________________
सिद्धप्राभृत: सटीकः
सिज्झइकालो । विभागेणं पुण जंबुद्दीवे अट्ठसमया, एवं धायइसंडे पुक्खरवरे कम्मभूमीसु सव्वासु भरहेरवएसु विजएसु अट्ठसमया । जले साहरणाए चत्तारि समए, एवं हरिवासाइसु य सव्वखेत्ते । अहेलोए चत्तारि, उड्डलोए दो, णंदणे दो, समुद्दे दो, लवणे दो, कालोयणे दो, खेत्ते त्ति गयं ॥ कालेत्ति, ओसप्पिणीउस्सप्पिणीणोउस्सप्पि(णीओसप्पिणीसु ओघओ अणुसमयं अट्ठ समये सिज्झति । विभागओ सुसमसुसमाए सुसमाए य चत्तारि समए, सुसमदूसमाए दुसमसुसमाए य अट्ठ समए, दूसमाए अइदूसमाए य चत्तारि समए, एवं उस्सप्पिणीए वि, कालो त्ति सम्मत्तं । गइ त्ति, णिरयगईए अनंतरागया चत्तारि समए, जहि वेमाणिया पडंति तर्हि अट्ठ समए, सेसे चत्तारि, गइत्ति सम्मत्तं । वेइ त्ति, पुरिसवेयपच्छाकडा पुरिसवेयअणंतरागयपुरिसेसु भंगेसु अट्ठ समए । सेसेसु दससु चत्तारि, वेत्ति सम्मत्तं । तित्थ त्ति, तित्थगरतित्थे णोतित्थगरसिद्धा अट्ठसमए, एवं तित्थगरीतित्थे णो तित्थगरसिद्धा वि । तित्थगरा दो समए, तित्थगरी दो समए, सेसेसुं दससु चत्तारि । लिंगे त्ति, सलिंगे अट्ठ समए, सेसे चत्तारि समए । चरित्ते त्ति, अवंजिए पंचचरित्ते चत्तारि समए, सेसे अट्ठसमए । वंजिए सामाइयसुहुम अहक्खाएसु अट्ठ समए, जत्थ परिहारो पडइ तत्थ चत्तारि समए चरित्ते त्ति सम्मत्तं । बुद्धेत्ति सयं बुद्धा दो समए, बुद्धबोहिया अट्ठ समए, पत्तेयबुद्धा चत्तारि समए । णाणेत्ति, अव्वंजिए दुण्णाणपच्छाकडा दो समए, तिण्णाण - चउण्णाणपच्छाकडा य अट्ठ समए । वंजिए आभिणिबोहियसुय - पच्छाकडा दो समए, जहिँ ओहिणाणं पडइ तर्हि अट्ठ, सेसेसु णाणसंजोएसु चत्तारि १. 'कालायणे' ख - ङ् । २. ' - सु चत्ता - ' ख-घ -ग - ङ् । ३. 'अवं- ' ख ग घ ।
७२