________________
A७
६. अंतरद्वार (मूल), ४. लिंगद्वार-५. चारित्रद्वार (छा०) त्रिचारित्रे वर्षाधिकं, व्यञ्जिते छेद-परिहार रहिते च ।
अष्टादश कोटाकोटयः, शेषाणामुत्कृष्टं समय इतरम् ॥ ७१ ॥
(टी०) "तिचरित्ते" गाहा ॥ अव्वंजिए तिचरित्तपच्छाकडाणं वासं अहियं उक्कोसमंतरं, चउचरित्तपच्छागडसिद्धाणं संखेज्जाणि वास सहस्साणि, पंचहि पच्छाकडाणं अट्ठारस कोडाकोडीओ साइरेगाओ । व्यजिते छेदपरिहाररहिते चैतदेव वर्षं साधिकम् । कथम् ? सामाइयसुहुमअहक्खायपच्छाकडाणं संवच्छरं सातिरेगं, सामाइयच्छेदोवट्ठा णीयसुहुमअहक्खायपच्छाकडाणं अट्ठारस कोडाकोडीओ सातिरेगाओ, पंचहिं पच्छाकडाणं पि ता चेव अट्ठारस साहियाओ । सेसाण वि द्वयोरनयोर्विकल्पयोः समयः 'इतरं' जघन्यमिति गाथार्थः ॥ ७२ ॥ बुद्धद्वारमाह
(अनु.) सव्यतिम त्रियारित्रपश्चात्त (समय - સૂક્ષ્મસંપરાય યથાખ્યાત) - સિદ્ધોમાં ઉત્કૃષ્ટથી સાધિક વર્ષનું અંતર પડે. ચાર ચારિત્ર પશ્ચાતકૃત (સામાયિક - છેદોપસ્થાપનીય - સૂક્ષ્મ સંપરાય - યથાખ્યાત) સિદ્ધોમાં સંખ્યાત હજાર વર્ષોનું અંતર પડે તથા પાંચ ચારિત્ર પશ્ચાદ્ભૂત સિદ્ધોમાં ઉત્કૃષ્ટથી સાધિક અઢાર કોડાકોડી સાગરોપમ જેટલું અંતર પડે. તથા વ્યંજિતમાં છેદ-પરિહાર વિશુદ્ધિ રહિત ચારિત્રત્રિકમાં સાધિક વર્ષ જેટલું અંતર પડે છે. કઈ રીતે? સામાયિકસૂક્ષ્મસંપરાય તથા યથાખ્યાતચારિત્ર પશ્ચાદ્ભૂત સિદ્ધોનું સાતિરેક વર્ષ, સામાયિક - છેદોપસ્થાનીય - સૂક્ષ્મસંપરાય તથા યથાખ્યાત ચારિત્ર
१. अव्यजिते त्रिचारित्रपश्चात्कृतानां वर्षमधिकमृत्कृष्टमन्तरं, चतुश्चारित्रपश्चात्कृतसिद्धानां संख्येयानि वर्षसहस्राणि, पंचभिः पश्चात्कृतानामष्टादश कोटाकोटयः सातिरेकाः । २. सामायिकसूक्ष्माथाख्यातपश्चात्कृतानां संवत्सरं सातिरेकं, सामायिक-छेदोपस्थापनीय सूक्ष्माथाख्यातपश्चात्कृतानामष्टादश कोटाकोट्यः सातिरेकाः, पञ्चभिः पश्चात्कृतानामपि ताश्चैवाष्टादश साधिकाः । शेषयोरपि ।