापि प्रदेशेनोनाधिकास्तीर्थकरादयो लभ्यन्ते, तथाप्यधिकृदर्थो लभ्यते, अनन्तरवचनान्यथानुपपत्तेः ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy