SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६. अंतरद्वार (मूल), १. गतिद्वार १. गति द्वार (मू०) एगसमयं जहण्णं, वासा संखेज्ज सव्वगइसु पि । साहियवासं वेमाणिएसु पडिया व जे जत्थ ॥६७ ॥ दारं ॥ (छा०) एकसमयं जघन्यं, वर्षाः संख्येयाः सर्वगतिष्वपि ।। साधिकवर्षं वैमानिकेभ्यः पतिता वा ये यत्र ॥ ६७ ॥ द्वारम् ॥ (टी०) “एगसमयं" गाहा ॥ 'वासा संखेज्ज' त्ति वाससहस्सा, संखेज्जा एवं सव्वत्थ दट्ठव्वं जत्थ संखेज्जवासगहणं 'सव्वगइसुं पि' तिं निरयतिरियमणुयदेवगईहितो अणंतरागताणमेव अंतरं साहियं संवच्छरं, 'वेमाणिएसु पडिया व जे जत्थ' त्ति जहा णेरइएहिं उक्कोसेणं वाससहस्सं उवएसेण हेउणा संखेज्जाणि वाससहस्साणि । उवएसं लहिउं संबुद्धा सिद्धा, हेउं - निमित्तमित्तं दटुं संबुद्धा सिद्धा, एवं सव्वत्थ दट्ठव्वं । तिरिक्खजोणिगेहि उवएसेण वाससयपुहुत्तं हेउणा संखेज्जाणि । एवं तिरिक्खजोणिणीहिं मणुस्सेहिं मणुस्सीहिं देवीहिं देवेहि वासं साइरेगं उवएसओ हेउणा वाससहस्सा संखा । एगिदिएहिं पंचिदिएहिं - पुढविआउवणस्सइगब्भ-वक्कंतिएहिं आई काउं जाव १. वर्षसहस्राणि, एतत्सर्वत्र द्रष्टव्यं यत्र संख्येयवर्षग्रहणं । २. नारकतिर्यङमनुष्यदेवगतिभ्योऽनन्तरागतानामेवान्तरं साधिकं संवत्सरम् । ३. यथा नैरयिभ्यउत्कृष्टेन वर्षसहस्रमुपदेशेन हेतुना संख्येयानि वर्षसहस्राणि । उपदेशं लब्ध्वा संबुद्धाः सिद्धाः,हेतु - निमित्तमात्रं दृष्ट्वा संबुद्धाः सिद्धाः, एवं सर्वत्र द्रष्टव्यम् । तिर्यग्योनिभ्यउपदेशेन वर्षशतपृथक्त्वं हेतुना संख्येयानि । एवं तिर्यग्योनिभिमनुष्यैभ्योर्मनुष्यीभ्योर्देवेभ्यर्देविभ्यवर्ष सातिरेकमुपदेशतो हेतुना-संख्यानि वर्षसहस्राणि । एकेन्द्रियेभ्यःपञ्चेन्द्रियेभ्यः-पृथ्वीअब्-वनस्पति-गर्भ-व्युत्क्रान्तेभ्य आदिकृत्वा यावद् द्वितीया पृथिवीति एतेभ्यः सर्वेभ्यः संख्येयानि वर्षसहस्राणि । ईशानेभ्य: सौधर्मेभ्यश्च संवत्सरातिरेकम् । ईशान - सौधर्मदेविभ्यः संख्येय वर्षसहस्राण्यन्तरं, एवं शेषा अपि नेतव्याः । गतिरिति गतम् । वेद इति द्वारमाह । ४. 'त्तमेत्तं' ग-घ-ङ। ५. '-इमणुस्सगब्भव-' ङ्।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy