________________
१७४
सिद्धप्रामृत : सटीकः
सणं-कुमारंता ॥ २ ॥ ईसाणदेविसोहम्मदेविईसाणदेवसोहम्मा । सव्वेवि जहा कमसो, अणंतराया य संखगुणा ॥ ३ ॥" गतं गतिद्वारं ३ संप्रति वेदद्वारमाह
कीवि त्थी नर ४ गिहन्ननिअर्लिगे ५ । तित्थयरि तित्थपत्ते, समणी मुणि कमिणसंखगुणा ॥ ४२ ॥ तित्थयर तिथिपत्ते समणी मुणिणंतसंखसंखगुणा ६ ।
वेदद्वारे क्लीबसिद्धाः स्तोकाः, ततःस्त्रीसिद्धाः संख्येयगुणाः, ततः पुरुषसिद्धाः संख्यातगुणाः ४ । लिङ्गद्वारे गृहलिङ्गसिद्धाः स्तोकाः, तेभ्योऽन्यलिङ्गसिद्धा असंख्येयगुणाः, ततः स्वलिङ्गसिद्धा असंख्येयगुणाः । अत्र च द्वारे 'मुणि कमिण संखगुणा' इत्यत्र सूत्रपाठेऽकारविश्लेषो द्रष्टव्यः "गिहिअन्नसलिङ्गेहिं थोवा दूवे असंखगुणा' ५ । तीर्थद्वारे तीर्थकरीसिद्धाः स्तोकाः, तेभ्यः तत्तीर्थ एव प्रत्येकबुद्धसिद्धः संख्येयगुणाः, तेभ्यस्तत्तीर्थ एवातीर्थकरी श्रणणीसिद्धाः संख्यातगुणाः, तेभ्यस्त तीर्थमुनिसिद्धाः संख्येयगुणाः ॥ ४२ ॥ तीर्थकरीतीर्थमुनिसिद्धेभ्यः तीर्थकरसिद्धा अनन्तगुणाः, तेभ्यस्तत्तीर्थ एव प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, ततः श्रमणीसिद्धाः संख्येयगुणाः, ततस्तत्तीर्थ एव मुनिसिद्धाः संख्यातगुणाः ६ ।
परिहार चउग पणगे, छेय ति चउ सेसचरणंमि ॥ ४३ ॥ संख असंख दु संखा ७, सं पत्ते बुद्धि बुद्ध संखगुणा ८ । मणजुअथोवा मइसुअ, संख चउअसंख तिगसंखा ९॥४४॥
1. 'अतीर्थ मुनिसिद्धाः' इत्येवंरूपं क्वचित् । क्वचित्तु 'तेभ्यस्तत्तीर्थ एव मुनिसिद्धाः' इत्येवंरूपेण ॥