SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मार्गणा द्वाराणि , क्षेत्रula wifeu all gud छ - ॥भाgu द्वा॥ (मू०) खेत्ते काले गइवेयतित्थलिंगे चरित्तबुद्धे य । णाणोगाहुक्कस्से, अंतरमणुसमयगणणर्मप्पबहू ॥ ११ ॥ मग्गणयदार० (छा०) क्षेत्रे काले गतिवेदतिर्थलिने चरित्रबुद्धे च । ज्ञानावगाहोत्कृष्टानन्तरमनुसमयगणनमल्पबहुत्वम् ॥ ११ ॥ __(टी०) "खेत्ते काले गइवेद' इत्यादि ॥ एषां स्वरूपं पुनरुक्त परिहारं च स्वस्थान एव वक्ष्याम इति ॥ १ ॥ सांप्रतमेभिर्मार्गणाद्वारैः सत्पदादिद्वारान्वेषणार्थं नयान् प्ररूपयति, यतः, - “णत्थि णएहि विहूणं सुत्तं अत्थो व जिणमए कोई ॥" विशेषत इह प्रक्रमे । अत आह (અનુ.) એમનું સ્વરૂપ અને પુનરુક્તનો પરિહાર અમે સ્વસ્થાનમાં જ કહીશું / ૧ / અત્યારે, આ માર્ગણાતારોથી સત્પદાદિ વારોને શોધવા નયો જણાવે છે. કારણ કે - “જિનમતમાં નવો વિનાનો કોઈ પણ સૂત્ર કે અર્થ નથી.” વિશેષથી આ પ્રકરણમાં આવું કોઈ સૂત્ર કે અર્થ નથી એટલે કહે છે. (मू०) दुविहो णओ उ भणिओ, पच्चुप्पण्णो य पुव्वभावो य । दुविहो पुण एक्केको, आइल्लेसुं तिसुं पगयं ॥ १२ ॥ (छा०) द्विविधो नयस्तु भणितः, प्रत्युत्पन्नश्च पूर्वभावश्च । द्विविधः पुनरेकैकः, आदिमत्सु त्रिषु प्रकृतम् ॥ १२ ॥ १. "हुक्कस्सो" इति क-ग-घ पुस्तकेषु । २. "अप्पबहु" इति ख-ङ् पुस्तकयोः । ३. "अस्या व्याख्यानं न संगतम्, अतो विचार्यम् ॥" इति ख-पुस्तकेऽधिक पाठो बहिलिखितः । ४. "नास्ति नयैर्विहिनं सूत्रमर्थो वा जिनमते कोऽपि ॥" ५. "किंचि" ङ् पुस्तके पातासंपा । ६. 'तु' ङ् पुस्तके ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy