SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ विभागद्वार (मूल), १. क्षेत्रद्वार ४, देवकुरूत्तरकुरुसिद्धा संखेज्जगुणा ५, हरिवस्सरम्मगवाससिद्धा विसेसाहिया ६ भरहेरवयसिद्धा संखेज्जगुणा ७, महाविदेहसिद्धा संखेज्जगुणा ८ । पुक्खरवरदीवड्ढे सव्वत्थोवा चुल्लहिमवंतसिहरिसिद्धा १, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा २, णिसहणिलवंतसिद्धा संखेज्जगुणा ३, हेमवएरण्णवयसिद्धा संखेज्जगुणा ४, देवकुरूत्तरकुरुसिद्धा संखेज्जगुणा ५, हरिरम्मगवाससिद्धा विसेसाहिया ६ भरहेरवयसिद्धा संखेज्जगुणा ७, महाविदेहसिद्धा संखेज्जगुणा ८ । एगओ दंडओ कायव्वो- संव्वत्थोवा जंबुद्दीवे चुल्लहिमवंतसिहरिसिद्धा १, तओ हेमवएरण्णवयसिद्धा संखेज्जगुणा २, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा ३, देवकुरूत्तरकुरुसिद्धा संखगुणा ४, हरिरम्मगवाससिद्धा विसेसाहिया ५, णिसहणेलवंतसिद्धा संखगुणा ६, तओ धायइसंडे मुल्लहिमवंतसिहरिसिद्धा दो वि तुल्ला विसेसाहिया ७, ततो धायइसंडगमहाहिमवंतरुप्पिसिद्धा पुक्खरदीवगचुल्लहिमवंतसिहरिसिद्धा य चतारि वि तुल्ला संखेज्जगुणा ८, १०३ १. सर्वस्तोका जंबुद्वीपे लघुहिमवच्छिखरिसिद्धाः १ ततो हेमवद्धेरण्यवत्सिद्धाः संख्येयगुणाः २, महाहिमवदुक्मिसिद्धाः संख्येयगुणाः ३, देवकुरूत्तरकुरुसिद्धाः संख्यगुणाः ४ हरिरम्यग्वर्षसिद्धा विशेषाधिकाः ५, निषधनीलवत्सिद्धाः संख्यगुणाः ६, ततो धातकीखण्डे लघुहिमवच्छिखरिसिद्धा द्वावपि तुल्या विशेषाधिकाः ७, ततो धातकीखण्डगमहाहिमवदुक्मिसिद्धाः पुष्करद्वीपगलघुहिमवच्छिखरिसिद्धाश्च चत्वारोऽपि तुल्याः संख्येयगुणाः ८, धातकीखण्डगनिषधनीलसिद्धाः पुष्करद्वीपमहाहिमवद्रुक्मिसिद्धाश्च चत्वारोऽपि तुल्याः संख्येयगुणाः ९, ततो धातकीखण्डगहेमवद्धेहरण्यवत्सिद्धा विशेषाधिकाः १०, पुष्करनिषधनीलसिद्धा: संख्येयगुणाः ११, धातकीखण्डे देवकुरूत्तरकुरुसिद्धा: संख्येयगुणाः १२, धातकीहरिरम्यक्वर्षसिद्धा विशेषाधिका: १३, पुष्करहेमवद्धेरण्यवत्सिद्धाः संख्यगुणाः १४, पुष्करदेवकुरूत्तरकुरुसिद्धाः संख्यगुणाः १५, पुष्करहरिरम्यक्सिद्धा विशेषाधिकाः १६, जंबूद्वीपभरतैरवतसिद्धाः संख्यगुणाः १७, ततो धातकी भरतैरवतसिद्धा १८, पुष्करभरतैरवतसिद्धाः १९, जंबूद्वीपविदेहसिद्धाः २०, ततो धातकीविदेहसिद्धाः २१, ततो पुष्करविदेहसिद्धाः संख्या २२ । क्षेत्रमिति समाप्तम् ॥
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy