SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ १७३ नारी १३ नर १४ रयणाए १५, तिरिई १६ तिरि १७ णुत्तरा १८ य सुरा २९ ॥ ४१ ॥ दु पढमदिवदेवि ३० । ३१ सुरा ३२ ॥३। मानुषीभ्योऽनन्तरमुद्धृत्य सिद्धाः सर्वस्तोकाः शेषेभ्यो यथोत्तरं संख्येयगुणा वाच्याः । तथाएकेन्द्रियेभ्योऽनन्तरमुद्धृत्य सिद्धाः स्तोकाः, तेभ्यः पञ्चेन्द्रियेभ्योऽनन्तरागता सिद्धाः संख्येयगुणाः । तथा तरुभ्योऽनन्तरागताः सिद्धाः स्तोकाः, ततः पृथिवीकायेभ्यः, जलकालेभ्यः, त्रसकायेभ्योऽनन्तरागता यथोत्तरं संख्यातगुणाः ॥ ४० ॥ चतुर्थनरकागताः सिद्धाः सर्वस्तोकाः संख्येयगुणाः १ एवं तृतीय २ द्वितीयनरकागताः सिद्धाः संख्येयगुणाः ३ तरुभ्यः पर्याप्तबादरप्रत्येकवनस्पतिभ्यः ४ महीकायिकेभ्यः पर्याप्तबादरपृथिवीकायिकेभ्यः ५ ततो बादरजलकायिकेभ्यः ६ ततो भवनपतिदेवीभ्यः ७ ततो भवनपतिदेवेभ्यः ८ ततो व्यन्तरदेवीभ्यः ९ ततो व्यन्तरदेवेभ्यः १० ततो ज्योतिष्कदेवीभ्यः ११ ततो ज्योतिष्कदेवेभ्यः १२ नारीभ्यः १३ नरेभ्यः १४ ततो रत्नप्रभायाः १५ तिरश्चीभ्यः १६ तिर्यग्भ्यः १७ ततोऽनुत्तरोपपातिदेवेभ्यः १८ ग्रैवेयकेभ्यः १९ ततोऽच्युतदेवलोकेभ्यः २० ततोऽप्यारणात् २१ ततः प्राणतात् २२ एवमधोमुखं तावज्ज्ञेयं याव-त्सनत्कुमारादनन्तरमुद्धृत्य सिद्धा यथोत्तरं संख्येयगुणाः २९ ततो द्वितीयदिवो देवीभ्यः ३० सौधर्मदेवीभ्यः ३१ द्वितीयदिवो देवेभ्यः ३२ ततः प्रथमदिवो देवेभ्यः ३३ अनन्तरमुद्धृत्य सिद्धा यथोत्तरं संख्येय-गुणाः ३४ । उक्तं च-"नरगचउत्था पुढवी, तञ्चा दुचा तरूपुढविआऊ। भवणवइदेविदेवा, एवं वणजोइसाणंपि॥१॥ मणुई मणुस्स पढमा, नारय तत्तो तिरित्थि तिरिआ य । देवा अणुत्तराई, सव्वेवि 1. 'अनन्तरच्युताः संख्यातगुणा आरणे, ततः संख्यातगुणाः प्राणते, प्राणतादेवं' इत्थं रूपेण क्वचित् ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy