SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ १६३ क्षेत्रद्वारे लोकाग्रे सिद्धशिलातललक्षणे सिद्धाः स्थिताः । इह मनुष्यक्षेत्रे बुन्दि शरीरं सर्वपरिशाटेन त्यक्त्वा; अलोके प्रतिहता लग्ना न परतोऽपि गमनं संभवति, धर्मास्तिकायाभावादिति ३ । स्पर्शनाद्वारे स्पृशत्यनन्तान् सिद्धान् स विवक्षितसमयसिद्धः । सर्वप्रदेशैर्जीवसंबन्धिभिर्ये तु तद्देशप्रदेशैः स्पृष्टास्तेऽसंख्येयगुणाः । "फुसइ अणंते सिद्धे, सव्वपएसेहिँ नियमसो सिद्धो । तेऽवि असंखिज्जगुणा, देसपएसेहिँ जे पुट्ठा १" ४ ॥ १८ ॥ जत्थट्ठसयं सिज्झइ, अट्ठ उ समया निरंतरं तत्थ । वीस दसगेसु चउरो, दु सेसि जवमज्झि चत्तारि ५ ॥१९॥ कालद्वारे चेयं परिभाषा सर्वेषु द्वारेषु यत्र यत्र स्थानेऽष्टशतं सिध्येत् एकसमयेनोक्तम्, तत्र तत्राष्टौ समयान् यावनिरन्तरं कालो वाच्यः । यत्र यत्र विंशतिस्तत्र तत्र चतुरः समयान् यावनिरन्तरं सिद्धिकालो वाच्यः । यत्रापि दश दश एकसमयेन सिध्यन्त उक्तास्तत्रापि चतुरः समयान् यावनिरन्तरं कालः । शेषेषु स्थानेषु द्वौ समयौ। यवमध्ये चत्वारः । इदं संक्षिप्ततरमुक्तम् । संप्रत्येतदेव मन्दमतिविनेयानुग्रहार्थं सविस्तरं पञ्चदशस्वपि द्वारेषु तदेव चिन्तयामः-तत्र क्षेत्रद्वारे पञ्चदशस्वपि कर्मभूमिष्वष्टौ समयान् यावनिरन्तरं सिद्ध्यन्तः प्राप्यन्ते । हरिवर्षादिष्वधोलोके च चतुरश्चतुरःसमयान् । नन्दनपण्डकवनयोर्लवणाब्धौ च द्वौ द्वौ समयौ १ । कालद्वारे उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टवष्टौ समयान् शेषेषु चतुरश्चतुरः समयान् २ । गतिद्वारे देवगतेरागता अष्टौ समयान्, शेषगतिभ्य आगताश्चतुरः समयान् ३ । वेद द्वारे पुरुषवेदा अष्टौ समयान् । स्त्री 1. इतोऽग्रे 'संख्यामधिकृत्य द्वितीयचतुर्थसमयादिषु अष्टशतं न्यूनमेव भवतीति ज्ञेयम्' इति लभ्यतेऽधिकम् ॥
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy