SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ १५३ ॥ अर्हम् ॥ । श्रीमद्देवेन्द्रसूरिकृता सिद्धपञ्चाशिका । (अवचूरिसमलंकृता) पापा. सिद्धं सिद्धत्थसुअं, नमिउं तिहुअणपयासयं वीरं । सिरिसिद्धपाहुडाओ, सिद्धसरूवं किमवि वुच्छं ॥१॥ संतपर्यपरूवणया, दव्वर्पमाणं च खित्त फुसणां य । कोलो अ अंतरं तह, भावो अप्पांबहू दारा ॥ २ ॥ गाथे स्पष्टे । नवरं सिद्धं निष्ठितार्थं प्रसिद्धं शाश्वतं बद्धध्मातकर्माणं वा । सिद्धाः प्रतिष्ठिताः सत्यत्वेन केनाप्यचाल्याः । अर्था जीवाजीवादिपदार्थाः । श्रुते द्वादशाङ्गरूपे यस्य । अथवा सिद्धार्थाः सिद्धप्रयोजना मोक्षावाप्तेः । सुता इव सुताः शिष्या गणधरादयो यस्यं ॥ १ ॥ २ ॥ एहि अणंतरसिद्धा, परंपरा सनिकरिसजुत्तेहिं । तेहिं विआरणिज्जा, इमेसु पनरससु दारेसु ॥ ३ ॥ 1. 'गाथाद्वयं स्पष्टम्' इति । क्वचित्सर्वथापि नास्ति । 2. 'सितं बद्धं ध्मातं कर्म येन न तथा तं इति वा' इति क्वचित् । 3. 'जीवादयः' इत्यपि । 4. "सिद्धान्ते' इत्यपि । 5. 'गणधरादयः' इति क्वचित् नास्ति । 6. 'सिद्धार्थनरेन्द्रसुत इति वा' क्वचिदित्यधिकम् ॥
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy