________________
सिद्धप्राभृत : सटीकः प्रतिपन्नाः, बौद्धास्तु "गुणमात्रः" इति शुद्धविज्ञानमात्रत्वात्, केचित्तु "क्रियामात्रः" इति अभावक्रियारूपत्वात् प्रदीपनिर्वाणकल्पो मोक्ष इति संदेहे सति किं द्रव्यम् ? उत गुणः ? उत कर्मसिद्धः ? इति प्रश्नः। अस्य प्रतिवचनमुच्यते - न गुणो नापि कर्ममात्रम्, किंतु ज्ञानदर्शनसुखाद्यनन्तगुणपर्यायकलापान्वितो जीवो द्रव्यं सिद्ध इति स्थिते कैश्चिदीश्वर-कारणिकादिभिरीश्वरादिस्वामिक इष्यते तत्फलस्यापि च । यथाऽऽहुः - "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा ॥ १ ॥" अतः स्वस्वामित्वे सत्याह - कस्यासौ कस्य वा स्वामी ? इत्युच्यते - स्वत एव स्वस्य सुखादेः स्वतन्त्राचिन्त्यपरमैश्वर्ययोगादसौ स्वामीति । यद्येवंप्रकारोऽसौ कृतकत्वात् कृतकत्वविवक्षायां किं स्वभावोऽसौ ? कुतोऽयं विकल्पः ? इति चेदुच्यते "ईसरेण कडे लोगे" इत्यादेरभूतभावेन सिद्धत्वाभ्युपगमात् । अतः कर्तृविवक्षायां तावदाह - केन ? इति प्रश्नः, अस्योत्तरम्द्रव्यास्तिकनयापेक्षया न केनचित्सिद्धः कृतः, अशेषकर्ममलापगमेन स्वरूपलाभात् । कृतकविवक्षायां केन हेतुना ? इत्युच्यते - सम्यग्दर्शनादिना सर्वसंवररूप-शैलेशीक्रियापर्यन्तेन हेतुकलापेन निर्वर्त्यत्वात् कृतकः सिद्ध इति । अथ कोऽस्याधारः ? कुतोऽयं विकल्पः ? इति तदुच्यते - कैश्चित्सांख्यादिभिः सर्वगत इष्यते बौद्धैश्च कैश्चिदत्र मुक्तः कैश्चिन्नित्यगः, इति संशये आह - 'कत्थ व' कुत्र वाऽसौ ? इत्युच्यतेलोकमूर्धनि सिद्धक्षेत्रे नान्यत्र, सर्वगतस्यानिर्मोक्षादि - प्रसङ्गाद्य(द)त्र मुक्तस्य सतो लघुत्वाद् ऊर्ध्वगौरवधर्मत्वाच्च । "यथाऽधस्तिर्यगूर्वं च लोष्ठवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनः ॥ १ ॥" परतोऽपि न गतिः प्लवक इवोपग्रहाभावादिति । तथा कैश्चिदिष्यते 'दग्धेन्धनः पुनरुपैति भवं प्रमाथ्यापि स्वतीर्थपरिभवादेः' १. 'अहाव' पातासंपा । २. 'कलया' क-ख-ग पुस्तकेषु । ३. "इश्वरेण कृते लोके" । ४. 'कुंतो विकल्प' पातासंपा । ५. 'सिद्धि' पातासंपा।